समाचारं

लेबनानदेशस्य स्वास्थ्यमन्त्रालयः - संचारसाधनविस्फोटस्य नूतनपरिक्रमे ९ जनाः मृताः, ३०० तः अधिकाः जनाः घातिताः च

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य जनस्वास्थ्य आपत्कालीनसञ्चालनकेन्द्रेण ज्ञापितं यत्,वायरलेस् संचारसाधनविस्फोटस्य नूतनपरिक्रमे न्यूनातिन्यूनं ९ जनाः मृताः, ३०० तः अधिकाः जनाः च घातिताः

△स्थानीयसमये १८ सितम्बरदिनाङ्के लेबनानदेशस्य अनेकस्थानेषु पुनः संचारसाधनविस्फोटाः अभवन् फलतः केषुचित् क्षेत्रेषु गृहेषु अग्निः प्रज्वलितः अथवा विस्फोटः जातः।

मुख्यालयस्य संवाददाताज्ञातं यत्, १८ सेप्टेम्बर् दिनाङ्के स्थानीयसमये,लेबनानदेशस्य अनेकेषु स्थानेषु पुनः संचारसाधनविस्फोटाः अभवन्. वर्तमान समये लेबनानदेशस्य राजधानी बेरूत-नगरे, दक्षिणपूर्वदिशि मार्जायून्-नगरे, पूर्वदिशि बेका-उपत्यकायां च बहुविधाः विस्फोटाः अभवन् इति ज्ञायते केषुचित् क्षेत्रेषु तस्य परिणामेण गृहेषु अग्निः प्रज्वलितः अथवा विस्फोटः अभवत् ।

१७ तमे स्थानीयसमये अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजितायाः मन्त्रि-समागमस्य समये लेबनान-राजधानी-बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् १८ दिनाङ्के अपराह्णपर्यन्तं पेजर-विस्फोटे मृतानां जनानां संख्या १२ इत्येव वर्धिता आसीत् । लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशेन आक्रमणस्य आरम्भस्य आरोपं कृतवान्, इजरायल्-देशं "दण्डं" दातुं च प्रतिज्ञां कृतवान् । इजरायलदेशात् प्रतिक्रिया नासीत् । (मुख्यालयस्य संवाददाता ci xiaoning)