समाचारं

१७ वर्षीयः यमलः ५ क्रीडासु ३ गोलानि ४ असिस्ट् च कृत्वा समानवयसि मेस्सी इत्यस्मात् अधिकं उज्ज्वलः प्रकाशते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकालस्य यूरोपीयकप-क्रीडायां यमलः अधुना एव स्वस्य १७तमं जन्मदिनम् आचरितवान्, सः आश्चर्यजनकं प्रदर्शनं कृतवान् । ला लिगा-सीजनस्य अर्धभागे अपि यमालः अस्मिन् गतसप्ताहस्य समाप्तेः मध्ये स्वस्य ब्रेस् गणयन् अस्मिन् सत्रे बार्सिलोना-क्लबस्य कृते ५-क्रीडासु ३ गोलानि कृतवान्, ४ सहायताः च दत्तवान् । स्पेनदेशस्य मीडिया-सञ्चारकर्तृभिः तस्य प्रदर्शनस्य तुलनां तस्यैव आयुवर्गस्य मेस्सी-इत्यनेन सह प्रत्यक्षतया कृता ।
४१ क्रमाङ्कात् २७ क्रमाङ्कपर्यन्तं ततः १९ क्रमाङ्कपर्यन्तं, यमलस्य नाम क्रमेण सर्वेषां कृते परिचितः अभवत् सितम्बर २०२२.प्रशिक्षणात् आरभ्य सुधारस्य गतिः अतीव स्पष्टा अस्ति । गतवर्षस्य एप्रिलमासे यमल् लालिगा-क्रीडायां पदार्पणं कृतवान्, अतः ईर्ष्याजनकं करियरं आरब्धवान् ।
मया "ईर्ष्या" इति उक्तस्य कारणं अस्ति यत् सः प्रथमे सत्रे लालिगा-विजेतृत्वं प्राप्तवान्, एकवर्षात् न्यूनेन समये च सः क्रमेण लालिगा-क्रीडायां कनिष्ठतमस्य गोलकीपरस्य, यूरोपीयकपस्य कनिष्ठतमस्य च अभिलेखान् भङ्गं कृतवान् अभिलेखः, तथा च दलेन सह डेलाउने कपं जित्वा । प्रथमे प्रमुखे स्पर्धायां अधिकतया विकल्परूपेण दृश्यमानानां बहवः युवानां क्रीडकानां विपरीतम्, १७ वर्षीयः यमलः पूर्वमेव दलस्य निरपेक्षः मुख्यशक्तिः आसीत्, प्रथमे वयस्कस्पर्धायां अपि मूलभूमिकां निर्वहति स्म , स्पेनदेशः चॅम्पियनशिपं जित्वा स्यात् सः एतावत् उत्तमं प्रदर्शनं न करिष्यति।
अल्पविरामस्य अनन्तरं यमलः नूतनस्य ऋतुस्य आरम्भं कृतवान् । यद्यपि वार्म-अप-क्रीडायां बार्सिलोना-क्लबस्य अभिलेखः उत्कृष्टः नासीत् तथापि लालिगा-क्रीडायाः आरम्भानन्तरं अस्य पारम्परिकस्य दिग्गजस्य राज्यं रियल-मैड्रिड्-क्रीडायाः अपेक्षया स्पष्टतया बहु उत्तमम् आसीत् प्रथमेषु ५-परिक्रमेषु दलेन न केवलं ५ क्रमशः विजयाः सम्पन्नाः, अपितु गोलानि अपि प्राप्तानि crazy goals सः १७ गोलानि कृतवान् ।
अस्मिन् सत्रे बार्सिलोना-नगरस्य प्रतिनिधित्वं कृतवन्तः सर्वेषु क्रीडकेषु यमलस्य प्रदर्शनं दिग्गज-लेवाण्डोव्स्की-इत्यस्य पश्चात् द्वितीयस्थाने अस्ति । पोलस्य ५ क्रीडासु ४ गोलानि सन्ति, यमलस्य ५ क्रीडासु ३ गोलानि ४ सहायताः च सन्ति । स्पेन्-देशस्य चैनल् ६ कार्यक्रमे पत्रकारः जोसे अल्वारेज् हाया इत्यनेन यमल्-मेस्सी-योः मध्ये एकस्मिन् आयुवर्गे तुलना कृता । सः अवदत् यत् - "१७ वर्षीयः यमलः ५६ क्रीडाः क्रीडितः, १० गोलानि कृतवान्, १३ वारं च सहायतां कृतवान् । समानवयसः मेस्सी ९ क्रीडाः क्रीडितः १ गोलं च कृतवान्
सांख्यिकी दर्शयति यत् अस्य क्रीडायाः अनन्तरं यमल् बार्सिलोना प्रथमदलस्य कृते ५६ वारं क्रीडितः, १० गोलानि कृत्वा १३ सहायताः च दत्तवान् । सः च केवलं १७ वर्षीयः २ मासस्य च बालकः अस्ति। सः क्रीडायाः अनन्तरं साक्षात्कारे स्वस्य प्रदर्शनस्य विषये अपि उक्तवान् सः अवदत् यत् - "वयं सर्वेषु क्रीडासु विजयं प्राप्तुम् इच्छामः, यतः यदि वयं लीग-चैम्पियनशिपं जितुम् इच्छामः तर्हि यथासम्भवं अधिकानि क्रीडाः जितुम् अर्हति। अस्मिन् विजये वयं बहु सन्तुष्टाः स्मः।" .
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया