समाचारं

३५३ महाविद्यालयाः विश्वविद्यालयाः च ५३५ नवीनाः प्रमुखाः योजयितुं योजनां कुर्वन्ति! जियाङ्गसु विश्वविद्यालयेषु एतानि सन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः

शिक्षामन्त्रालयेन विमोचितम्

"सामान्य महाविद्यालय तथा विश्वविद्यालयाः २०२४ तमे वर्षे"

स्नातक मेजर हेतु आवेदन सामग्री की घोषणा》

२०२४ तमे वर्षे ५३५ नूतनानि प्रमुखाणि योजयितुं योजना अस्ति

३५३ विश्वविद्यालयाः सम्मिलिताः

आँकडानुसारं आवेदनं कृतानां प्रमुखानां प्रकाराणां आधारेण २०२४ तमे वर्षे कुलम् १७६ प्रमुखविषयाणां कृते आवेदनं कृतम् ।

तेषु अनुप्रयोगानाम् संख्यायाः दृष्ट्या शीर्षपञ्च प्रमुखाः सन्ति : फुटबॉल (३९), साइबरस्पेस् सुरक्षा (३७), क्रीडाप्रशिक्षणं (३४), स्वास्थ्यं चिकित्सासुरक्षा (१७), तथा च वृद्धारोगविज्ञानं स्वास्थ्यं च (१४)

निष्कर्षान् क्रमयन्तु

निम्नलिखित जियाङ्गसु विश्वविद्यालयेषु नवीनाः प्रमुखाः विषयाः सन्ति ।


अन्तर्राष्ट्रीयकरः : १.नानजिंग प्रौद्योगिकी विश्वविद्यालय पूजियांग महाविद्यालय

अनुशासनात्मकनिरीक्षणं पर्यवेक्षणं च : १.नानजिंग लेखा परीक्षा विश्वविद्यालय, जियांगसू विश्वविद्यालय

क्रीडाप्रशिक्षणम् : १.नानजिंग सामान्य विश्वविद्यालय, यांगझौ विश्वविद्यालय

क्रीडापर्यटनम् : १.यान्चेङ्ग प्रौद्योगिकी संस्थान

फुटबालं:नानटोंग विश्वविद्यालय, नानजिंग शारीरिक शिक्षा संस्थान

हाइड्रोजन ऊर्जा विज्ञान एवं अभियांत्रिकी : १.jiangsu विश्वविद्यालय, jiangsu विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय

साइबर स्पेस सुरक्षा : १.नानजिंग सूचना विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय, जियांगसू महासागर विश्वविद्यालय

जैविक प्रजनन विज्ञान : १.नानजिंग कृषि विश्वविद्यालय

जलीय पशु चिकित्सा : १.जियांगसु महासागर विश्वविद्यालय

निवारक औषधम् : १.जियांगनान विश्वविद्यालय

पार-माध्यम कला : १.नानजिंग प्रौद्योगिकी संस्थान

चिकित्सायन्त्रं उपकरणं च अभियांत्रिकी : १.चीन औषध विश्वविद्यालय, xuzhou चिकित्सा विश्वविद्यालय

नृत्यचिकित्सा : १.नानजिंग विशेष शिक्षा सामान्य महाविद्यालय

संसाधनस्य पर्यावरणस्य च लेखापरीक्षा : १.नानजिंग लेखापरीक्षा विश्वविद्यालय

औषध अर्थशास्त्र एवं प्रबन्धन : १.चीन औषध विश्वविद्यालय, ताइझोउ विश्वविद्यालय

वित्तीय लेखापरीक्षानानजिंग लेखापरीक्षा विश्वविद्यालय

सहचर पशु विज्ञान : १.नानजिंग कृषि विश्वविद्यालय

एकीकृत परिपथ निर्माण अभियांत्रिकी : १.नानजिंग डाक एवं दूरसञ्चार विश्वविद्यालय

संगीतप्रौद्योगिकी : १.नानजिंग कला विश्वविद्यालय

गेम कला डिजाइनः : १.नानजिंग संचार विश्वविद्यालय

बुद्धिमान् श्रव्य-दृश्य-इञ्जिनीयरिङ्गम् : १.नानजिंग संचार विश्वविद्यालय

घोषणाविवरणं निम्नलिखितम् अस्ति——

२०२४ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् आवेदनसामग्रीणां घोषणा

"२०२४ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकमेजरस्य स्थापनां कर्तुं शिक्षामन्त्रालयस्य उच्चशिक्षाविभागस्य सूचना" इत्यस्य अनुसारं अस्मिन् वर्षे प्रमुखा आवेदनप्रक्रिया समाप्तवती अस्ति। सूचनायाः आवश्यकतानुसारं अधुना प्रासंगिकसामग्रीणां प्रचारः भवति, प्रचारस्य अवधिः च १३ सितम्बरतः १२ अक्टोबर् पर्यन्तं भवति

स्रोतः : जियांगसु न्यूज

प्रतिवेदन/प्रतिक्रिया