समाचारं

अद्य (१८ सितम्बर २०२४) अफवाः खण्डिताः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर २०२४

अफवाः - शाङ्घाईनगरे कश्चन आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य कारणेन उड्डीयत?

सत्यम् : १.यदा बेबिगाट्-तूफानः शङ्घाई-नगरे प्रभावितः अभवत् तदा सामाजिक-मञ्चेषु केषुचित् गपशप-समूहेषु च समाचाराः उद्भूताः यत् शङ्घाई-नगरस्य कस्यचित् समुदायस्य निवासिनः उच्चैः भवनेभ्यः उड्डीयन्ते स्म, केचन किङ्ग्पु-मण्डले सन्ति इति अवदन्, केचन च मिन्हाङ्ग-मण्डले सन्ति इति अवदन् . सत्यापनानन्तरं तस्य भिडियोस्य विषयवस्तु आसीत् यत् अन्यस्मिन् प्रान्ते वा नगरे वा भवनात् कश्चन कूर्दनं कृत्वा आत्महत्याम् अकरोत् । घटनायाः स्थानं पतनस्य कारणं च न ज्ञात्वा व्यक्तिगतकानूनभङ्गकाः यातायातप्राप्त्यर्थं शङ्घाईनगरस्य पुडोङ्ग, मिन्हाङ्ग, किङ्ग्पु इत्यादीनि स्थानानि इति संकलितवन्तः, तानि च ऑनलाइन-रूपेण स्थापितवन्तः, येन मध्ये आतङ्कः उत्पन्नः जनसमूहं दुष्टसमाजस्य निर्माणं च। सम्प्रति अष्टौ अवैधजनाः ये अफवाः कल्पयित्वा प्रसारयन्ति स्म, तेषां दण्डः पुलिसैः कानूनानुसारं दत्तः अस्ति। (स्रोतः: "शंघाई अन्तर्जाल-अफवाः खण्डयति" wechat public account)

लोकप्रियविज्ञानम् : ग्रीष्मकाले यावन्तः मशकाः शरदऋतौ किमर्थं न भवन्ति ?

वर्णन:प्रतिवर्षं वसन्त-ग्रीष्म-कालः, ग्रीष्म-शरद-कालः च मशक-प्रजननस्य शिखरकालः भवति । परन्तु विचित्रं तु एतत् यत् जनाः सर्वदा अनुभवन्ति यत् ग्रीष्मकाले मशकाः न्यूनाः भवन्ति यथा शरदऋतुः? वस्तुतः एतस्य कारणं यत् उष्णसमये मशकानां सक्रियता न्यूना भवति अतः अस्माकं दंशस्य सम्भावना न्यूनीभवति । शीतरक्तः पशुः इति नाम्ना मशकानां वृद्धिः, क्रियाशीलता च सर्वथा बाह्यजलवायुनाश्रितः भवति । सामान्यतः २०°c तः ३५°c पर्यन्तं तापमानपरिधिः मशकस्य क्रियाकलापस्य दंशस्य च कृते उपयुक्तः तापमानपरिधिः भवति एकदा तापमानं अस्मात् परिधितः अधिकं न्यूनं वा भवति चेत् मशकानां क्रियाकलापः बहु न्यूनीकरिष्यते, रक्तचूषणक्रियाः अपि भविष्यन्ति किञ्चित्पर्यन्तं प्रभावितः प्रतिबन्धितः च भवेत्। परन्तु मशकाः अतीव अनुकूलाः भवन्ति । (स्रोतः वैज्ञानिक अफवाहखण्डन)

युक्तिः : राष्ट्रीय आपत्कालीनप्रसारणम् : अन्तः बहिः च विद्युत् आघातं कथं निवारयितुं शक्यते

वर्णन:१६ सितम्बर् दिनाङ्के जियांग्सू-प्रान्तस्य कुन्शान्-नगरस्य झोउशी-नगरस्य एकस्मिन् खण्डे आन्ध्र-तूफानस्य प्रभावेण उच्च-वोल्टेज-विद्युत्-रेखा पतिता ।

बहिः क्रियाकलापस्य समये विद्युत्प्रहारं कथं परिहर्तव्यम् ?

1. दूरभाषस्य स्तम्भानां, ट्रांसफार्मराणां च समीपे विद्युत्सुविधानां समीपे गमनं परिहरन्तु, तेषां सम्मुखीभवने ताराः लम्बयितुं च परिहरन्तु।

2. संकेतस्तम्भानां, तलतः छतपर्यन्तं विज्ञापनफलकानाम् इत्यादीनां धातुभागैः सह सम्पर्कं परिहरन्तु, जले न डुबकी मारितुं प्रयतन्ते च।

3. वज्रपातस्य समये एक्स्प्रेस् लॉकरं न उद्घाटयन्तु, तथा च बहिः चार्जिंग-पिल्स् इत्यस्य उपयोगं परिहरितुं प्रयतध्वम्।

4. यदि भवन्तः पश्यन्ति यत् विद्युत् आपूर्तिरेखा भग्नः अस्ति तथा च स्थिते जले पतति तर्हि भवन्तः स्वयमेव विद्युत् आपूर्तिविभागं सूचयितुं शक्नुवन्ति।

गृहे विद्युत्प्रहारं कथं निवारयितुं शक्यते ?

1. विद्युत्तारस्य जाँचं कुर्वन्तु यदि तत् वृद्धं भवति तर्हि कृपया एकं व्यावसायिकं तारं प्रतिस्थापयितुं वदन्तु।

2. वज्रपातस्य समये सौरजलतापकस्य उपयोगः न प्रशस्तः सौरजलतापकाः मूलतः छतौ स्थापिताः भवन्ति, येन विद्युत्प्रवाहः भवितुम् अर्हति । गैसपाइप्, जलपाइप् इत्यादिधातुवस्तूनाम् अपि सम्पर्कः न प्रशस्तः ।

3. यदि भवतः गृहे जलस्य प्रवाहः भवति तर्हि जलविसर्जनस्य, इन्सुलेशनस्य च क्षतिस्य कारणेन प्रयुक्तानां गृहोपकरणानाम् लीकं न भवतु इति भवन्तः तत्क्षणमेव विद्युत् आपूर्तिं कटयित्वा मुख्यद्वारं बन्दं कुर्वन्तु।

4. वर्षादिने गृहं गच्छन् हस्तौ पादौ च शुष्कं कर्तुं स्मर्यतां यत् आर्द्रहस्तपादयोः विद्युत्प्रदायस्य सम्पर्कात् विद्युत्प्रहारः न भवति। (स्रोतः : "राष्ट्रीय आपत्कालीन प्रसारण" wechat official account)