समाचारं

शान्क्सीनगरस्य एकस्मिन् विद्यालये उच्चतापमानेन सैन्यप्रशिक्षणकाले अनेके छात्राः आस्पतेः आस्पतेः अभवन्, विद्यालयेन उक्तं यत् एतत् केवलं एकान्तप्रकरणम् अस्ति, प्रशिक्षणयोजना समायोजिता अस्ति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः पोस्ट् कृतवन्तः यत् शान्क्सी-व्यावसायिक-उद्योग-वाणिज्य-महाविद्यालयः उष्ण-मौसमस्य सैन्य-प्रशिक्षणं कृतवान्, येन बहवः छात्राः "हीटस्ट्रोक्"-रोगेण आस्पतेः निक्षिप्ताः, येन व्यापकं ध्यानं आकर्षितम्
▲छात्रैः प्रदत्तानि छायाचित्राणि दर्शयन्ति यत् केचन छात्राः चिकित्सायै चिकित्सालयं प्रेषिताः आसन्।
कथ्यते यत् केचन छात्राः अभिभावकाः च अन्तर्जालद्वारा निवेदितवन्तः यत् विद्यालये उच्चतीव्रतायुक्तं सैन्यप्रशिक्षणं कृतम्, येन छात्राः "तापघातस्य" चिकित्सां याचन्ते स्म “पूर्वसप्ताहे प्रशिक्षणस्य तीव्रता न्यूना आसीत्, तथा च विद्यालयस्य एकस्य छात्रस्य मते “तापघातः” सेप्टेम्बर्-मासस्य १७, १८ दिनाङ्केषु केन्द्रितः आसीत्
सैन्यप्रशिक्षणकाले चक्करः, उदरेण, क्लान्तता इत्यादयः लक्षणानि अपि अभवन् इति बहवः छात्राः अवदन्, अनेके छात्राः चिकित्सायै स्थानीयचिकित्सालयेषु प्रेषिताः, आस्पतेः समये स्वव्ययः अपि वहितुं प्रवृत्ताः आसन्।
केचन छात्राः अभिभावकाः च अवदन् यत् उष्णवायुः अस्ति चेदपि छात्राणां शारीरिकस्थितिः, उष्णवायुस्य प्रभावः च पूर्णतया न विचार्य विद्यालयः योजनानुसारं सैन्यप्रशिक्षणं करोति। मौसमविभागस्य निरीक्षणस्य अनुसारं १० सितम्बर् दिनाङ्कात् आरभ्य शीआन्-नगरस्य मौसमः मुख्यतया सूर्य्यमयः उष्णः च अस्ति, यत्र दैनिकं अधिकतमं तापमानं सामान्यतया ३२°c तः ३४°c पर्यन्तं भवति, अपि च केषुचित् क्षेत्रेषु ३५°c अधिकं भवति .
अस्मिन् विषये शान्क्सी व्यावसायिक-उद्योग-वाणिज्य-महाविद्यालयस्य प्रचार-विभागस्य प्रमुखः शिक्षकः गु-महोदयः अवदत् यत् छात्राणां सुरक्षां ध्यानं दत्त्वा सैन्यप्रशिक्षणकार्यं गुणवत्तापूर्णतया परिमाणेन च सम्पन्नं कर्तुं आवश्यकम् इति विद्यालयः विशेषं महत्त्वं ददाति छात्राणां स्वास्थ्यं च सैन्यप्रशिक्षणस्य समये चिकित्सासुरक्षां सुरक्षां च सुदृढं कर्तुं उपायान् करोति।
"इदं तावत् गम्भीरं नास्ति यथा अन्तर्जालद्वारा निवेदितं भवति। अधिकतया सप्त वा अष्ट वा छात्राः प्रतिदिनं प्रशिक्षणं न सहन्ते, अतः तेभ्यः आस्पतेः निहिताः भवन्ति, शिराभिः द्रवपदार्थाः च दत्ताः भवन्ति इति शिक्षकः गुः अवदत् यत् विद्यालयस्य सैन्यप्रशिक्षणं सरलम् आसीत् subject at the beginning, and then the training became more difficult. , तत्र ३,७०० तः अधिकाः छात्राः प्रशिक्षणे भागं गृह्णन्ति "केचन छात्राः दुर्बलशारीरिकस्थितौ सन्ति, तत् सहितुं न शक्नुवन्ति। इदं केवलं प्रकरणम् अस्ति, ततः परम् छात्राः चिकित्सालये स्थापिताः आसन्, परामर्शदातारः अपि छात्रनेतृन् चिकित्सालयं नीतवन्तः छात्राणां दर्शनार्थं छात्राणां चिकित्साव्ययः खलु स्वस्य उत्तरदायी आसीत्, परन्तु चिकित्साबीमायाः माध्यमेन प्रतिपूर्तिः भवति स्म।
शिक्षकः गु इत्यनेन अपि उक्तं यत् छात्राणां अभिभावकानां च प्रतिक्रियां प्राप्य विद्यालयेन छात्राणां परिवारस्य सदस्यानां च मतानाम् आधारेण सैन्यप्रशिक्षणयोजनायां समुचितं समायोजनं अपि कृतम् यत् उष्णकालेषु उच्चतीव्रतायुक्तं शारीरिकप्रशिक्षणं न भवति। "केचन अन्तर्निहितरोगयुक्ताः बालकाः प्रशिक्षणे भागं ग्रहीतुं न शक्नुवन्ति स्म, प्रशिक्षणस्य अवलोकनं च कर्तुं शक्नुवन्ति स्म।"
शिक्षकः गु इत्यनेन प्रकटितं यत् सैन्यप्रशिक्षणं २१ सितम्बर् दिनाङ्के समाप्तं भविष्यति, २२ दिनाङ्के उद्घाटनसमारोहे च प्रतिवेदनप्रदर्शनं भविष्यति।
शान्क्सी औद्योगिकव्यापारिकव्यावसायिकमहाविद्यालयस्य आधिकारिकजालस्थले दर्शयति यत् विद्यालयः शान्क्सीप्रान्तीयसर्वकारेण प्रायोजितः सार्वजनिकपूर्णकालिकः सामान्यः उच्चव्यावसायिकमहाविद्यालयः अस्ति, शान्क्सीप्रान्तीयशिक्षाविभागस्य पर्यवेक्षणे, शिक्षामन्त्रालये च पञ्जीकृतः। विद्यालयस्य मुख्यपरिसरः शीआन्-नगरस्य चाङ्ग'आन्-मण्डले विश्वविद्यालये स्थितः अस्ति तथा कर्मचारी तथा १०,००० तः अधिकाः माध्यमिकस्य उच्चतरव्यावसायिकछात्राणां च .
रेड स्टार न्यूजस्य संवाददाता वाङ्ग मिंग्पिङ्ग्
सम्पादक गुओ यू मुख्य सम्पादक गुआन ली
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया