समाचारं

समर्पणं कर्तुं वा न वा ? कियत्‌? फेडरल् रिजर्व् व्याजदरेषु समागमं कुर्वन् अस्ति, श्वः प्रातःकाले परिणामस्य घोषणां करिष्यति इति अपेक्षा अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य मौद्रिकनीतिसमागमः स्थानीयसमये १७ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं भविष्यति।
विदेशीयमाध्यमानां समाचारानुसारं वर्तमानकाले अस्य विपण्यस्य केन्द्रबिन्दुः अस्ति यत् व्याजदरेषु २५ आधारबिन्दुभिः कटौती कर्तव्या वा ५० आधारबिन्दुभिः कटनीया वा इति। फेडरल् रिजर्व् इत्यनेन मार्च २०२२ तः जुलै २०२३ पर्यन्तं क्रमशः ११ वारं व्याजदराणि वर्धितानि, यत्र व्याजदरवृद्धेः सञ्चितदरः ५२५ आधारबिन्दुपर्यन्तं प्राप्तवान् विगतवर्षे फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरस्य लक्ष्यपरिधिः ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति
फेडरल् रिजर्वस्य मौद्रिकनीतिसमागमः अमेरिकादेशस्य वर्तमान आर्थिकस्थितेः आधारेण व्याजदरप्रवृत्तेः विषये नवीनतमं निर्णयं करिष्यति।
पूर्वं फेडस्य अध्यक्षः पावेल् अगस्तमासस्य अन्ते उक्तवान् यत् व्याजदरेषु कटौतीं कर्तुं समयः आगतः, प्रायः "स्पष्टतया" सूचयति यत् फेडः सितम्बरमासस्य मौद्रिकनीतिसमागमे व्याजदरेषु कटौतीं घोषयिष्यति इति। परन्तु गतसप्ताहे प्रकाशितदत्तांशैः ज्ञातं यत् अगस्तमासे अमेरिकीकोरसीपीआई वर्षे वर्षे ३.२% वर्धिता, यत् मार्केट्-अपेक्षां अतिक्रान्तवान् तथा च फेडरल् रिजर्व्-द्वारा तीव्रव्याजदरे कटौतीयाः मार्केट्-अपेक्षां शीतलं कृतवान्
वर्तमान समये सामान्यतया मार्केट् अपेक्षां करोति यत् फेडरल् रिजर्व् अस्मिन् सप्ताहे मार्च २०२० तः प्रथमवारं व्याजदरेषु कटौतीं करिष्यति, अतः व्याजदरेषु कटौतीचक्रस्य आरम्भः भविष्यति। परन्तु दरकटनं २५ आधारबिन्दुः भवेत् वा ५० आधारबिन्दुः भवेत् इति विषये भिन्नाः मताः सन्ति ।
मिन्शेङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री ताओ चुआन् : १.अगस्तमासस्य अमेरिकी-अ-कृषि-वेतनसूची-आँकडानां प्रकाशनानन्तरं फेडरल् रिजर्व-अधिकारिणां प्रथमव्याजदरे कटौतीयाः विस्तारस्य स्पष्टं प्राधान्यं नासीत् । आर्थिकवृद्धौ मन्दता अर्धप्रतिशतबिन्दुव्याजदरे कटौतीं प्रेरयितुं पर्याप्तं नास्ति, परन्तु भविष्ये बृहत्तरदरकटनं फेड्-संस्थायाः न निरस्तम्। अतः दरकटनस्य अतिरिक्तं अस्मिन् सत्रे व्याजदरनिर्णयः, पत्रकारसम्मेलने आर्थिकस्थितेः विषये फेडरल् रिजर्वस्य निर्णयः च अपि विपण्यस्य प्रमुखं केन्द्रबिन्दुः अस्ति
फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीयाः अपेक्षायाः कारणेन अन्तर्राष्ट्रीयवित्तीयबाजारेषु महती उतार-चढावः अभवत्
वैश्विकवित्तीयबाजाराः फेडरल् रिजर्वस्य व्याजदरचर्चायां पूर्वमेव प्रतिक्रियां दत्तवन्तः, अनेकेषु विपण्येषु अस्थिरता वर्धिता अस्ति ।
विगतसप्ताहे पुनः अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु वृद्धिः अभवत् । १२ सितम्बर् दिनाङ्कात् आरभ्य लण्डन्-नगरस्य सुवर्णस्य स्पॉट्-सुवर्णस्य मूल्यं त्रयः व्यापारदिनानि यावत् वर्धिताः, १६ सितम्बर्-दिनाङ्के प्रति-औंस-२,५८९.६८ डॉलर-रूप्यकाणां दिवसान्तर्-उच्चतां प्राप्तवन्तः, यत् अभिलेख-उच्चम् अस्ति न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये मुख्यः दिसम्बर-मासस्य सुवर्ण-वायदा-अनुबन्धः अपि १३ सितम्बर्-दिनाङ्के $२,६००/औंस-अङ्कं भङ्गं कृतवान्, तस्य सूचीकरणात् परं नूतनं उच्चतमं स्तरं स्थापितवान्
तस्मिन् एव काले अमेरिकी-शेयर-बजारेण अपि प्रबलं प्रति-आक्रमणं कृतम्, यत्र एस एण्ड पी ५०० सूचकाङ्कः, नास्डैक-कम्पोजिट्-सूचकाङ्कः च अस्मिन् वर्षे स्वस्य बृहत्तमं साप्ताहिकं लाभं अभिलेखितवन्तः, क्रमशः ४%, ६% च वर्धिताः
विदेशीयविनिमयविपण्येषु सोमवासरे डॉलर-येन्-विनिमयदरः १४० इति प्रमुखमनोवैज्ञानिकस्तरात् अधः पतितः, प्रायः नवमासेषु न्यूनतमस्तरं प्राप्तवान्।
विश्लेषकाः सूचितवन्तः यत् फेडरल् रिजर्वस्य व्याजदरे कटौतीचक्रं आरभ्यत इति, अमेरिकीऋणस्य वास्तविकव्याजदरः, अमेरिकीडॉलरस्य न्यूनता च अन्तर्राष्ट्रीयसुवर्णमूल्यानां हाले एव वृद्धिं प्रवर्धयन्तः मूलकारकाः सन्ति यूरोपीय केन्द्रीयबैङ्केन गतसप्ताहे व्याजदरेषु कटौतीं कर्तुं निर्णयः कृतः ततः परं यूरो अमेरिकीडॉलरस्य विरुद्धं सुदृढं जातम्, यत् अमेरिकीडॉलरसूचकाङ्कं मारितवान् आँकडानां ज्ञातं यत् अमेरिकी अर्थव्यवस्था मन्दतां गच्छति, येन फेडरल् रिजर्व् इत्यनेन दरकटनस्य अपेक्षाः वर्धिताः, तथा च सुवर्णस्य मूल्यं उच्छ्रितम् अभवत्।
मिन्शेङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री ताओ चुआन् : १.अमेरिकी-आर्थिक-सूचकानाम् अप्रत्याशित-दुर्बलता अमेरिकी-आर्थिक-मन्दी-विषये वर्तमानकाले अतीव भावुकः भवति, येन वित्तीय-बाजारस्य अस्थिरता अधिका भविष्यति |.
व्याजदरे कटौतीयाः अपेक्षाभिः प्रभाविताः विश्वस्य अनेकदेशानां मौद्रिकनीतयः स्थानान्तरिताः सन्ति ।
न केवलं वित्तीयविपण्यं फेडरल रिजर्वस्य व्याजदरे कटौतीयाः अपेक्षायाः प्रभावेण प्रभावितं भवति, अपितु अनेके देशाः वित्तीय-आर्थिक-व्यापार-क्रियाकलापयोः उपरि फेडरल् रिजर्वस्य व्याज-दर-कटाहस्य प्रभावस्य सामना कर्तुं स्व-मौद्रिक-नीतिषु समायोजनं कर्तुं अपि आरब्धाः सन्ति प्रमुखानां अन्तर्राष्ट्रीय-अर्थव्यवस्थानां वर्तमान-मौद्रिक-नीतिषु परिवर्तनं जातम् इति विशेषज्ञाः अवदन् ।
वर्तमान समये अनेकेषु विकसित अर्थव्यवस्थासु केन्द्रीयबैङ्कानां मौद्रिकनीतिषु परिवर्तनं प्रारब्धम् अस्ति : १२ सितम्बर् दिनाङ्के यूरोपीयकेन्द्रीयबैङ्केन अस्मिन् वर्षे ४ सितम्बरदिनाङ्के द्वितीयं व्याजदरे २५ आधारबिन्दुभिः कटौतीं कृतम्, कनाडादेशस्य बैंकेन तृतीयवारं आरब्धम् क्रमशः व्याजदरेषु कटौतीः पूर्वं बैंक् आफ् इङ्ग्लैण्ड्, द रिजर्व बैंक् आफ् न्यूजीलैण्ड् इत्यनेन अगस्तमासे प्रथमवारं अस्मिन् चक्रे व्याजदरेषु कटौती कृता । अपवादः केवलं जापानदेशः अस्ति ।
प्राच्य जिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् : १.यतः फेडरल् रिजर्व् सहितं विश्वस्य प्रमुखाः केन्द्रीयबैङ्काः स्वमौद्रिकनीतीः स्थानान्तरितवन्तः, वैश्विक अर्थव्यवस्था विगतवर्षद्वयस्य महङ्गानिविरोधीविधानात् नूतनसन्तुलनस्थितिं प्रति परिवर्तयिष्यति यस्मिन् महङ्गानि विकासश्च तुल्यकालिकरूपेण सन्तुलितः भवति भविष्ये वैश्विक-आर्थिक-पुनरुत्थानस्य गतिः त्वरिता भवितुम् अर्हति ।
विशेषज्ञाः वदन्ति यत् यथा यथा फेडरल् रिजर्वः व्याजदरे कटौतीचक्रं आरभते तथा तथा वैश्विकवित्तीयवातावरणं शिथिलं भविष्यति, कम्पनीनां व्यक्तिनां च वित्तपोषणव्ययः न्यूनीभवति, वैश्विक आर्थिकवृद्धेः अपेक्षाः अपि वर्धन्ते इति अपेक्षा अस्ति तथापि आर्थिकं प्रभावितं कुर्वन्तः बहवः अनिश्चिताः सन्ति भविष्ये वृद्धिः ।
चीनस्य मिन्शेङ्गबैङ्कस्य मुख्यः अर्थशास्त्री वेन् बिन् : १.एतेषां भेदानाम् प्रभावः फेडस्य मौद्रिकनीतेः पूर्वानुमानं स्थिरतां च किञ्चित्पर्यन्तं कृतवान् विशेषतः वर्तमानदत्तांशस्य नित्यं संशोधनस्य सन्दर्भे निर्णयस्य अनिश्चितता अधिकं वर्धिता अस्ति, यत् विपण्यां अतिप्रतिक्रियां प्रेरयितुं शक्नोति, निवेशकस्य कारणम् confidence to waver, and trigger वित्तीयविपण्येषु उतार-चढावः। फेडरल् रिजर्व् इत्यनेन यत् "अपेक्षाप्रबन्धनम्" सर्वदा वकालतम् अस्ति तस्य अपि आव्हानं भविष्यति । तदतिरिक्तं एकदा आर्थिकस्थितेः विषये फेडस्य निर्णयः पक्षपातपूर्णः भवति तदा तस्य कारणेन विलम्बितानि अथवा अत्यधिकानि नीतिकार्याणि भवितुं शक्नुवन्ति, येन आर्थिक-उतार-चढावस्य जोखिमः वर्धते
स्रोतः - सीसीटीवी न्यूजगुआंगझौ दैनिक नव पुष्प शहर सम्पादक: सु wanqian
प्रतिवेदन/प्रतिक्रिया