समाचारं

उष्णप्रश्नोत्तरम् : संचारसाधनविस्फोटस्य अनन्तरं लेबनान-इजरायलयोः स्थितिः कुत्र गमिष्यति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे १७, १८ दिनाङ्केषु पेजर-वाकी-टॉकी-बम-विस्फोटाः अभवन् । लेबनानदेशे संचारसाधनानाम् विस्फोटस्य कारणं किम् आसीत् ? सर्वे पक्षाः स्वस्थितिं कथं प्रकटयन्ति ? प्रादेशिकस्थितिः कुत्र गच्छति ?

विस्फोटस्य कारणं किम् आसीत् ?

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् आरभ्य लेबनान-देशस्य हिजबुल-सङ्घस्य महासचिवः नस्रुल्लाहः चेतवति यत् इजरायल-गुप्तचर-संस्थाः हिजबुल-सङ्घस्य मोबाईल-फोन-जालस्य उपरि आक्रमणं कृतवन्तः |. अनुसरणं न कर्तुं हिजबुलसदस्याः सामान्यतया निम्नप्रौद्योगिकीयुक्तानां, कठिनतरपरीक्षणयुक्तानां पेजर्-इत्यस्य पक्षे स्वस्मार्टफोनान् त्यक्तवन्तः, विशेषतः इजरायल-लक्षित-आक्रमणेषु अनेके सेनापतयः हताः अभवन्

पेजरस्य विस्फोटः कथं जातः इति विषये परस्परविरोधिनः विवरणाः सन्ति । एकः सिद्धान्तः अस्ति यत् निर्माणे अथवा आपूर्तिप्रक्रियायां यन्त्रे विस्फोटकघटकाः प्रविष्टाः आसन् । लेबनानदेशस्य जालसुरक्षाविशेषज्ञः हादी खौरी इत्यनेन लेबनानदेशस्य मीडिया "ओरिएंट्-टुडे" इत्यनेन सह साक्षात्कारे उक्तं यत् एतेषां पेजराणां "आपूर्तिशृङ्खलायां दुर्भावनापूर्णहस्तक्षेपस्य" सम्भावना "कारखानासङ्घटनात् लेबनानदेशं प्रति प्रेषणपर्यन्तं, प्रत्येकं एनी" इति मञ्चः आक्रमणं कर्तुं शक्यते” इति । नियन्त्रकेन जालप्रहारद्वारा यन्त्रस्य बैटरी अतितापः, विस्फोटः च अभवत् इति दावाः अपि सन्ति ।

पेजर-विस्फोटस्य घटनायाः अनन्तरं लेबनान-देशे हिजबुल-सङ्घस्य प्रयुक्ताः वाकी-टॉकी-इत्येतत् १८ दिनाङ्के देशस्य अनेकस्थानेषु विस्फोटं कृत्वा ९ जनाः मृताः, ३०० तः अधिकाः जनाः च घातिताः अस्मिन् क्षणे हिजबुल-सङ्घस्य अन्ये के संचार-उपकरणाः हैक् कृताः इति संशयस्य केन्द्रं जातम् ।

इजरायलस्य "हारेत्ज्" इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् हिजबुल-सङ्घः अधुना रक्षा-कार्यन्वयने, सुरक्षा-छिद्राणि अन्वेष्टुं, उत्तरदायीनां पहिचाने च बहुकालं व्ययितुं शक्नोति।