समाचारं

लेबनानदेशे विस्फोटः अभवत् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वे युद्धमेघाः पुनः समागच्छन्ति इव ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् इत्यनेन १७ दिनाङ्के पत्रकारसम्मेलने उक्तं यत् तस्मिन् अपराह्णे लेबनानदेशस्य अनेकस्थानेषु पेजिंग्-यन्त्राणां ("पेजर्" इति अपि ज्ञायते) विस्फोटेषु न्यूनातिन्यूनं ९ जनाः मृताः, प्रायः प्रायः एकलक्षं जनाः घातिताः ।

विस्फोटस्य अनन्तरं लेबनान-देशस्य परिचर्या-सर्वकारस्य मन्त्रिपरिषद् सामूहिकवक्तव्यं प्रकाशितवती यत् "इजरायलस्य आक्रामकतायाः निन्दां कृतवान्" तथा च इजरायलस्य कार्याणि "लेबनानस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृत्वा अपराधस्य निर्माणं कृतवन्तः" इति बोधयति स्म

लेबनानदेशस्य पेजरविस्फोटः हस्तगतविद्युत्यन्त्रेषु सुरक्षादुर्बलतायाः माध्यमेन विशिष्टलक्ष्याणां लक्ष्यं कृत्वा बृहत्प्रमाणेन आक्रमणम् आसीत् । कथं एतत् आक्रमणं क्रियते ? आक्रमणस्य योजना केन कृता ? मध्यपूर्वस्य परिस्थितौ तस्य किं प्रभावः भविष्यति ?

कथं विशालविस्फोटाः भवन्ति ?

गत अक्टोबर् मासे लेबनान-इजरायल-सीमायां लेबनान-इजरायल-सीमायां लेबनान-हिजबुल-इजरायल-योः मध्ये नित्यं संघर्षात् परं लेबनान-हिजबुल-सङ्घः इजरायलस्य दीर्घदूरपर्यन्तं आक्रमणानां विरुद्धं निवारणस्य उपायान् अन्वेष्टुं आरब्धवान् - इजरायल्-देशस्य अनुसरणं, स्थितिनिर्धारणं च परिहरितुं मोबाईल-फोनस्य स्थाने निम्न-प्रौद्योगिकी-पेजिंग्-यन्त्राणां उपयोगेन .

ब्रिटिशविस्फोटविशेषज्ञाः विस्फोटस्य भिडियोस्य अध्ययनद्वारा अवदन् यत् पेजिंग्-यन्त्रे पेन्सिल-इरेजर-प्रमाणस्य लघु-विस्फोटक-द्रव्याणि स्थापनीयानि आसन् पेजिंग्-यन्त्रस्य अस्य मॉडलस्य बैटरी हटनीया भवति, तत्र लिथियम-बैटरी-प्रयोगः भवति ।