समाचारं

वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-नगरे सूचीकृतानां कम्पनीनां परिचालनप्रदर्शनं सामान्यतया स्थिरं आसीत्, तेषां विदेशेषु प्रदर्शनं च देशे प्रथमस्थाने आसीत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/याङ्गचेङ्ग इवनिंग न्यूज सर्वमाध्यम संवाददाता हैङ्ग यिंग
१८ सितम्बर् दिनाङ्के ग्वाङ्गडोङ्ग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः कृते संवाददातृभिः ज्ञातं यत् २०२४ तमे वर्षे प्रथमार्धे गुआङ्गडोङ्ग-नगरे सूचीकृतानां कम्पनीनां परिचालन-प्रदर्शनं सामान्यतया स्थिरम् आसीत् वर्षे २.७% वृद्धिः, राष्ट्रियसरासरीतः अधिका । तदतिरिक्तं, मूलकम्पनीयाः भागधारकाणां कृते सूचीबद्धकम्पनीनां शुद्धलाभः (अतः परं "शुद्धलाभः" इति उच्यते) ३९०.०१ अरब युआन् आसीत्, यत् वर्षे वर्षे २.१% न्यूनता अभवत्, तथा च वृद्धिदरः अपि अधिकः आसीत् राष्ट्रीयसरासरी ।
लाभप्रदतायाः दृष्ट्या ८७२ सूचीकृतकम्पनीषु ६५६ लाभप्रदाः सन्ति, येषु कुलस्य ७५.२% भागः अस्ति; ५०% इत्यस्य, कुलस्य २२.५% भागः । तेषु ८६२ गैर-वित्तीयसूचीकृतकम्पनयः ४.०२ खरब-युआन् परिचालन-आयं प्राप्तवन्तः, वर्षे वर्षे ३.७% वृद्धिः, शुद्धलाभः १८९.९८ अरब-युआन् च प्राप्तवन्तः, यत् वर्षे वर्षे ५.५% न्यूनता अभवत् ६०४ निजीसूचीकृतकम्पनयः १.९१ खरब युआन् परिचालनआयं प्राप्तवन्तः, वर्षे वर्षे ८.८% वृद्धिः, शुद्धलाभः ११५.०९ अरब युआन् च प्राप्तवन्तः, यत् वर्षे वर्षे १६.१% वृद्धिः अभवत्
विनिर्माणप्रदर्शनं अनुसंधानविकासव्ययः च देशस्य प्रमुखप्रान्तानां नगराणां च अपेक्षया उत्तमः अस्ति यथा जियाङ्गसु, झेजियांग, शङ्घाई च ।
एकः प्रमुखः निर्माणप्रान्तः इति नाम्ना गुआङ्गडोङ्ग्-नगरं विनिर्माणक्षेत्रे अग्रणी भवितुं सर्वदा आग्रहं कृतवान् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-नगरे सूचीकृतानां निर्माणकम्पनीनां प्रदर्शनं देशस्य तथा जियांग्सु, झेजियांग्, शाङ्घाई इत्यादीनां प्रमुखप्रान्तानां अपेक्षया उत्तमम् आसीत्, द्वितीयत्रिमासे द्वि-अङ्कीय-शुद्धलाभवृद्धिः अभवत्
वर्षस्य प्रथमार्धे प्रान्तस्य ६२० सूचीकृतानां निर्माणकम्पनीनां परिचालन-आयः २.५९ खरब-युआन्, शुद्धलाभः १६०.०४ अरब-युआन् च प्राप्तः, यत् वर्षे वर्षे क्रमशः ८.४%, ११.१% च वृद्धिः अभवत् देशस्य (१.४% तथा -७.४%) तथा जियांगसु ( ३.१% तथा -१७%), झेजियांग (५.६% तथा ०.२%), शङ्घाई (-२.७% तथा -७.३%) तथा अन्येषां विनिर्माणसूचीकृतकम्पनीनां औसतस्तरः .
सूचीकृतविनिर्माणकम्पनीनां लाभान्तरं ६.२% अस्ति, यत् राष्ट्रियस्तरात् (५.५%) अधिकम् अस्ति । द्वितीयत्रिमासे दृष्ट्वा गुआङ्गडोङ्ग-नगरस्य सूचीकृत-विनिर्माण-कम्पनीभिः १.४ खरब-युआन्-रूप्यकाणां परिचालन-आयः, ८९.१७ अरब-युआन्-रूप्यकाणां शुद्धलाभः च प्राप्तः, यत् क्रमशः १७.२%, २५.८% च वृद्धिः, राष्ट्रियस्तरात् ५.४, १६.२ प्रतिशताङ्कैः अधिकः, ४.७ च झेजियांग इत्यस्मात् १.१ प्रतिशताङ्कः अधिकः ।
सूचीकृतकम्पनीनां अनुसंधानविकासव्ययस्य वृद्धिदरस्य दृष्ट्या गुआङ्गडोङ्गस्य प्रतिफलस्य जागरूकतायां महती वृद्धिः अभवत्, तथा च देशस्य तथा जियांगसु, झेजियांग, शङ्घाई इत्यादीनां प्रान्तानां च वृद्धिदरः अधिका अस्ति तथ्याङ्कानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-नगरस्य कुलम् ८४० सूचीकृतकम्पनयः कुलम् १४१.३१ अरब युआन्-व्ययस्य विषये प्रकटितवन्तः, यत् वर्षे वर्षे ८.५% वृद्धिः अभवत् वृद्धि-दरः देशस्य (५.१) अपेक्षया अधिका आसीत् %), जियाङ्गसु (८.१%), झेजियांग (४.६%), तथा शङ्घाई (३.२%) ), बीजिंग (३.५%) तथा अन्ये प्रमुखाः प्रान्ताः नगराणि च । अनुसंधानविकासस्य तीव्रता (सञ्चालनआयस्य अनुसंधानविकासव्ययस्य अनुपातः) २.९% अस्ति, यत् देशस्य (२%), झेजियांगस्य (२.७%) च अपेक्षया अधिकम् अस्ति
तेषु, वाहननिर्माणउद्योगे सूचीकृतकम्पनयः अनुसंधानविकासे निवेशं निरन्तरं वर्धयन्ति वर्षस्य प्रथमार्धे अनुसंधानविकासव्ययः २२.२४ अरब युआन् आसीत्, यत् वर्षे वर्षे ३६% वृद्धिः अभवत् अनुसंधानविकासस्य तीव्रता ५.८% आसीत्, यत् जियाङ्गसु (४.४%), झेजियाङ्ग (३.९%) इत्यादीनां प्रान्तानां अपेक्षया अधिकं आसीत् । यथा, वर्षस्य प्रथमार्धे byd इत्यस्य अनुसंधानविकासव्ययः १९.६२ अरब युआन् आसीत्, वर्षे वर्षे ४२% वृद्धिः, तस्य अनुसंधानविकासतीव्रता च ६.५% आसीत्
वाहन, संचार इत्यादिषु निर्माणक्षेत्रेषु प्रदर्शनं निरन्तरं वर्धते
विशिष्टानि उद्योगानि दृष्ट्वा वर्षस्य प्रथमार्धे प्रान्तस्य वाणिज्यिक-उपभोगः निरन्तरं पुनः पुनः आगतः, इलेक्ट्रॉनिक-सूचना, यांत्रिक-उपकरण-, वाहन-निर्माण-क्षेत्रेषु प्रदर्शनं च निरन्तरं वर्धमानम्
सामान्यतया वाणिज्यिक-उपभोक्तृक्षेत्रं अस्मिन् वर्षे प्रथमार्धे एव पुनः उत्थापितः अभवत् प्रान्ते मनोरञ्जन-होटेल-पर्यटन-पट्टे-उद्योगेषु २० सूचीकृतानां शुद्धलाभेषु वर्षे वर्षे ११% वृद्धिः अभवत् बन्दरगाह, रेल, मार्ग, गोदाम उद्योगेषु १५ सूचीबद्धकम्पनीनां शुद्धलाभः वर्षे वर्षे ११% वर्धितः, विमानपरिवहन-उद्योगे ४ सूचीकृतानां कम्पनीनां हानिः संकुचितः ८१.७%, खाद्यनिर्माणं तथा कृषि-पार्श्व-उत्पाद-प्रक्रिया-उद्योगेषु २१ सूचीकृतानां शुद्धलाभेषु वर्षे वर्षे ३८.४% वृद्धिः अभवत्, तथा च कृषि-वानिकी-पशुपालन-मत्स्यपालन-उद्योगेषु २ सूचीकृतानां कम्पनीनां हानिः लाभे परिणता
तदतिरिक्तं सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगानाम् शुद्धलाभेषु महती वृद्धिः अभवत् । २२१ सम्बद्धानां सूचीकृतकम्पनीनां कुलसञ्चालनआयः ९०७.१४ अरब युआन् तथा च ४१.७३ अरब युआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे क्रमशः १५.२% तथा ३५.१% वृद्धिः अभवत्, अस्मिन् एव अवधिमध्ये क्रमशः १७.९ तथा १७.६ प्रतिशताङ्कस्य विस्तारः अभवत् गतवर्षे शुद्धलाभवृद्धिः देशस्य (16.5% ), जियाङ्गसु (12%) इत्यस्मात् अधिका आसीत् ।
यन्त्र-उपकरण-निर्माण-उद्योगः निरन्तरं वर्धितः अस्ति, यत्र १८४ सम्बद्धाः सूचीबद्धकम्पनयः ६९५.६४ अरब-युआन्-परिचालन-आयः, ६५.९७ अरब-युआन्-रूप्यकाणां शुद्धलाभं च प्राप्तवन्तः, यत् राष्ट्रियस्तरात् क्रमशः ६.८%, ९.६% च वर्षे वर्षे वृद्धिः अभवत् (-१.१%, -१९.१%) इति ।
गुआङ्गडोङ्ग-नगरस्य एकः सशक्तः उद्योगः इति नाम्ना वाहननिर्माण-उद्योगस्य प्रदर्शनं निरन्तरं वर्धितम् अस्ति । वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-नगरस्य वाहननिर्माणक्षेत्रे १५ सूचीकृतानां कम्पनीनां परिचालन-आयः ३८४.२९ अरब-युआन्, वर्षे वर्षे ७.६% वृद्धिः, शुद्धलाभः च १७.१६ अरब-युआन्, वर्षे वर्षे प्राप्तः । वर्षे १.१% वृद्धिः ।
विदेशं गच्छन्तीनां सूचीकृतानां कम्पनीनां संख्या, व्यापारपरिमाणं च देशे प्रथमस्थाने अस्ति ।
अस्मिन् वर्षे आरम्भात् एव कार्यप्रदर्शनस्य महत्त्वपूर्णवृद्धिध्रुवत्वेन गुआङ्गडोङ्ग-सूचीकृतकम्पनयः अपि वर्षस्य प्रथमार्धे विदेशं गमने उल्लेखनीयाः उपलब्धयः कृतवन्तः आँकडा दर्शयति यत् सूचीकृतानां ६०% अधिकाः कम्पनयः विदेशेषु गच्छन्ति, संख्यायाः व्यावसायिकपरिमाणस्य च दृष्ट्या देशे प्रथमस्थानं प्राप्नुवन्ति, यत्र इलेक्ट्रॉनिक्स, वाहनम्, गृहोपकरणम् अन्ये च उद्योगाः विदेशेषु केन्द्रीकृताः सन्ति
आँकडानुसारं वर्षस्य प्रथमार्धे गुआंगडोङ्ग-नगरे कुलम् ५३६ सूचीकृतकम्पनयः ८१९.३६ अरब-युआन्-विदेशीयव्यापार-आयस्य प्रकटीकरणं कृतवन्तः प्रान्तस्य सूचीकृतकम्पनीनां ६१.३% भागः विदेशेषु आसीत्, तथा च विदेशेषु व्यावसायिक-आयः कुलस्य ६१.३% भागः आसीत् । झेजियाङ्ग (१३.३%), शाङ्घाई (८.६%) च ।
तेषु विदेशेषु कम्पनीनां शीर्षपञ्च उद्योगाः इलेक्ट्रॉनिक्स, गृहोपकरणं, वाहनम्, विद्युत्साधनं, परिवहनं च सन्ति प्रान्ते सूचीकृतकम्पनीनां विदेशव्यापारराजस्वम्। यथा, वर्षस्य प्रथमार्धे प्रान्तस्य सूचीकृतानां वाहननिर्माणकम्पनीनां कुलविदेशव्यापारआयः १०६.८५ अरब युआन् प्राप्तः, देशे प्रथमस्थानं प्राप्य कुलसञ्चालनआयस्य २७.८% भागः अभवत्
उद्यमानाम् कृते विशिष्टानि वर्षस्य प्रथमार्धे गुआङ्गडोङ्गस्य विदेशराजस्वस्य शीर्षपञ्चकम्पनयः मिडिया ग्रुप्, लक्सशेयर प्रिसिजन, बीवाईडी, ट्रांसजन होल्डिङ्ग्स्, टीसीएल टेक्नोलॉजी च आसन् तेषु मिडिया समूहेन ९१ अरब युआन् विदेशेषु राजस्वं प्राप्तम्, यत् कुलराजस्वस्य ४१.८% भागः अभवत्; कुलराजस्वस्य १०% ३०% ।
प्रतिवेदन/प्रतिक्रिया