समाचारं

सुप्रभातम्‌! समाचारः आगच्छति〔2024.09.18〕

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

○ मध्यशरदमहोत्सवे समाजे जनानां पारक्षेत्रीयगतिः ६० कोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति

○पूर्वीयनाट्यकमाण्ड् ताइवानजलसन्धिमार्गेण गच्छन्तीनां अमेरिकीविमानानाम् निरीक्षणाय, निरीक्षणाय च युद्धविमानानाम् आयोजनं करोति

○ "प्लासाङ्ग" इति तूफानः १९ दिनाङ्के झेजियांग-नगरस्य तटे अवतरति

○अद्य १८ सितम्बर दिनाङ्कस्य घटनायाः ९३ वर्षाणि पूर्णानि सन्ति

सुप्रभातम्‌! समाचारः आगच्छति〔2024.09.18〕
03:35सीसीटीवी न्यूज इत्यस्मात्

१७ दिनाङ्के परिवहनमन्त्रालयात् संवाददातारः ज्ञातवन्तः यत् मध्यशरदमहोत्सवस्य अवकाशकाले जनानां दैनिकं पारक्षेत्रीयगतिः २०५ मिलियनं अधिका भविष्यति, यत् २०२३ तमे वर्षे समानकालस्य तुलने २८.२% वृद्धिः अभवत् समाजे पारक्षेत्रीयकर्मचारिणां आन्दोलनानां संख्या ६० कोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति ।

ताइवान-जलसन्धिमार्गेण अमेरिकी-पी-८ए-विरोधी-पनडुब्बी-गस्त्य-विमानस्य गमनस्य विषये पूर्व-नाट्य-कमाण्डस्य प्रवक्ता १७ दिनाङ्के अवदत् यत् चीनीय-जन-मुक्ति-सेनायाः पूर्व-नाट्य-कमाण्ड्-इत्यनेन युद्धविमानानाम् आयोजनं कृत्वा तस्य गमनस्य निरीक्षणं निरीक्षणं च कृतम् अमेरिकीविमानं कृत्वा नियमविधानानुसारं विषयं सम्पादितवान् ।

02:02

केन्द्रीयमौसमवेधशाला १७ दिनाङ्के १८:०० वादने आन्ध्रप्रदेशस्य तूफानस्य चेतावनीम् अयच्छत् : अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगा" इति आन्ध्रप्रदेशस्य तूफानः तस्य दिवसस्य अपराह्णे उष्णकटिबंधीयविषादरूपेण दुर्बलः भूत्वा रात्रौ १४ क्रमाङ्कस्य तूफानः प्लासाङ्ग" ( tropical storm level) प्रतिघण्टां ३५-४० किलोमीटर् वेगेन पश्चिम-वायव्यदिशि तीव्रगत्या गमिष्यति, तथा च १९ दिनाङ्के अपराह्णात् सायं यावत् झेजिआङ्ग-तटे स्थलप्रवेशं करिष्यति इति अपेक्षा अस्ति

ऑनलाइन-मञ्चात् वास्तविकसमयस्य आँकडानुसारं १७ दिनाङ्के १७:४४ वादनपर्यन्तं २०२४ तमे वर्षे मध्यशरदमहोत्सवे बक्स् आफिसः १० कोटि युआन् अतिक्रान्तवान् । "वाइल्ड चाइल्ड्", "एवेन्ज्ड्", "डिटरमिनेशन टु रन अवे" च सम्प्रति बक्स् आफिस-मध्ये शीर्षत्रयेषु सन्ति ।

अधुना एव "युतु-२" इति चन्द्रयानं ७१तमं चन्द्रदिनं सम्पन्नं कृत्वा चन्द्रस्य दूरभागस्य नवीनतमं चित्रं पुनः प्रेषितवान् ।

01:51

१७ दिनाङ्के मम देशस्य "einstein probe" इति अन्तरिक्ष-एक्स-रे-वेधशाला अन्तरिक्षतः चन्द्रस्य एक्स-रे-चित्रं पुनः प्रेषितवान् । एतत् प्रथमवारं यत् चीनदेशस्य वैज्ञानिकाः स्वयमेव विकसितस्य अन्तरिक्षदूरदर्शनस्य उपयोगेन पूर्णचन्द्रस्य एक्स-रे-प्रतिमानां निरीक्षणं कृतवन्तः ।

cnooc इत्यनेन १७ तमे दिनाङ्के ज्ञापितं यत् एशियायाः प्रथमः बेलनाकारः अपतटीयतैल-गैस-प्रसंस्करण-संयंत्रः "हैकुई नम्बर १" तथा एशियायाः प्रथमः गभीरजल-जैकेट-मञ्चः "हैजी नम्बर २" इत्यनेन यांत्रिकसमाप्ति-स्वीकारः उत्तीर्णः, मम देशस्य प्रथमं गभीरजल-तैलक्षेत्रं क्रमाङ्कः २ द माध्यमिकविकासपरियोजनायाः निर्माणं सम्पन्नम्।

१८ सितम्बर् दिनाङ्कस्य घटनायाः ९३ वर्षस्य अवसरे पूर्वोत्तरशहीदस्मारकभवने प्रथमवारं राष्ट्रियप्रथमश्रेणीयाः सांस्कृतिकावशेषः प्रदर्शितः अस्ति, यत् १९३९ तमे वर्षे जापानी-आक्रमणकारिभिः "मञ्चुरियन-कृषि-प्रवासिनः प्रत्यारोपणस्य योजना" इति

△मञ्चुरियन कृषि आप्रवासियों के प्रत्यारोपण मानचित्र

17 तमे दिनाङ्के अनहुई हेफेई उच्च-प्रौद्योगिकी-क्षेत्र-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः स्थितिसूचना जारीकृता: तया लाइव-प्रसारणस्य समये संदिग्ध- "भ्रम-ग्राहकानाम्" कृते sangeyang network technology co., ltd.-इत्यस्य अन्वेषणं उद्घाटितम् अस्ति, तथा च तत् सम्पादयिष्यति अन्वेषणपरिणामाधारितकायदानानुसारं।

१७ तमे दिनाङ्के २०२४ तमस्य वर्षस्य पुरुष-हॉकी-एशियन-चैम्पियन्स्-कपस्य समाप्तिः अभवत् चीन-दलः अन्तिम-क्रीडायां भारतीय-दलेन सह ०-१ इति स्कोरेन पराजितः भूत्वा उपविजेता अभवत् । एशिया-चैम्पियन्स्-कपस्य इतिहासे चीनीयपुरुषसङ्गीतस्य कृते एतत् सर्वोत्तमम् परिणामम् अस्ति ।

१६ तमे दिनाङ्के अमेरिकादेशस्य फ्लोरिडा-देशस्य पामबीच्-मण्डलस्य शेरिफ्-महोदयेन उक्तं यत् पूर्वराष्ट्रपति-ट्रम्पस्य हत्यायाः प्रयासे शङ्कितः रायन् राउस्-इत्यनेन तस्मिन् समये ट्रम्पं प्रत्यक्षतया न दृष्टः, गोलीकाण्डस्य अवसरः अपि नासीत्

१७ तमे स्थानीयसमये अल्जीरियादेशस्य राष्ट्रपतिः टेब्बौन् देशस्य राजधानी अल्जीयर्स्-नगरस्य पलेस् डेस् नेशन्स् सम्मेलनकेन्द्रे नूतनराष्ट्रपतिपदस्य आरम्भार्थं शपथग्रहणं कृतवान्

△अल्जीरिया राष्ट्रपति tebboune (दत्तांश मानचित्र)

केन्द्रीयमौसमवेधशाला १७ दिनाङ्के १८:०० वादने पीतवृष्टि-तूफान-चेतावनी जारीं करिष्यति : मध्य-पूर्व-हेनान्, उत्तर-अन्हुई, वायव्य-जिआङ्गसु, दक्षिण-पश्चिम-शाडोङ्ग-आदिषु केषुचित् क्षेत्रेषु महतीतः अधिकवृष्टिः भविष्यति इति अपेक्षा अस्ति places from 20:00 on the 17th to 20:00 on the 17th तेषु पूर्वी हेनान् उत्तरे अनहुई, पश्चिमे, दक्षिणे च शाडोङ्ग इत्यादिषु स्थानेषु प्रचण्डवृष्टिः अभवत्।

१९३१ तमे वर्षे अस्मिन् दिने सेप्टेम्बर्-मासस्य १८ दिनाङ्के घटना प्रारब्धा, चीन-राष्ट्रस्य १४ वर्षाणां रक्तरंजित-सङ्घर्षः आरब्धः । युद्धं प्रारब्धं, हृदये अलार्मघण्टाः ध्वनितवन्तः इति अहं कदापि न विस्मरामि । इतिहासं स्मर्यताम् ! वयं स्वं दृढं कुर्मः!

सीसीटीवी न्यूज इत्यनेन देशस्य संग्रहालयैः सह मिलित्वा सांस्कृतिकविरासतां लोकप्रियीकरणस्य उत्पादस्य "सांस्कृतिकसङ्ग्रहालयपञ्चाङ्गः" प्रारम्भः कृतः, यत् प्रतिदिनं सांस्कृतिकावशेषस्य विषये ज्ञातुं साहाय्यं करिष्यति।

पुष्पमुकुटं, गोलकालरं, दीर्घबाहुवस्त्रं च धारयन्तः केचन पियानोवादनं कुर्वन्ति स्म, अन्ये तु हानवंशस्य सङ्गीतस्य, नृत्यभोजस्य च पात्राणां आकारः सजीवः कुम्भकारमूर्तयः आसीत्, येन प्रेक्षकाणां कृते उत्साहः आसीत् ., एकस्मिन् समये आनन्दं लभत, आनन्दं च लभत। "कलाकारानाम्" प्रतिबिम्बस्य अतिरिक्तं हानवंशस्य कुम्भकारमूर्तयः श्रममूर्तयः, कुम्भकारपाकशालामूर्तयः इत्यादयः अपि सन्ति एतेषां कुम्भकारमूर्तीनां माध्यमेन वयं हानवंशस्य जीवनस्य सर्वान् पक्षान् सहजतया अनुभवितुं शक्नुमः

निर्माता丨लि झे
मुख्य सम्पादक丨दु xianhan
सम्पादक丨लिन xiangyu
प्रूफरीडिंग丨गाओ शाओझुओ

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया