समाचारं

जीएसी ऐयन् फिलिपिन्स्-विपण्यं प्रविश्य प्रथमं प्रमुखं शोरूमं उद्घाटयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ सितम्बर् दिनाङ्के ज्ञापितं यत् जीएसी इओन् इत्यनेन १६ सितम्बर् दिनाङ्के फिलिपिन्स्-विपण्ये प्रवेशः कृतः, ततः फिलिपिन्स्-राजधानी-मनिला-नगरस्य मूलव्यापारमण्डले मकाटी-नगरे प्रथमं प्रमुखं शोरूम् उद्घाटितम्

▲ चित्रस्रोतः : ऐनस्य सार्वजनिकलेखः, अधः एव

समाचारानुसारं आसियान-देशस्य चतुर्थं बृहत्तमं वाहन-विपण्यं इति नाम्ना फिलिपिन्स्-देशस्य जनसंख्या विशाला, विशाल-क्षमता च अस्ति । अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं यात्रीकाराः वर्षे वर्षे १७.८% वृद्धिं प्राप्तवन्तः, येन प्रवृत्तिः विरुद्धा । तस्मिन् एव काले फिलिपिन्स्-सर्वकारेण नूतन-ऊर्जायाः विकासाय प्रोत्साहनं समर्थनं च कर्तुं “राष्ट्रीय-विद्युत्-वाहन-विकास-मार्गः” इति प्रचारः कृतः ।

मकाटी शोरूमस्य क्षेत्रफलं १,४२० वर्गमीटर् अस्ति तथा च आधिकारिकतया "एकस्थानीयकारक्रयणस्य विक्रयपश्चात् अनुभवः" इति उच्यते । आईटी हाउस् इत्यनेन अवलोकितं यत् प्रदर्शनीभवने चत्वारि चार्जिंग्-स्थानकानि सन्ति, येषु द्वौ द्रुत-चार्जिंग-स्थानकौ अपि सन्ति ।

तस्मिन् एव दिने प्रथमेषु १० कारस्वामिनः कृते वितरणसमारोहः आयोजितः, अयोन् इत्यनेन फिलिपिन्स्-देशस्य त्रयेषु प्रमुखनगरेषु विक्रेतृभिः सह साझेदारीस्थापनस्य घोषणा अपि कृता aion philippines इत्यस्य महाप्रबन्धकः anton ibarle इत्यनेन अतिथिभ्यः नवीनतम aion y plus श्रृङ्खलायाः aion es मॉडलस्य च अनुभवाय आमन्त्रितः।