समाचारं

"त्रिमेष" इत्यस्य केचन अधिकृतलेखाः अधिकांशलेखानां एकदिनपर्यन्तं स्थगितस्य अनन्तरं पुनः प्रसारणं आरब्धवन्तः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के सैन् याङ्ग् इत्यस्य अन्तर्गतं केचन अधिकृतलेखाः पुनः प्रसारणं आरब्धवन्तः ।
१७ सेप्टेम्बर्-मासस्य सायंकाले पूर्वं प्रतिदिनं लाइव-प्रसारणं कृत्वा "त्रि-मेष-जालम्" लाइव्-प्रसारणं न करोति स्म । १२ सितम्बर् दिनाङ्के "त्रिमेषसंजालस्य" wechat id इत्यनेन मध्यशरदमहोत्सवस्य समये लाइवप्रसारणसमयस्य पूर्वावलोकनं अपि जारीकृतम्, यत्र दर्शितं यत् "त्रिमेषजालस्य" लाइवप्रसारणसमयः "प्रतिदिनं लाइवप्रसारणं" भवति
१८ सितम्बर् दिनाङ्के प्रातःकाले रेड स्टार कैपिटल ब्यूरो इत्यनेन अन्वेषणेन ज्ञातं यत् थ्री मेषस्य आधिकारिकं अधिकृतं खातं “क्रेजी लिटिल् याङ्ग डि (त्रि मेष)” इति पुनः लाइव प्रसारणं आरब्धम्, “क्रेजी बिग ब्रदर याङ्ग (त्रि मेष आयुक्तः)” तथा “ क्रेजी थ्री मेष” (बेबी स्पेशल्)" इत्यादीनि अधिकृतलेखानि अपि लाइव् प्रसारणं कुर्वन्ति ।
"क्रेजी बिग ब्रदर यांग (त्रि मेष दुकान)" इत्यस्य douyin लाइव प्रसारण कक्षतः स्क्रीनशॉट्।
बहुविधमाध्यमेन ज्ञापितं यत् गतरात्रौ "त्रिमेषजालस्य" अधिकांशः प्रत्यक्षसञ्चालितः विशेषज्ञलेखाः च लाइवप्रसारणं स्थगितवन्तः। रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् फेइगुआ इत्यस्य डौयिन्-दत्तांशैः ज्ञातं यत् विगत-१५ दिवसेषु (सितम्बर्-मासस्य ३ तः सितम्बर्-मासस्य १७ दिनाङ्कपर्यन्तं) डौयिन्-खातेः “त्रि-मेष-जालम्” कुलम् १२२,००० अनुयायिनां हानिः अभवत् douyin मञ्चे दृश्यते यत् "three sheep network" इत्यस्य प्रशंसकानां वर्तमानं संख्या ११.३६६ मिलियनम् अस्ति ।
"क्रेजी लिटिल् याङ्ग" इत्यस्य कोटि-कोटि-अनुयायिनः विगत-१५ दिनेषु कुलम् २०.१७ मिलियन-अनुयायिनः नष्टाः अभवन् ।
ज्ञातव्यं यत् "त्रिमेषजालस्य" विक्रयदत्तांशः ७ सितम्बर् तः ९ सितम्बर् पर्यन्तं १० लक्षतः २५ लक्षपर्यन्तं विक्रयस्य शिखरं प्राप्त्वा तीव्ररूपेण न्यूनः अभवत्, ११ सितम्बर् दिनाङ्कस्य अनन्तरं क्रमेण न्यूनः अभवत् १४ सितम्बर् तः १६ सितम्बर् पर्यन्तं अस्य खातेः दैनिकविक्रयः १,००,००० तः २५०,००० पर्यन्तं आसीत्, यत् एकसप्ताहपूर्वस्य विक्रयस्य तुलने ७५% अधिकं न्यूनम् आसीत् (सितम्बर् ७ तः ९ सितम्बर् पर्यन्तं विगत ३० दिवसेषु नूतनं न्यूनम् .
(feigua data इत्यस्य “three sheep network” खातादत्तांशतः स्क्रीनशॉट्)
"क्रेजी लिटिल् याङ्ग" इति खातेः यस्य प्रोफाइले "प्रतिशनिवासरे सायं ७वादने पश्यामः" इति लिखितम् अस्ति, तस्य सितम्बर् ७ दिनाङ्कस्य अनन्तरं लाइव् प्रसारणं न कृतम् ।
(रेड स्टार न्यूज) २.
प्रतिवेदन/प्रतिक्रिया