समाचारं

झू हुआरोङ्ग नवीन ऊर्जा नवीनतायाः नेतृत्वं करोति, अविता कुन्लुन् श्रेणी विस्तार प्रौद्योगिकी विमोचयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य द्रुतगत्या परिवर्तमानस्य नवीनऊर्जावाहनविपण्ये अविता प्रौद्योगिकी स्वस्य अग्रे-दृष्टि-प्रौद्योगिकी-दृष्ट्या, निरन्तर-नवीनीकरणस्य भावनायाः च सह उद्योगस्य विकास-प्रवृत्तेः नेतृत्वं निरन्तरं कुर्वती अस्ति २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्के शङ्घाई-टङ्क-कला-केन्द्रे आयोजिते "to the peak" इति अविता-परिधि-विस्तारित-प्रौद्योगिकी-सम्मेलने अविता-प्रौद्योगिक्याः आधिकारिकतया स्वस्य स्वतन्त्रतया विकसितं कुन्लुन्-परिधि-विस्तारित-प्रौद्योगिकीम् विमोचितवती, येन अविता-परिधि-विस्तारित-प्रौद्योगिक्याः आधिकारिक-प्रक्षेपणं कृतम् . एषः महत्त्वपूर्णः क्षणः न केवलं अविता प्रौद्योगिक्याः प्रौद्योगिकीसंशोधनविकासयोः गहनसञ्चयस्य प्रदर्शनं करोति, अपितु चांगन-आटोमोबाइल-अध्यक्षस्य झू हुआरोङ्गस्य निगम-नवीनीकरणस्य विकासस्य च दृढनिश्चयं दृष्टिं च प्रदर्शयति |.
चंगन आटोमोबाइलस्य अन्तर्गतं उच्चस्तरीयं नवीनं ऊर्जाब्राण्ड् इति नाम्ना अविता स्वजन्मतः एव नूतनानां ऊर्जावाहनानां प्रौद्योगिकीनवीनीकरणं प्रवर्धयितुं महत्त्वपूर्णं कार्यं स्कन्धे स्वीकृतवती अस्ति। झू हुआरोङ्गस्य नेतृत्वे अविता प्रौद्योगिकी सर्वदा "प्रयोक्तृणां अनुभवः प्रथमं" इति मूलसंकल्पनायाः पालनम् अकरोत् तथा च उपयोक्तृणां कृते परमयात्रानुभवं निर्मातुं प्रतिबद्धा अस्ति अस्मिन् समये विमोचिता कुन्लुन् श्रेणीविस्तारप्रौद्योगिकी अविता प्रौद्योगिक्याः वर्षाणां पूर्ण-स्टैक-स्व-संशोधनस्य पराकाष्ठा अस्ति
कुन्लुन् इत्यस्य विस्तारितायाः परिधिप्रौद्योगिक्याः विमोचनस्य न केवलं अर्थः अस्ति यत् अविता प्रौद्योगिक्याः विस्तारितायाः परिधिस्य क्षेत्रे प्रमुखा सफलता अभवत्, अपितु अविता इत्यस्य उपयोक्तृआवश्यकतानां गहनदृष्टिः अपि प्रतिबिम्बिता अस्ति अविता प्रौद्योगिक्याः उपाध्यक्षः हू चेङ्गताई अवदत् यत् - "अस्माकं मतं यत् उत्तमः रेन्जविस्तारः सः अस्ति यत्र अनुभवः शुद्धविद्युत्शक्तेः अनन्तं समीपे भवति, तथा च रेन्जचिन्ता नास्ति कुन्लुनस्य श्रेणीविस्तारप्रौद्योगिक्याः विकासस्य। सटीकतापमाननियन्त्रणं, टोर्क् नियन्त्रणं, ईंधनं विद्युत्नियन्त्रणक्षमतां च माध्यमेन कुन्लुन् इत्यस्य परिधिविस्तारकप्रौद्योगिकी उपयोक्तृभ्यः अत्यन्तं शक्तिशाली, अत्यन्तं शांतं, अत्यन्तं चिन्तारहितं च वाहनचालनस्य अनुभवं आनयति यत् शुद्धविद्युत्वाहनानां तुलनीयम् अस्ति
तस्मिन् एव काले अविता प्रौद्योगिक्याः बुद्धिमान् वाहनचालनक्षेत्रे अपि महती प्रगतिः अभवत् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के अविटा-प्रौद्योगिक्याः घोषणा अभवत् यत् सा huawei qiankun ads3.0 स्मार्ट-ड्राइविंग्-उन्नयनं beta-उपयोक्तृभ्यः धक्कायति आवश्यकताः सन्ति। ads3.0 संस्करणं "निर्गमनं पार्किङ्गं च", "मार्गपार्श्वे आरम्भः" तथा "पार्किङ्गवृत्तिसमायोजनम्" इत्यादीनि अनेकानि नवीनकार्यं योजयति, येन उपयोक्तृभ्यः अधिकं बुद्धिमान्, सुचारुः, सुरक्षितः च स्मार्ट-वाहनचालन-अनुभवः आनयति
झू हुआरोङ्गस्य नेतृत्वे अविता प्रौद्योगिक्याः न केवलं प्रौद्योगिकीसंशोधनविकासयोः उल्लेखनीयपरिणामाः प्राप्ताः, अपितु बाजारविन्यासे ब्राण्डनिर्माणे च महत्त्वपूर्णाः सफलताः प्राप्ताः अगस्तमासात् आरभ्य अविटा स्मार्ट-ड्राइविंग्-क्षेत्रे निरन्तरं सुखद-कार्यक्रमाः अभवन्, द्वितीय-बृहत्तम-शेयरधारकः भवितुं हुवावे-मध्ये आधिकारिकतया निवेशं कृत्वा, हुवावे-कियान्कुन्-एडीएस-जीवनस्य उच्च-स्तरीय-फीचर-पैकेज्-इत्यस्य सीमित-समय-क्रयणं आरभ्य, याओ-अन्ना-इत्यस्य अविता-संस्थायाः वैश्विक-इंटेलिजेण्ट्-रूपेण भवितुं यावत् वाहनचालन-अनुभव-अधिकारी, एषा उपायानां श्रृङ्खला न केवलं अविता-ब्राण्डस्य दृश्यतां प्रभावं च वर्धयति, अपितु तस्य भविष्यस्य विकासाय ठोस-आधारं अपि स्थापयति |.
भविष्यं दृष्ट्वा, नवीन ऊर्जावाहनविपण्यस्य निरन्तरविकासेन, उपयोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां च सह, अविता प्रौद्योगिकी "प्रथमं उपयोक्तृअनुभवः" इति मूलसंकल्पनायाः पालनं निरन्तरं करिष्यति तथा च प्रौद्योगिकीनवाचारं उत्पादसंशोधनविकासं च प्रवर्तयिष्यति। झू हुआरोङ्ग इत्यस्य नेतृत्वे अविटा टेक्नोलॉजी हुवावे इत्यादिभिः भागिनेयैः सह मिलित्वा विश्वस्य प्रमुखानां स्मार्टकारानाम् निर्माणार्थं कार्यं करिष्यति तथा च वैश्विकनवीन ऊर्जावाहनविपण्ये अग्रणीः भवितुम् प्रयतते।
प्रतिवेदन/प्रतिक्रिया