समाचारं

अस्मिन् मध्यशरदमहोत्सवे एतावन्तः पुनर्मिलनानि न भविष्यन्ति, परन्तु यथार्थवादः अधिकं शक्तिशाली अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मध्यशरदमहोत्सवः विशेषतया सजीवः अस्ति, यत्र २० तः अधिकाः नवीनाः चलच्चित्राः प्रदर्शिताः सन्ति, बीकन प्रोफेशनल् एडिशन इत्यस्य अनुसारं १७ सितम्बर् दिनाङ्के २३:०० वादनपर्यन्तं मध्यशरदमहोत्सवस्य बक्स् आफिसः ३८८ मिलियन युआन् यावत् अभवत् "वाइल्ड चाइल्ड्", "एवेन्ज्ड्", "डिटरमिनेशन टु रन अवे" च बक्स् आफिस-सूचौ शीर्षत्रयेषु स्थानं प्राप्तवन्तः ।
मे-दिवसस्य, ग्रीष्मकालस्य च ऋतुषु मन्दतायाः तुलने मध्यशरदमहोत्सवस्य आँकडा पूर्ववर्षद्वयस्य आँकडानां अपेक्षया किञ्चित् अधिकाः सन्ति तदतिरिक्तं शाङ्घाई-नगरेण प्रतिनिधित्वं कृत्वा याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य प्रमुख-टिकट-समृद्धनगरानां कृते मध्य-शरद-महोत्सवस्य ऋतुः आन्ध्र-प्रकोपैः प्रभावितः आसीत्
समग्ररूपेण बक्स् आफिस-प्रदर्शनस्य आधारेण २०२४ तमस्य वर्षस्य मध्य-शरद-महोत्सवस्य चलच्चित्र-बाजारस्य जीवनशक्तिः पुनः प्राप्ता अस्ति । चीनीयचलच्चित्र-इतिहासस्य मध्य-शरद-महोत्सवस्य प्रदर्शनस्य नूतनं अभिलेखं स्थापितं कृत्वा कुलप्रदर्शनानां संख्या १३.५६ लक्षं यावत् अभवत् ।
ज्ञातव्यं यत् यद्यपि अस्मिन् वर्षे मध्यशरदमहोत्सवस्य चलच्चित्रेषु पारम्परिकार्थे "परिवारपुनर्मिलनस्य" आनन्दः उष्णता च न भवति, तथा च नाट्यगृहे प्रतिक्रिया अस्ति यत् हास्यापेक्षया अधिकं रोदनं भवति, तथापि ये सृष्टयः समीपस्थाः सन्ति वास्तविकता प्रेक्षकैः सह समानं अनुनादं अनुनादं च निर्वाहयति अहम् एतावत् भावविह्वलः अस्मि यत् अस्य मध्यशरदमहोत्सवस्य चलच्चित्रस्य प्रतिष्ठा निरन्तरं वर्धते।
शीर्षस्थाने स्थापितेषु चलच्चित्रेषु "वाइल्ड् चाइल्ड्" इत्यनेन विक्रयपूर्वमञ्चात् "भग्नं" अग्रता निर्वाहिता अस्ति । लोकप्रियानाम् अभिनेतृणां स्वकीयं ध्यानं भवति, चलच्चित्रस्य उत्तमगुणवत्ता, प्रतिष्ठा च चलच्चित्रस्य विक्रयपूर्वं लाभं निर्वाहयितुं सुयोग्यं बक्स् आफिस-विजेता भवितुं च शक्नोति
इदं चलच्चित्रं सत्यकथायाः रूपान्तरितम् अस्ति तथा च "माय सिस्टर" निर्देशकः यिन रुओक्सिन् इत्यनेन निर्देशितः अस्ति, यस्मिन् वाङ्ग जुङ्काई, डेङ्ग जियाजिया, चेन् योङ्गशेङ्ग इत्यादयः अभिनयम् अकरोत् एतत् "सामाजिकरूपेण दुःखितानां बालकानां" समूहे केन्द्रितं भवति तथा च "चोर" भ्रातुः मा लिआङ्ग् तथा "अनाथ" भ्रातुः ज़ुआन् ज़ुआन् इत्येतयोः भ्रमणकाले परस्परं रक्षणं मोचनं च कुर्वन्तः हृदयस्पर्शी कथां कथयति सुकुमारभावनाभिः सामाजिकविषयेषु गहनचिन्तया च प्रेक्षकाणां मनसि एतत् चलच्चित्रं प्रबलतया प्रतिध्वनितम् ।
"रिवेलेशन" इति चलच्चित्रं मा ली, किआओ शान् च अभिनयम् अकरोत् प्रतिशोधस्य एव अनुजस्य उद्धाराय। चलच्चित्रस्य प्रबलाः प्रादेशिकलक्षणाः सन्ति, निर्मिताः पात्राणि च वास्तविकजीवनस्य समीपे एव सन्ति, येन प्रेक्षकाः हास्ये परिचितं आत्मीयतायाः भावः अनुभवन्ति अस्य अद्वितीयहास्यशैली, रोमाञ्चकारी कथानकं च बहवः प्रेक्षकाः नाट्यगृहे आकर्षितवन्तः ।
"determination to run" इति अपि उत्तमं प्रदर्शनं कृत्वा बक्स् आफिस-मध्ये शीर्षस्थाने अभवत् । इदं चलच्चित्रं ब्लोगरस्य सु मिन् इत्यस्य "५० वर्षीयस्य चाचीयाः स्वयमेव चालनयात्रा" इत्यस्य वास्तविक-अनुभवात् रूपान्तरितम् अस्ति, अस्य निर्देशनं यिन लिचुआन् इत्यनेन कृतम्, यत्र बर्लिन-नगरस्य सर्वोत्तम-अभिनेत्री योङ्ग मेई, जियाङ्ग वु, वू कियान् इत्यादयः अभिनयम् अकरोत् चलच्चित्रं नायकस्य आत्मजागरूकतायाः परिवर्तनस्य विनिर्माणं करोति, साधारणमध्यवयस्कमहिलानां सामान्यप्रतीतं किन्तु वास्तवतः दुःखदं यथार्थं प्रस्तुतं करोति, प्रेक्षकैः सह भावनात्मकसम्बन्धं अनुनादं च प्राप्नोति जीवनस्य सूक्ष्मचित्रणं मानवस्वभावस्य गहनं अन्वेषणं च प्रेक्षकाणां मान्यतां प्रेम च प्राप्तवान् । अस्य चलच्चित्रस्य डौबन् स्कोरः ८.६ इत्येव उच्चः अस्ति, ततः परं बक्स् आफिस-अश्वः अग्रिमः भविष्यति इति अपेक्षा अस्ति ।
अस्मिन् वर्षे मध्यशरदमहोत्सवस्य चलच्चित्रेषु यथार्थवादस्य उच्चस्तरः अस्ति । "वन्यबालः" "पलायनस्य दृढनिश्चयः" च द्वौ अपि वास्तविकजनानाम् अनुकूलितौ स्तः, ते समाजे सामान्यजनानाम् उपरि केन्द्रीभूतौ स्तः, तेषां जीवनस्य कठिनताः, भावनात्मकसङ्घर्षाः, उत्तमजीवनस्य साधना च दर्शयन्ति "विश यू हैप्पीनेस्!" ” इति यथार्थविषयैः सह कृतिः अपि अस्ति । चलचित्रे दुर्घटनाकारणात् चत्वारि कुटुम्बानि भग्नाः अभवन्, श्वेतकेशाः वृद्धाः दम्पती तां कृष्णकेशान् त्यक्तवन्तः, मध्यमवयस्कदम्पती च अप्रत्याशितरूपेण बालकस्य हानिवेदनाम् अनुभवति स्म, विवाहः अपि निरन्तरं कर्तुं न शक्तवान् चलचित्रं प्रेक्षकान् स्वस्य एकमात्रं बालकं नष्टं कुर्वन्तः परिवाराणां वेदनां द्रष्टुं शक्नोति, अपि च विवाहस्य, परिवारस्य, जीवनस्य च अर्थस्य विषये जनानां गहनचिन्तनं प्रेरयति, तीक्ष्णं कटं इव जीवनस्य उपरि शान्ततां वेधयति, प्रेक्षकाणां जीवने अपरिहार्यवस्तूनाम् सम्मुखीभवनं द्रष्टुं च अनुमतिं दत्त्वा पात्रैः सह भारं वहतु।
"ए रिवेन्ज" "बिग् सीन" इत्यादिभिः हास्यलेबलैः सह चलच्चित्रेषु अपि गम्भीराः अधोस्वरः अधिकगहनाः अभिव्यक्तिः च "ए रिवेन्ज" हास्यरूपेण प्रतिशोधं प्रस्तुतं करोति, अधः कृष्णहास्येन सह, तस्य प्रकाशनानि अपि सन्ति समाजस्य कृष्णपक्षः लघुजनानाम् च स्वभाग्यस्य अन्यायस्य विरुद्धं संघर्षः। "बृहत् दृश्यम्" नूतनपीढीयाः हास्यकलाकारानाम् सृजनशीलतां आनेतुं, प्रेक्षकाणां कृते हसन् जीवनस्य उत्थान-अवस्थां अनुभवितुं च अद्वितीयं "गर्जनं पदानि स्थापयन् नेता" इति सेटिंग् उपयुज्यते
अस्मिन् मध्यशरदमहोत्सवे अन्यत् चलच्चित्रम् अस्ति यस्य प्रदर्शनं विलक्षणम् अस्ति । एकसप्ताहं यावत् प्रदर्शितं "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रम् अस्मिन् अल्पे अवकाशे उच्चप्रतिष्ठायाः कारणात् प्रेक्षकैः "उद्धृतम्" अस्ति अस्य चलच्चित्रस्य डौबन् स्कोरः ९.३ इत्येव उच्चः अस्ति, मध्यशरदमहोत्सवे प्रथमस्थानं प्राप्तवान् यत्र प्रतिक्रीडायां औसतेन ११.४ दर्शकाः सन्ति । यथा यथा मुखवाणी किण्वनं जातम्, तथैव बहवः दर्शकाः "नलजलम्" भूत्वा चलच्चित्रस्य कृते उच्चैः उद्घोषयन्ति स्म, यत्र जिया झाङ्गके, हान हान, वाङ्ग जुङ्काई इत्यादयः प्रसिद्धाः निर्देशकाः, तारकाः च आसन् १७ सितम्बर् दिनाङ्कपर्यन्तं तस्य बक्स् आफिसः १५ मिलियन युआन् अतिक्रान्तवान्, तस्य बक्स् आफिस वृद्धिः अपि घातीयरूपेण वर्धिता अस्ति .
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यादीनां उच्चमूल्याङ्कितानां चलच्चित्रेषु प्रतिहत्या अपि सिद्धयति यत् उत्तमाः कृतीः अन्ते प्रेक्षकैः आविष्कृताः, ज्ञायिताः च भविष्यन्ति यथा यथा अधिकाः चलच्चित्रसम्बद्धाः विषयाः किण्वनं कुर्वन्ति तथा तथा बहवः चलच्चित्राः "कार्यक्रमप्रतिबन्धात्" विच्छिद्य दीर्घकालं यावत् विपण्यं प्राप्नुयुः इति अपेक्षा अस्ति ।
शीघ्रमेव आगमिष्यमाणानि राष्ट्रियदिवसस्य चलच्चित्राणि अपि रोमाञ्चकारीणि सन्ति: "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" चेओर्वोन् नाकाबन्दीयां केन्द्रितं भवति तथा च अस्मान् स्वयंसेवीसेनासैनिकानाम् वीरतायाः समीक्षां कर्तुं नेष्यति "प्रभावी सुरक्षितं च" मानवस्वभावस्य अन्वेषणं करोति तथा च जीवनस्य विकल्पाः, "बीजिंग गुड गाइ" इत्यनेन सह पुनः आगच्छति, यत् निश्चितरूपेण उष्णतां आनन्दं च आनयति "केवलं हरितं" तस्यैव नामस्य नृत्यकाव्यनाटकात् रूपान्तरितम् अस्ति तथा च चीनस्य उत्तमस्य आकर्षणं दर्शयिष्यति; पारम्परिकसंस्कृतिः "संकटमार्गः" विलासपूर्णयात्रीविमानानाम् प्रदर्शनं करोति १०,००० मीटर् ऊर्ध्वतायां जीवनस्य मृत्युस्य च निर्णयः...चलच्चित्रनिर्मातारः निरन्तरं परिश्रमं कुर्वन्ति, सिनेमागृहाणि च अधिकदर्शकानां पुनरागमनस्य प्रतीक्षां कुर्वन्ति।
द पेपर रिपोर्टर चेन् चेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया