समाचारं

xpeng mona m03 स्वयमेव पार्किङ्गकारः audi कारस्य उपरि दुर्घटनाम् अकरोत् इति प्रभारी व्यक्तिः प्रतिक्रियाम् अददात्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः दुर्घटना यस्मिन् "स्वचालितपार्किङ्गस्य समये xpeng mona m03 इत्यस्य audi इत्यस्य दुर्घटना अभवत्" इति बहिः जगतः व्यापकं ध्यानं आकर्षितवान् । "कम्पनीयाः विक्रयपश्चात् छात्राः ग्राहकेन सह सम्पर्कं कृतवन्तः, ते च सक्रियरूपेण समस्यां नियन्त्रयन्ति।"

१६ सितम्बर् दिनाङ्के सायं "अल्पाकायाः ​​पायजामा" इति नामकः ब्लोगरः सामाजिकमाध्यमेषु लिखितवान् यत् "एकः बालकः xiaopeng mona चालयति स्म तथा च स्वचालितपार्किङ्गस्य उपयोगं करोति स्म । फलतः स्वचालितपार्किङ्गेन अन्यस्य व्यक्तिस्य कारः आहतः। मम अनुसरणं कुर्वन्तु। अहं अवदम् अहम् अद्यापि न विश्वसितवान्, अहं च अवदम् यत् अस्य मूलभूतकार्यस्य समस्या न भवितुम् अर्हति, तथा च एतत् निश्चितरूपेण भवता एव कारणं कृतम्, परन्तु मया तस्य प्रयासः कृतः, तथा च एतत् यथार्थतया एतावता विस्तृते मार्गे आहतवान्, तस्य परितः किमपि नासीत्। यानं विपर्ययमाणे एव ज्ञातम्, तदपि परस्य यानं आहतवान् ।"

१७ सितम्बर्-मासस्य अपराह्णे "दैनिक-आर्थिक-समाचारस्य" एकः संवाददाता वेइबो-इत्यत्र "अल्पाका-पजामा"-इत्यनेन स्थापितानां सामग्रीनां जाँचं कृत्वा पश्यति यत् स्वचालित-पार्किङ्ग-काले audi-इत्यस्य आघातस्य xpeng mona m03-इत्यस्य विषये उपरि उल्लिखिता ग्राफिक-सामग्री अधुना नास्ति .

चित्रस्य स्रोतः : सिना वेइबो (@ yangtuo’s pyjamas, deleted)

अन्तर्जालस्य मध्ये प्रचलितानां दुर्घटनाचित्रेभ्यः न्याय्यं चेत् "अल्पाका पायजामा" इति क्षियाओपेङ्ग् मोना एम०३ इत्यनेन ऑडी-कारस्य उपरि आघातः कृतः, तस्य खरचाः मुख्यतया वाम-हेडलाइट्-इत्यत्र केन्द्रीकृताः आसन् "कारस्य हेडलाइट् क्षतिग्रस्तः अस्ति। यदि तस्य मरम्मतं कर्तुं न शक्यते तर्हि प्रकाशस्य स्थाने ५०,००० युआन् व्ययः भविष्यति।"

xpeng mona m03 इति नूतनं जनविपण्यमाडलं xpeng motors इत्यनेन अगस्तमासस्य २७ दिनाङ्के प्रक्षेपणं कृतम्, यस्य प्रक्षेपणानन्तरं ४८ घण्टानां अन्तः ३०,००० तः अधिकाः यूनिट् आदेशिताः सन्ति । "एतत् उत्पादं 200,000-वर्गस्य मॉडलस्य पूर्णतया बेन्चमार्कं कर्तुं 4 वर्षाणि यावत् 4 अरबं संयुक्तनिवेशं च गतवती। लक्ष्यं भवति यत् वर्गं अतिक्रम्य क्लासिकशैली भवितुं शक्नोति इति एक्सपेङ्ग मोटर्स् इत्यस्य अध्यक्षः हे क्षियाओपेङ्गः अवदत्।

xpeng mona m03 त्रयः मॉडल् प्रदाति, यथा 155,800 युआन् मूल्यं 580 अतिदीर्घ बैटरी जीवनं max संस्करणं, 129,800 युआन् मूल्यं 620 अल्ट्रा-दीर्घ बैटरी जीवन संस्करणं, 119,800 युआन् मूल्यं 515 दीर्घ बैटरी जीवन संस्करणं च

"अल्पाकायाः ​​पायजामा" इत्यनेन टिप्पणीक्षेत्रे ज्ञातं यत् दुर्घटनायां सम्बद्धं मॉडलं xpeng mona m03 इति आसीत्, यस्य मूल्यं १२०,००० युआन् इत्यस्मात् अधिकं भवति, तथा च अधिकतया xpeng mona m03 इत्यस्य ६२० मीटर् दीर्घदूरपर्यन्तं संस्करणम् आसीत्

आधिकारिकदत्तांशः दर्शयति यत् xpeng mona m03 इत्यस्य द्वौ संस्करणौ स्तः: स्मार्टड्राइविंग् इत्यस्य दृष्ट्या मानकसंस्करणं तथा च max संस्करणं 20+ स्मार्ट सेन्सिंग हार्डवेयर, 2 मिलीमीटर् वेव रडार + 12 अल्ट्रासोनिक रडार + 7 कैमरे इत्यनेन सह मानकरूपेण आगच्छति , तथा पूर्ण परिदृश्य बुद्धिमान् पार्किङ्ग।

चित्रस्य स्रोतः : xpeng motors आधिकारिकजालस्थलम्

संवाददाता xpeng motors इत्यस्य आधिकारिकजालस्थलं पश्यन् ज्ञातवान् यत् xpeng mona m03 इत्यस्य 620 अतिदीर्घपरिधिसंस्करणं 2 मिलीमीटर् तरङ्गरडारैः, 12 अल्ट्रासोनिक रडारैः, 3 बुद्धिमान् सहायतायुक्तैः वाहनचालन उच्चपरिभाषाकैमरैः, 360 उच्च- definition surround view camera अस्मिन् एपीए पूर्ण-परिदृश्यं बुद्धिमान् पार्किङ्गम् अस्ति।

उपर्युक्तस्य दुर्घटनायाः विषये "अल्पाकायाः ​​पायजामा" इत्यनेन उक्तं यत् "अहं केवलं वक्तुं शक्नोमि यत् xiaopeng mona m03 इत्यस्य स्वचालितपार्किङ्गम् अतीव अमूर्तं सर्वथा अनुपयोगी च अस्ति।

"अल्पाकायाः ​​पायजामा" इत्यनेन उक्तं यत् पूर्वं एतावता पार्किङ्गस्थानानां अनुभवानन्तरं मया अस्मिन् कार्ये एतावत् विश्वासः कृतः यत् एतादृशैः मूलभूतकार्यैः सह समस्याः भवितुम् अर्हन्ति इति मया केवलं विश्वासः न कृतः यत् दुर्घटनायाः कारणम् अद्यापि तान्त्रिकपक्षेण अन्वेषितम् अस्ति।

स्वचालितपार्किङ्गस्य समये खरचनस्य कारणानां विषये एक्सपेङ्ग मोटर्स् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् प्रकाशादिकारणानां कारणेन भवन्ति दुर्बलपरिदृश्यानि वर्तमानकाले निराकर्तुं न शक्यन्ते, विशिष्टकारणानां विश्लेषणं च विशिष्टदत्तांशस्य आधारेण करणीयम्।