समाचारं

२०१२ तः २०२३ पर्यन्तं मम देशः कुलम् १,२४४ विश्वचैम्पियनशिप्स् जित्वा १६१ वारं विश्वविक्रमं कृतवान् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् सूचनाकार्यालयेन अद्य प्रातः १० वादने "उच्चगुणवत्ताविकासप्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता राज्यक्रीडासामान्यप्रशासनस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य... चीन, मम देशस्य क्रीडा-उद्योगेन उच्चगुणवत्ता-विकासः प्राप्तः, राष्ट्रिय-सुष्ठुता सामान्य-अभ्यासः अभवत्, प्रतिस्पर्धात्मक-क्रीडा-उपार्जनानि च brilliant-इत्येतत्, युवा-क्रीडाः जीवनशक्ति-पूर्णाः सन्ति, तथा च क्रीडा-उद्योगः तीव्रगत्या विकसितः अस्ति, येन एकस्य क्रीडायाः निर्माणे नूतना प्रगतिः प्रवर्तते | शक्ति।
तेषु २०१२ तः २०२३ पर्यन्तं अस्माकं देशः कुलम् १,२४४ विश्वचैम्पियनशिप्स् जित्वा १६१ वारं विश्वविक्रमं कृतवान् । सद्यः समाप्ते पेरिस्-ओलम्पिक-क्रीडायां चीनीय-क्रीडकाः ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तवन्तः यतः १९८४ तमे वर्षे मम देशः ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भागं गृहीतवान् ततः परं स्वर्णपदकानाम् संख्यायाः अभिलेखः अधिकः अभवत् विश्वस्य प्रमुखक्रीडाणां ओलम्पिकशक्तीनां च सूची।
राष्ट्रीयसुष्ठुताव्यवस्थायां नीतिव्यवस्थायां च निरन्तरं सुधारः कृतः अस्ति, तथा च "सुष्ठुतायै कुत्र गन्तव्यम्" इति समस्या क्रमेण न्यूनीकृता अस्ति मम देशे ये जनाः नियमितरूपेण शारीरिकव्यायामे भागं गृह्णन्ति ते ३७.२% यावत् अभवन् । २०२३ तमस्य वर्षस्य अन्ते प्रतिव्यक्तिक्रीडास्थलक्षेत्रं २.८९ वर्गमीटर् यावत् भविष्यति, येन समयात् पूर्वं २.६ वर्गमीटर् इति "१४ तमे पञ्चवर्षीययोजना" लक्ष्यं सम्पन्नं भविष्यति
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य क्रीडा-उद्योगस्य कुल-परिमाणं, अतिरिक्त-मूल्यं च महत्त्वपूर्णतया उच्छ्रितम् अस्ति उत्पादः निरन्तरं वर्धमानः अस्ति। २०१२ तः २०२२ पर्यन्तं क्रीडा-उद्योगस्य वर्धितमूल्यस्य औसतवार्षिकवृद्धिः १५.४% अभवत्, तस्य वर्षस्य सकलराष्ट्रीयउत्पादस्य तस्य अनुपातः ०.६०% तः १.०८% यावत् वर्धितः २०२३ तमे वर्षे मम देशस्य प्रमुखस्य क्रीडासेवाव्यापारस्य कुलआयातनिर्यातमात्रा ५२.८९ अरब युआन् यावत् भविष्यति, यत् पूर्ववर्षस्य अपेक्षया १७८% वृद्धिः अस्ति वर्तमान समये अस्माकं देशे मूलतः प्रतियोगिताप्रदर्शनेन, फिटनेस-अवकाशस्य च नेतृत्वे क्रीडा-उद्योग-व्यवस्था निर्मितवती, तथा च क्रीडा-स्थल-सेवाभिः, क्रीडा-प्रशिक्षणेन, क्रीडा-निर्माणेन, क्रीडा-माध्यमेन च संयुक्तरूपेण विकसिता अस्ति |.
स्रोतः सीसीटीवी न्यूज क्लाइंट
सम्पादक ली जुआन
द्वितीय परीक्षण यांग ताओ
किन्लिन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया