समाचारं

फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः प्रभावेण न्यूयॉर्क-शेयर-बाजारे त्रयः प्रमुखाः शेयर-सूचकाङ्काः उतार-चढावम् अकुर्वन् १८ तमे दिनाङ्के बन्दाः अभवन्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व् इत्यस्य व्याजदरे कटौतीयाः प्रभावेण अमेरिकी-शेयर-बजारः १८ दिनाङ्के आघातेन पतितः ।दिनस्य समाप्तिपर्यन्तं डाउ जोन्स औद्योगिकसरासरी पूर्वव्यापारदिनात् १०३.०८ अंकैः पतित्वा ४१५०३.१० अंकैः समाप्तः अभवत्, यत् ०.२५% न्यूनता अभवत्; 0.29%;

अमेरिकी संघीयसंरक्षणेन १८ दिनाङ्के घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति यत् ४.७५% तः ५.००% पर्यन्तं स्तरं प्राप्स्यति मार्च २०२० तः फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता, तथा च मौद्रिकनीतेः कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति परिवर्तनम् अपि अस्ति (सीसीटीवी संवाददाता काओ जियान)

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया