समाचारं

टपरवेयर इत्यनेन दिवालियापनरक्षणार्थं दाखिलं कृतम्, भवान् तेषां मध्याह्नभोजनपेटिकानां उपयोगं कृतवान् स्यात्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनस्य गृहोत्पादानाम् एकः प्रसिद्धः कम्पनी टप्पर्वेर् इत्यनेन १७ दिनाङ्के घोषितं यत् कम्पनी तस्याः केचन सहायककम्पनयः च दिवालियापनसंरक्षणार्थं दाखिलाः कृतवन्तः ।
टपरवेयर ब्राण्ड्स् इति एकः प्रतिष्ठितः अमेरिकनब्राण्ड् अस्ति यः प्लास्टिकस्य खाद्यपात्रेषु विश्वव्यापीरूपेण प्रसिद्धः अस्ति । दक्षिणकैरोलिनादेशस्य हेमिङ्ग्वे-नगरस्य लघुनगरे स्थितस्य अस्य कारखानस्य ४८ वर्षपूर्वं उद्घाटितस्य आरभ्य अरबौ पाकशालामन्त्रिमण्डलस्य नखानां उत्पादनं कृतम् अस्ति । युद्धोत्तर-महामन्दी-वर्षेषु संघर्षरत-परिवारानाम् अन्नं ताजां स्थापयितुं साहाय्यं कृतवन्तः वायु-रोधक-प्लास्टिक-पात्रेषु उत्पादनं कृत्वा, उपनगरीय-गृहिणीभिः आयोजित-पार्टिषु प्रारम्भे एव स्वस्य उत्पादानाम् विपणनं कृतवती टप्पर्वेयरः शीघ्रमेव प्लास्टिकपात्रस्य गन्तुं ब्राण्ड् अभवत् ।
यथा यथा कम्पनी तीव्रगत्या वर्धते स्म तथा तथा मिसिसिप्पी-नद्याः पूर्वदिशि माङ्गल्याः सेवायै १९७६ तमे वर्षे एप्रिल-मासे दक्षिण-कैरोलिना-देशे एकं कारखानम् उद्घाटितवती ।
१९९३ तमे वर्षे टप्पर्वेर् इत्यनेन टेनेसी-नगरं गन्तुं धमकी दत्ता, परन्तु दक्षिणकैरोलिना-देशेन कर-विच्छेदः प्रदत्तः, कम्पनी च तिष्ठति स्म, तस्मात् कार्यबलं १३०० यावत् वर्धितम् ।
ततः परं ९,००,००० वर्गफुटपरिमितस्य खाद्यकारखाने टप्पर्वेर् इत्यस्य हस्ताक्षरयुक्तेन रङ्गिणप्लास्टिकेन निर्मिताः १७३ मिलियन टबः, पात्राणि च निर्मिताः ।
स्थानीयमाध्यमानां समाचारानुसारं यथा यथा बृहत्विक्रेतारः प्लास्टिकस्य उत्पादानाम् स्वकीयानां ब्राण्ड्-प्रक्षेपणं कृतवन्तः तथा तथा टपरवेयर-विक्रयः न्यूनः अभवत् तथा च ते १९९६ तमे वर्षे ३०० कर्मचारिणः, २००५ तमे वर्षे २५० कर्मचारिणः च परिच्छेदं कर्तुं बाध्यन्ते
एप्रिलमासे टप्पर्वेर् इत्यनेन चेतावनी दत्ता यत् प्लास्टिकपात्रस्य माङ्गल्याः पतनेन ऋणस्य च वर्धमानस्य कारणेन तस्य व्यवसायः विपत्तौ भवितुम् अर्हति इति "गम्भीरः शङ्का" अस्ति । अमेरिकीप्रतिभूतिविनिमयआयोगे दाखिले कम्पनी “भयानकवित्तीयस्थितौ” इति उक्तवती ।
अस्मिन् वर्षे प्रभावीरूपेण १३ जून दिनाङ्के गुरुवासरे संयंत्रस्य बन्दीकरणस्य घोषणा अभवत्, संयंत्रे उत्पादनं मेक्सिकोदेशस्य लेर्मानगरं स्थानान्तरितम्।
एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं टप्पर्वेयरस्य अध्यक्षा मुख्यकार्यकारी च लॉरी एन् गोल्डमैन् इत्यनेन तस्मिन् दिने एकं वक्तव्यं प्रकाशितं यत् विगतकेषु वर्षेषु कम्पनीयाः वित्तीयस्थितिः स्थूल-आर्थिक-वातावरणेन भृशं प्रभाविता अस्ति इति। "फलतः वयं कतिपयान् रणनीतिकविकल्पान् अन्वेषितवन्तः, एतत् च अग्रे गन्तुं सर्वोत्तमः मार्गः इति निर्धारितवन्तः। एषा प्रक्रिया अस्मान् आवश्यकं लचीलतां प्रदातुं विनिर्मितम् अस्ति यतः वयं डिजिटल-प्रथम-प्रौद्योगिक्याः नेतृत्वे अस्माकं गमनस्य समर्थनार्थं रणनीतिकविकल्पान् अनुसृत्य गच्छामः कम्पनी परिवर्तनम्” इति ।
वक्तव्ये इदमपि उक्तं यत् कम्पनी दिवालियापनप्रक्रियायाः समये निरन्तरं कार्यं कर्तुं प्रयतते तथा च ग्राहकानाम् उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातुं कर्मचारिभ्यः आपूर्तिकर्ताभ्यः च वेतनं निरन्तरं दास्यति।
टपरवेयर इत्यस्य प्रतिष्ठितवायुरोधकप्लास्टिकपात्रेषु प्रसिद्धम् अस्ति, परन्तु अन्तिमेषु वर्षेषु विक्रयः न्यूनः भवति, तथा च बृहत्शृङ्खला टार्गेट् इत्यस्य माध्यमेन वितरणस्य योजनाः तस्य भाग्यं विपर्ययितुं असफलाः अभवन् कम्पनीयाः शेयरमूल्यं १६ तमे दिनाङ्के ०.५०९९ अमेरिकीडॉलर् इति मूल्ये अभवत्, यत् गतवर्षस्य डिसेम्बरमासे २.५५ अमेरिकीडॉलर् इत्यस्मात् दूरं न्यूनम् अस्ति ।
(स्रोतः : चीन न्यूज नेटवर्क्, उत्तर अमेरिकनव्यापारदूरसञ्चारस्य व्यापकम्)
प्रतिवेदन/प्रतिक्रिया