समाचारं

samsung galaxy a16 5g मोबाईलफोनस्य प्रचारचित्रं उजागरितम् : 6.7-इञ्च् स्क्रीन

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: samsung galaxy a16 5g मोबाईलफोनस्य प्रचारचित्रं उजागरितम्: 6.7-इञ्च् स्क्रीन, dimensity 6300 / exynos 1330 चिप, 6 वर्षस्य android प्रणाली तथा सुरक्षा अपडेट्

it house news on september 18th, technology media the tech outlook इत्यनेन कालमेव (september 17th) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र samsung galaxy a16 5g स्मार्टफोनस्य प्रचारचित्रं साझां कृतम्, यस्मिन् रूपस्य डिजाइनं, हार्डवेयरविनिर्देशाः, विमोचनदिनाङ्कः इत्यादीनि सूचनाः सन्ति।

प्ररचन

samsung galaxy a16 5g फ़ोनः key island डिजाइनं स्वीकुर्वति यत् फ़ोनस्य मध्यभागः पावर बटन् तथा वॉल्यूम् बटन् इत्येतयोः परितः किञ्चित् उन्नतः अस्ति ।

गैलेक्सी ए१६ ५जी इत्यस्मिन् सपाटप्रदर्शनं भवति यस्य उपरि जलबिन्दुरूपेण खाचः भवति । अग्रभागस्य कॅमेरा खाञ्चे निहितः अस्ति, परपार्श्वेषु स्थितानां बेजलानाम् अपेक्षया स्क्रीनचिन् स्पष्टतया स्थूलतरः अस्ति ।

धडस्य पृष्ठभागे त्रयः कॅमेराः सन्ति, ये उपरि वामकोणे लम्बवत् व्यवस्थापिताः सन्ति, प्रत्येकं पृष्ठफलकात् प्रत्यक्षतया निर्गच्छति, एलईडी-फ्लैशस्य पार्श्वे ।

वर्ण

अस्य फ़ोन् इत्यस्य पूर्ववर्ती अपेक्षया स्लिमर डिजाइनः भविष्यति, सः त्रयः वर्णविकल्पाः उपलभ्यन्ते : हल्के हरिते, नीले-कृष्णे, सुवर्णे च ।

पट

galaxy a16 5g इत्यस्मिन् 6.7-इञ्च् sa infinity u प्रदर्शनं भविष्यति यत् fhd+ स्क्रीन रिजोल्यूशन, 90hz रिफ्रेश रेट्, 800 निट्स् hbm ब्राइटनेस् च प्रदास्यति ।

चिप्

गैलेक्सी ए१६ ५जी इत्यस्मिन् मीडियाटेक् डायमेन्सिटी ६३००, एक्सिनोस् १३३० इति चिप्स् द्वौ सन्ति ।

स्मृतिः भण्डारणं च

यन्त्रं ४/६/८+१२८gb तथा ८+२५६gb भण्डारणविन्यासेषु उपलभ्यते ।

जलप्रमाणम्

यन्त्रे usb type-c अन्तरफलकं ip54 स्तरस्य रक्षणं च भवति ।

परिमाणं भारं च

यन्त्रस्य परिमाणं १६४.४×७७.९×७.९ मि.मी., भारः २००/१९२ ग्रामः च अस्ति ।

कॅमेरा

samsung galaxy a16 इत्यस्य कॅमेरा galaxy a15 इत्यस्य कॅमेरा इत्यस्मात् बहु भिन्नः न भवेत् it home इत्यनेन लीक् कृताः विनिर्देशाः निम्नलिखितरूपेण संलग्नाः सन्ति।

५० मेगापिक्सेल मुख्यकॅमेरा

५ मेगापिक्सेल अति-विस्तृत-कोण-कॅमेरा

२० लक्षं पिक्सेल मैक्रो कॅमेरा

१३ मेगापिक्सेलस्य अग्रे सेल्फी-कॅमेरा

सिस्टम् अपडेट्

सैमसंग गैलेक्सी ए१६ समर्थनं करिष्यति ६ वर्षाणां सुरक्षा तथा प्रणाली अपडेट्