समाचारं

विलम्बेन जागृत्य "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य व्यसनं कृत्वा हाङ्गझौ-नगरस्य ३० वर्षीयः पुरुषः सहसा बधिरः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेंगशी इंटरएक्टिव रिपोर्टर झांग जिंग संवाददाता झांग युझेन

३० वर्षीयः झाङ्गमहोदयः पूर्वरात्रौ "ब्लैक् मिथ्: वुकोङ्ग" इति क्रीडायां निमग्नः आसीत्, अप्रत्याशितरूपेण यदा सः जागरितः तदा सः दक्षिणकर्णे किमपि न श्रुतवान्! मम कर्णयोः नित्यं "गुञ्जनं" आसीत्, चक्करः वमनं च मया सह अपि आसीत् ।

प्रथमं झाङ्गमहोदयः चिन्तितवान् यत् सः क्रीडां अतिक्रान्तवान् तथा च यावत् सः मूर्च्छितः न अभवत् तथा च तस्य परिवारः तं झेजियांग प्रान्तीय-टोङ्गडे-अस्पतालस्य कर्णरोगविज्ञानविभागं न प्रेषितवान्

अल्पवयसि बधिरः अभवत् ?

झाङ्गमहोदयस्य चिकित्सा मुख्यचिकित्सकः क्षियोङ्ग गाओयुन् इत्यनेन कृता । निदेशकः क्षियोङ्ग् इत्यनेन एतस्याः स्थितिः ज्ञाता ततः परं सः झाङ्गमहोदयं तत्क्षणमेव शुद्धस्वरश्रवणदहलीजपरीक्षां कर्तुं पृष्टवान् यस्य परिणामः आकस्मिकबधिरता (दक्षिणकर्णे तीव्रबधिरता) इति निदानं जातम्, यत् "आकस्मिकबधिरता" इति उच्यते

युवा बधिरा च किं कर्तव्यम् ? किं अद्यापि एषः रोगः चिकित्सितुं शक्यते ?

आकस्मिकबधिरतायाः चिकित्सायाः कुञ्जी समयस्य रक्षणम् अस्ति । क्षियोङ्ग गाओयुन् इत्यनेन उक्तं यत् झाङ्गमहोदयस्य इत्यादीनां परिस्थितीनां चिकित्सायै तत्क्षणमेव आस्पतेः प्रवेशः करणीयः सामान्यतया पारम्परिकचीनी-पाश्चात्य-चिकित्सायाः संयोजनं अधिकं प्रभावी भविष्यति।

निदेशकः ज़ियोङ्गस्य दलेन श्री झाङ्गस्य कृते सम्यक् निदानं चिकित्सायोजना च निर्मितवती, यत्र हार्मोनाः, आन्तरिककर्णसञ्चारं सुधारयितुम् औषधानि, थ्रोम्बोलाइटिकौषधानि, न्यूरोट्रोफिकौषधानि, पारम्परिकचीनीचिकित्सा, सहायकहाइपरबेरिक आक्सीजनचिकित्सा इत्यादीनि एकस्मिन् समये प्रशासितानि, श्री .झाङ्ग इत्यस्मै कथितं यत् सः आरामदायकं मनोदशां धारयतु तथा च सुनिश्चितं करोतु यत् केवलं उचितकार्यस्य विश्रामस्य च समयसूचनेन एव भवतः कर्णाः पुनः स्वस्थतां प्राप्तुं शक्नुवन्ति।

सप्ताहद्वयस्य चिकित्सायाः अनन्तरं झाङ्गमहोदयस्य श्रवणशक्तिः मूलतः सामान्या अभवत्, तस्य टिनिटस् अपि अन्तर्धानं जातम् । तदनन्तरं सः शोचति स्म यत् क्रीडा कियत् अपि मजेयम् अस्ति चेदपि कर्णस्वास्थ्यं उपेक्षितुं न शक्यते!

विलम्बेन जागरणं तनावग्रस्तता च उत्प्रेरकाः सन्ति

क्षियोङ्ग गाओयुन् इत्यस्य मते आकस्मिकबधिरता अज्ञातकारणस्य आकस्मिकं संवेदीतंत्रिकाश्रवणक्षयम् अस्ति, यत्र न्यूनातिन्यूनं समीपस्थयोः आवृत्तौ २०dbhl इत्यस्य श्रवणक्षयः भवति, यत् आकस्मिकबधिरता इति अपि ज्ञायते अस्य तीव्रप्रारम्भः, द्रुतगतिः, चिकित्साप्रभावः च चिकित्सासमयेन सह प्रत्यक्षतया सम्बद्धः भवति, अतः इदं कर्णगुल्मविज्ञानस्य आपत्कालः इति गण्यते रोगः आक्रामकः भवति, क्षणमात्रेण कतिपयेषु घण्टेषु कतिपयेषु वा दिनेषु श्रवणशक्तिक्षयः भवितुम् अर्हति, प्रातःकाले च सहसा बधिरतायाः आरम्भः अपि भवति रोगस्य तीव्रता मृदुबधिरतापर्यन्तं भवति, प्रायः टिनिटस, कर्णपूर्णता, चक्करः इत्यादिभिः लक्षणैः सह भवति

"यदि कश्चित् रोगी सहसा किमपि चेतावनीचिह्नं विना श्रवणशक्तिक्षतिं अनुभवति तर्हि सः आकस्मिकबधिरतायाः सम्भावनायाः शङ्कां कुर्यात्, शीघ्रमेव चिकित्सायै कर्णनालिकाविज्ञानविभागं गन्तव्यः। अन्तिमेषु वर्षेषु आकस्मिकबधिरतायाः प्रकोपः महतीं वर्धितः, तस्य प्रवृत्तिः च अस्ति to be younger.झेजियांग-प्रान्तः लिटोङ्गडे-अस्पतालस्य कर्णरोगविज्ञानविभागः प्रतिवर्षं आकस्मिकबधिरतायाः २००० तः अधिकानां रोगिणां चिकित्सां करोति” इति ।

आकस्मिकबधिरत्वस्य कारणं अज्ञातम् । सामान्यतया मन्यते यत् मानसिकतनावः, मनोदशाविकारः, अनियमितः दैनन्दिनकार्यक्रमः, विलम्बेन जागरणं, निद्रायाः अभावः इत्यादयः कारकाः आकस्मिकबधिरतायाः मुख्यकारणाः भवितुम् अर्हन्ति

तदतिरिक्तं आन्तरिककर्णकारकाः प्रणालीगतकारकाः च अचानकं बधिरतां जनयितुं शक्नुवन्ति सामान्यकारणानि सन्ति : नाडीरोगाः, वायरलसंक्रमणाः (पैरोटिडवायरसः, खसरावायरसः, राइनोवायरसः, दादजॉस्टरवायरसः, साइटोमेगालोवायरसः इत्यादयः), स्वतःप्रतिरक्षारोगाः, झिल्लीचक्रव्यूहस्य विच्छेदः , अर्बुदा इत्यादयः ।

उच्चरक्तचापः, अतिलिपिडेमिया, उच्चरक्तशर्करा च येषां जनानां भवति तेषां सूक्ष्मसंवहनीरोगः भविष्यति, येन अन्तःकर्णस्य रक्तप्रदायः प्रभावितः भविष्यति, आकस्मिकबधिरतायाः जोखिमः च वर्धते

आकस्मिकं बधिरं कथं निवारयेत्

1. उत्तमं मनोदशां स्थापयन्तु : कार्यस्य विश्रामस्य च सन्तुलनं प्रति ध्यानं ददातु, आरामं कर्तुं शिक्षन्तु, उत्तमजीवनाभ्यासाः विकसितुं शक्नुवन्ति, विलम्बेन जागरणं परिहरन्तु, समये कार्यं कुर्वन्तु विश्रामं च कुर्वन्तु।

2. उचितः आहारः : आहारः सन्तुलितः भवेत्, मुख्यतया लघुः, सुपचनीयः, न्यूनलवणयुक्तः, न्यूनवसायुक्तः आहारः, मसालेदारं भोजनं न्यूनं खादितव्यं, ताजाः शाकाः फलानि च अधिकं खादन्तु, अतिभोजनं परिहरन्तु, धूम्रपानं, मद्यपानं च त्यजन्तु।

3. व्यायामं सुदृढं कुर्वन्तु शारीरिकसुष्ठुतां च वर्धयन्तु : अधिकं एरोबिकव्यायामं कुर्वन्तु, उष्णतां कुर्वन्तु, शीतलं परिहरन्तु, वायरलसंक्रमणं च निवारयन्तु।

4. दीर्घकालीनरोगाणां सक्रियरूपेण चिकित्सा : उच्चरक्तचापः, अतिलिपिडेमिया, मधुमेह इत्यादीनां दीर्घकालीनरोगाणां रोगिणः स्वचिकित्सकस्य निर्देशानुसारं औषधं सेवनीयाः यदि तेषां श्रवणशक्तिक्षयः, टिनिटसः, चक्करः वा भवति तर्हि तेषां निदानार्थं चिकित्सालयं गन्तव्यम् तथा च कालान्तरे चिकित्सा।

5. शोर-विषाक्त-औषधैः सह सम्पर्कं परिहरन्तु: "ध्वनि-प्रदूषणं" न्यूनीकर्तुं हेडफोनस्य उपयोगं परिहरन्तु (यथा जेन्टामाइसिन्, स्ट्रेप्टोमाइसिन् इत्यादीनि); कर्णरोगः आक्रामकरूपेण।

प्रभारी सम्पादक : जिन जिंग

समीक्षकः : जू फाङ्गः फेङ्ग युनोङ्गः च