समाचारं

श्रद्धांजलि अर्पित करें ! अयं लिओनिङ्ग-नगरस्य निवासी "गणराज्यस्य पदकेन" पुरस्कृतः आसीत्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वम्
चीनस्य मानवयुक्तस्य अन्तरिक्षपरियोजनायाः प्रथमः मुख्यः डिजाइनरः
चीनी अभियांत्रिकी अकादमी के शिक्षाविदवांग योंगझी
"गणराज्यस्य पदकेन" पुरस्कृतः ।
सः एकदा उक्तवान् यत् सः स्वजीवने त्रीणि प्रसादप्रदानि कार्याणि कृतवान्।
क्षेपणास्त्राणां विकासं कृत्वा उपग्रहान् अन्तरिक्षं प्रति प्रेषयन्तु
चीनदेशीयाः जनान् अन्तरिक्षे प्रेषयित्वा चीनीयस्य अन्तरिक्षस्थानकस्य निर्माणस्य सज्जतां कुर्वन्तु
अस्मिन् वर्षे जूनमासे
अयं ९२ वर्षीयः पुरुषः यः सर्वान् विघ्नान् अतिक्रान्तवान् आख्यायिकाः च लिखितवान्
अस्मान् सदा त्यक्तवान्
परन्तु तस्य प्रियं करियरम् अद्यापि विशाले आकाशे एव अस्ति
प्रकाशमानः
"यदि अहं भवन्तं त्रयः स्तराः अवनयति तर्हि भवन्तः अद्यापि एतत् कर्तुम् इच्छन्ति वा?"
"शुष्कः!"
१९३२ तमे वर्षे
वाङ्ग योङ्गझी इत्यस्य जन्म लिओनिङ्ग-नगरस्य चाङ्गटु-नगरे एकस्मिन् दरिद्रकृषककुटुम्बे अभवत्
१९५० तमे वर्षे अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहाय्यस्य च युद्धं प्रारब्धम्
अमेरिकनविमानानि बहुधा लिआओडोङ्ग इत्यस्य उपद्रवं कुर्वन्ति इति पश्यन्
वाङ्ग योङ्गझी इत्यनेन अवगतम् यत् “रक्षां विना देशस्य भवितुं असम्भवम्” इति ।
सः कृषिवैज्ञानिकः इति स्वप्नं त्यक्तवान्
उत्तमपरिणामेन सिंघुआ विश्वविद्यालये प्रवेशं प्राप्तवान्
विमाननविभागस्य विमाननिर्माणनिर्माणप्रमुखे प्रवेशः
(पश्चात् विभागीयसमायोजनकारणात् बेइहाङ्गविश्वविद्यालये विलीनः अभवत्)
मास्कोनगरे अध्ययनार्थं प्रेषितः सन्
यतः देशस्य आवश्यकता अस्ति
सः रॉकेट्-क्षेपणास्त्र-निर्माणं प्रति प्रवृत्तः
१९६१ तमे वर्षे वाङ्ग योङ्गझी चीनदेशं प्रत्यागत्य क्षेपणास्त्रसंशोधनविकासाय समर्पितः ।
३० वर्षाणि यावत् अभवत्
१९८६ तमे वर्षे
पाश्चात्यदेशेषु अन्तरिक्षदुर्घटनानां श्रृङ्खला
अन्तर्राष्ट्रीयव्यापारिक उपग्रहप्रक्षेपणविपण्ये संकटं जनयन्
वाङ्ग योङ्गझी चीनीय रॉकेट्स् इति क्रीडासमूहं दृष्टवान्
अन्तर्राष्ट्रीयविपण्येषु प्रवेशस्य अवसराः
पट्टिकायुक्ताः रॉकेटाः विकसितुं निश्चयं कृतवान्
त्रयाणां रेखाचित्रानाम् आधारेण
चीन एयरोस्पेस् प्रथमं अन्तर्राष्ट्रीयं अनुबन्धं प्राप्तवान्
परन्तु अनुबन्धस्य शर्ताः अतीव कठोराः सन्ति
अनुरोधः १८ मासानां अन्तः भवितुमर्हति
सफलं उड्डयनपरीक्षां सम्पूर्णं कुर्वन्तु
तत् न कृत्वा १० लक्षं डॉलरपर्यन्तं दण्डः भवितुम् अर्हति
केचन घरेलुविशेषज्ञाः मन्यन्ते यत् एतत् कर्तुं न शक्यते
देशस्य प्रतिष्ठां प्रभावितं करिष्यति
केचन विशेषज्ञाः वाङ्ग योङ्गझी इत्यस्मै अवदन्
"यदि त्वं गड़बड़ं करोषि तर्हि अहं त्वां त्रयः स्तराः अवनयिष्यामि। किं त्वं अद्यापि तत् कर्तुं गच्छसि?"
वाङ्ग योङ्गझी दृढतया उत्तरितवान् - करोतु !
दबावं सहन् वाङ्ग योङ्गझी सैन्यआदेशं निर्गतवान्
१८ मासेषु नूतनं विशालं रॉकेटं विकसितुं चमत्कारं निर्मितवान्
लॉन्गर् बण्डल् इत्यस्य प्रथमं विमानं सफलम् अभवत्
न केवलं चीनस्य रॉकेट्-समूहानां प्रथमवारं अन्तर्राष्ट्रीयविपण्ये प्रवेशः अभवत्
चीनस्य मानवयुक्तस्य अन्तरिक्ष-उड्डयन-परियोजनायाः अनन्तरं स्थापनायाः कार्यान्वयनस्य च समर्थनम् अपि अत्र प्रदत्तम् अस्ति ।
महत्त्वपूर्णं आधारं स्थापितवान्
"अहं चीनदेशस्य जनान् सुरक्षिततया अन्तरिक्षे प्रेषयितुम् इच्छामि।"
मातृभूमिं प्रति सुरक्षितं प्रत्यागच्छतु” इति ।
१९९२ तमे वर्षे चीनदेशस्य मानवयुक्ता अन्तरिक्षयानपरियोजना स्थापिता
वाङ्ग योङ्गझी मुख्य डिजाइनरः नियुक्तः
६० वर्षे सः नूतनकार्यं प्रारभत
"चीनदेशस्य मानवयुक्तस्य अन्तरिक्षयानस्य मिशनम्।"
चीनराष्ट्रस्य आकाशे उड्डीयमानस्य सहस्रवर्षस्य स्वप्नस्य साकारीकरणम् एव।
कियत् अपि दबावः भवति चेदपि भवता तत् कर्तव्यम्” इति ।
तस्मिन् समये यदा चीनदेशस्य अन्तरिक्षयानं अन्तरिक्षं प्रविष्टुं योजनां कृतवान्
विदेशेषु मानवयुक्तं अन्तरिक्षयानं ४० वर्षाणि यावत् प्रक्षेपितम् अस्ति
वाङ्ग योङ्गझी तस्मिन् समये विश्वस्य शीर्षस्थानं प्रत्यक्षतया लक्ष्यं कृतवान्
“यद्यपि वयं विलम्बेन आरब्धाः तथापि उच्चैः आरभणीयाः
केवलं तस्य समाने स्तरे भवन्तु, ४० वर्षीयं अन्तरं पूरयन्तु” इति ।
मानवयुक्तस्य अन्तरिक्ष-उड्डयन-इञ्जिनीयरिङ्गस्य सर्वोच्चप्राथमिकता
अन्तरिक्षयात्रिकाणां व्यक्तिगतसुरक्षां सुनिश्चित्य
परियोजनायाः मुख्यनिर्मातृत्वेन
वाङ्ग योङ्गझी न केवलं परियोजनायाः प्रमुखनिर्णयानां उत्तरदायी अस्ति
प्रत्येकस्य व्यवस्थायाः उत्तरदायी अपि
स्रोततः समस्याः अन्वेष्टुं "शून्यं प्रति प्रत्यागमनम्" इति प्रणालीं कठोररूपेण कार्यान्वितुं सः प्रस्तावम् अयच्छत् ।
स्पष्टं करणं विना च गुप्तसंकटं "शून्यं प्रति प्रत्यागमनस्य" मूलम् ।
१५ अक्टोबर २००३
अन्ततः चीनदेशीयाः प्रथमवारं अन्तरिक्षे पदानि स्थापितवन्तः
वाङ्ग योङ्गझी इत्यनेन उक्तं यत् यदा याङ्ग लिवेइ सुस्वास्थ्येन बहिः आगतः तदा
वास्तवम् भावुकः
पूर्वकालस्य सर्वः परिश्रमः पृष्ठतः अवशिष्टः अस्ति
"एतावत् वर्षाणां परिश्रमस्य अनन्तरं एकमेव लक्ष्यम् अस्ति।"
अहं चीनीयजनं सुरक्षिततया अन्तरिक्षे प्रेषयितुम् इच्छामि
मातृभूमिं प्रति सुरक्षितं प्रत्यागच्छतु” इति ।
वाङ्ग योङ्गझी इत्यस्य अध्ययने
षष्टिवर्षाधिकं यावत् सः सञ्चितं वैज्ञानिकसंशोधनटिप्पणीं संरक्षति
पीतवर्णीयपुस्तिकायां
एकस्य ब्राण्ड् इत्यस्य जन्म यस्य विषये चीनदेशीयाः जनाः गर्विताः सन्तिडोंगफेङ्ग श्रृङ्खला क्षेपणास्त्र
दीर्घ मार्च श्रृङ्खला रॉकेट
अन्तरिक्षे चीनीजनाःविश्वप्रसिद्धाः उपलब्धयः
खाका स्वप्नात् आरभ्य स्वप्नानां साकारीकरणाय परिश्रमः परिश्रमः च
वाङ्ग योङ्गझी सर्वदा देशस्य आवश्यकतां विचारयति
यथा स्वस्य लक्ष्यम्
"अनन्तं विश्वं, अन्वेषणं च अनन्तम्।"
अस्माभिः यत् कृतं तत् किमपि नास्ति
अद्यापि भव्यतराणि वस्तूनि आगमिष्यन्ति” इति ।
नमस्कारं कृत्वा स्मर्यताम् !
स्रोतः - सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी
सम्पादकः वाङ्ग बो
प्रतिवेदन/प्रतिक्रिया