समाचारं

९० तमस्य दशकस्य अनन्तरं कार्यकारिणी कार्यभारं स्वीकृत्य ३ मासानां न्यूनकालानन्तरं अचानकं निरुद्धः अभवत् नवीनतमः घोषणा: सः न्यायाधीशस्य कृते जमानतेन मुक्तः अस्ति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चुटियन टेक्नोलॉजी (३००३५८) इत्यस्य वरिष्ठप्रबन्धकस्य लेई यू इत्यस्य आपराधिकरूपेण निरोधस्य अनन्तरं लेई यू इत्यनेन १७ सितम्बर् दिनाङ्के व्यक्तिगतकारणात् राजीनामा दत्तः ।

१७ सितम्बर् दिनाङ्कस्य सायं चुटियन टेक्नोलॉजी इत्यनेन घोषितं यत् अद्यैव कम्पनीयाः वरिष्ठप्रबन्धकस्य लेइयु इत्यस्य सूचना प्राप्ता, ततः सार्वजनिकसुरक्षासंस्थायाः "जमानतस्य विमोचनस्य निष्पादनसूचना" जारीकृता, ततः जमानतेन लम्बितरूपेण मुक्तं कर्तुं निर्णयः कृतः परीक्षणं भवति, यस्य अवधिः १४ सितम्बर् तः आरभ्यते ।

चुटियन प्रौद्योगिक्याः अपि उक्तं यत्,कम्पनीयाः वरिष्ठप्रबन्धकस्य लेई यू इत्यस्य लिखितरूपेण त्यागपत्रस्य प्रतिवेदनं १७ सितम्बर् दिनाङ्के प्राप्तम् ।सः व्यक्तिगतकारणात् कम्पनीयाः वरिष्ठप्रबन्धकत्वेन राजीनामा दत्तवान्, राजीनामा दत्तस्य अनन्तरं कम्पनीयां अन्यपदेषु अपि निरन्तरं कार्यं कृतवान्तस्य वरिष्ठप्रबन्धनपदस्य मूलकालः १३ मे २०२५ पर्यन्तं भवति।एषः विषयः कम्पनीयाः व्यवसायस्य सामान्यसञ्चालनं प्रभावितं न करिष्यति प्रासंगिकविनियमानाम् अनुसारं तस्य त्यागपत्रप्रतिवेदनं कम्पनीयाः बोर्डं प्रति वितरितस्य तिथ्याः आरभ्य प्रभावी भविष्यति निर्देशकाः ।

चुटियन टेक्नोलॉजी इत्यनेन उक्तं यत् घोषणायाः तिथौ लेइयु इत्यस्य प्रत्यक्षतया कम्पनीयाः ८,१०० भागाः सन्ति ।

६ सितम्बर् दिनाङ्के चुटियन टेक्नोलॉजी इत्यनेन "मुख्यविषयेषु घोषणा" इति प्रकटितम् ।कम्पनीयाः वरिष्ठः कार्यकारी लेइ यू इत्ययं कार्यगबनस्य शङ्केन सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः आसीत् ।

नौकरी गबनस्य शङ्कायां वरिष्ठकार्यकारी लेई यू इत्यस्य गिरफ्तारीयाः प्रतिक्रियारूपेण चुटियन प्रौद्योगिकी प्रतिभूतिविभागस्य कर्मचारिभिः ९ दिनाङ्के चीन-सिंगापुर जिंग्वेई इत्यस्य प्रतिक्रियारूपेण उक्तं यत्,लेइ यु इत्यस्य गृहीतत्वं कम्पनीयाः प्रतिवेदनं नासीत्, न च "सः अन्यैः बहिः आनीतः" इति कम्पनीयाः प्रतिवेदनम् आसीत् ।

चुटियन टेक्नोलॉजी इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् लेई यू घरेलुविक्रयस्य अध्यक्षः अस्ति । ज्ञातव्यं यत् लेइयुः ३ मासात् न्यूनकालपूर्वं वरिष्ठप्रबन्धकरूपेण नियुक्तः आसीत् ।

२५ जून दिनाङ्के चुटियन टेक्नोलॉजी इत्यनेन घोषणा कृता यत् लेइ यू इत्यस्य नियुक्तिः कम्पनीयाः वरिष्ठप्रबन्धकः, घरेलुविक्रयप्रभारी, तस्य कार्यकालः संचालकमण्डलस्य पञ्चमकार्यकालस्य समाप्तेः समये समाप्तः भविष्यति तत्कालीनघोषणायां ज्ञातं यत्,लेई यू १२ वर्षाणि यावत् चुटियन टेक्नोलॉजी इत्यत्र कार्यं कुर्वन् अस्ति ।तस्मिन् समये चुटियन टेक्नोलॉजी इत्यनेन प्रकटितेन रिज्यूमे इत्यनेन ज्ञातं यत् ली यू नामकः पुरुषः १९९१ तमस्य वर्षस्य जनवरीमासे जन्म प्राप्नोत्, चीनीयराष्ट्रीयः, विदेशे स्थायी निवासः नास्ति, स्नातकपदवी च अस्ति२०१२ तमस्य वर्षस्य फेब्रुवरीमासे कम्पनीं सम्मिलितवान्, घरेलुविक्रयव्यापारस्य उत्तरदायी च अस्ति ।

6 सितम्बर् दिनाङ्के ट्रुटियन-प्रौद्योगिक्याः आधिकारिक-वीचैट्-खाते प्रकाशितेन लेखेन उल्लेखः कृतः यत् : ३० अगस्त-दिनाङ्के ट्रुटियन-प्रौद्योगिकी-सुझौ-बायोमेडिकल-उद्योग-गठबन्धनेन सह-आयोजितः २०२४ तमस्य वर्षस्य जैव-चिकित्सा-उन्नत-प्रौद्योगिकी-गोष्ठी सुझौ-नगरे आयोजितालेई यू, चुटियन प्रौद्योगिक्याः घरेलुविक्रयस्य अध्यक्षःआयोजने चुटियन प्रौद्योगिक्याः पक्षतः भाषणं कृतवान्।

लेई यू इत्यनेन अस्मिन् संगोष्ठ्यां उक्तं यत् चीनस्य जैवौषध-उद्योगः सम्प्रति चुनौतीनां अवसरानां च सामनां करोति अस्मिन् वर्षे जुलैमासे राज्यपरिषद् "समग्रशृङ्खलायां अभिनव-औषधानां विकासस्य समर्थनार्थं कार्यान्वयन-योजनायाः समीक्षां कृत्वा अनुमोदनं कृतवती, यस्य अर्थः अस्ति यत् समीक्षातः अपि च approval to access , पूंजीसमर्थनस्य उपयोगेन, विशेषतः अन्तर्राष्ट्रीयमूल्यनिर्धारणं, मूलभूतचिकित्साबीमाव्ययम् इत्यादीनां अभिनवौषधानां पूर्णशृङ्खलासमर्थनं, शीघ्रमेव वास्तविकता भविष्यति, चीनस्य जैवऔषधउद्योगः च नूतननवाचारमार्गे प्रवृत्तः भविष्यति।

२००० तमे वर्षे स्थापिता ट्रकिंग् टेक्नोलॉजी एकः घरेलुः औषधसाधनप्रदाता अस्ति तथा च चीनस्य औषधउद्योगे शीर्ष १०० उद्यमानाम् एकः अस्ति अस्य मुख्योत्पादाः जैविकौषधानां, कच्चामालस्य, चीनीयपेटन्टौषधानां, रासायनिकौषधानां इत्यादीनां सम्पूर्णक्षेत्रे विस्तृताः सन्ति।अस्य मुख्यव्यापारः औषधजलं, जैव-इञ्जिनीयरिङ्गं , बाँझ-तैयारी, ठोस-तैयारी, परीक्षण-उत्तर-पैकेजिंग् इत्यादयः क्षेत्राणि कवरं करोति ।

प्रदर्शनस्य दृष्ट्या चुटियन प्रौद्योगिक्याः वर्षस्य प्रथमार्धे २.८२९ अरब युआन् राजस्वं प्राप्तम्, यत् सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभः -८२.६३६ मिलियन युआन्, एकवर्षे- आसीत्; वर्षे १३०.९४% न्यूनता ।

चुटियन टेक्नोलॉजी इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् कम्पनी २०२४ तमे वर्षे तस्याः प्रदर्शनं अपेक्षां न पूरयितुं शक्नोति इति जोखिमस्य सामनां करोति तथा च वर्षस्य आरम्भे तस्याः लक्ष्याणि न प्राप्तानि भवेयुः इति। उद्योगे घोरप्रतिस्पर्धायाः कारणात् कम्पनीयाः सकललाभमार्जिनं निरन्तरं न्यूनं भवति, तथा च कम्पनीयाः परिचालन-आयः, मूल-कम्पनीयाः कारणं शुद्धलाभः च वर्षे वर्षे न्यूनः भवति यदि कम्पनी अद्यापि वर्षस्य उत्तरार्धे परिवर्तनं कर्तुं न शक्नोति अस्मिन् वर्षे पूर्णवर्षस्य परिचालन-आयस्य शुद्धलाभस्य च वर्षे वर्षे न्यूनतां जनयितुं शक्नोति, वर्षस्य आरम्भे लक्ष्यं प्राप्तुं न शक्यते

वर्षस्य उत्तरार्धे विकासस्य विषये चुटियन प्रौद्योगिक्याः उक्तं यत् अन्तर्राष्ट्रीयबाजाराणां विकासं सुदृढं करिष्यति तथा च तत्सह मूलभूतघरेलुबाजारस्य निर्वाहं सुदृढं करिष्यति। आदेशस्य मात्रां तथा आदेशस्य सकललाभमार्जिनं सुनिश्चित्य कम्पनी घरेलुबाजारे स्वस्य महत्त्वपूर्णस्थानं निर्वाहयिष्यति तथा च घरेलुबाजारे उद्योगस्य एकाग्रतां वर्धयिष्यति। तस्मिन् एव काले वयं विभेदित-उत्पाद-प्रतिस्पर्धां प्राप्तुं, घरेलु-व्यापक-स्थूल-लाभ-मार्जिनं वर्धयितुं च सहायकसामग्रीणां सेवानां च विक्रयं सुदृढं करिष्यामः |.

गौणविपण्ये १८ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ट्रुकिंग् टेक्नोलॉजी इत्यस्य शेयरमूल्यं प्रतिशेयरं ६.१ युआन् आसीत्, यस्य कुलविपण्यमूल्यं ३.६ अरब युआन् आसीत् २०२४ तमे वर्षस्य आरम्भात् truking technology इत्यस्य शेयरमूल्यं ४२% अधिकं न्यूनीकृतम् अस्ति ।