समाचारं

को वेन्झे इत्यस्य तृतीयवारं प्रश्नोत्तरं कृतम्, ताइपे-जिल्ला-अभियोजककार्यालयस्य नाम जनसामान्येन "डोङ्गचाङ्ग" इति परिवर्तनस्य शङ्का आसीत् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला अभियोजककार्यालयः (बीजिंग-अभियोजककार्यालयः) जिंगहुआ-नगरस्य घोटालेन अन्वेषणं कुर्वन् अस्ति अद्य (१८ तमे) ताइपे-नगरस्य पूर्वमेयर-को वेन्झे-इत्यस्य तृतीयवारं प्रश्नोत्तरं कृतम् यत् को वेन्झे, तस्य पत्नी चेन् पेइकी इत्यादिभिः सह सम्बद्धानां वित्तीयप्रवाहानाम् अन्वेषणं कृतम् परिवारस्य सदस्याः। कारागारस्य वैनः बीजिंगपरीक्षायां प्रायः ९:२० वादने आगता, के वेन्झे इत्यनेन मीडियाप्रश्नानां उत्तरं न दत्तम् ।

ताइपे-नगरस्य मेयर-को वेन्झे-महोदयस्य कार्यकाले जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातः ८४०% यावत् उच्छ्रितः, येन बहिः जगतः संशयः उत्पन्नः । ताइवानस्य भ्रष्टाचारविरोधी इकाई इत्यनेन अन्वेषणं कृतम् यत् अगस्तमासस्य अन्ते अन्वेषणं साक्षात्कारं च आरब्धवान् तथा च के वेन्झे, पेङ्ग झेन्शेङ्ग, यिंग जिओवेई, यिंग जिओवेई इत्यस्य सहायकः वु शुन्मिन् च निरोधाय आवेदनं कृतवान् आवेदनम् अनुमोदितं जातम्।

ताइवानस्य भ्रष्टाचारविरोधी अन्वेषणस्य केन्द्रबिन्दुः एकतः जिंग्हुआ-नगरस्य प्रकरणस्य निर्णयप्रक्रियायाः समेकनं कर्तुं, अपरतः के वेन्झे-परिवारेण च सम्बद्धानां वित्तीयप्रवाहानाम् अन्वेषणं भवति गतसप्ताहे प्रतिवादीनां शेन् किङ्ग्जिंग्, पेङ्ग जेनशेङ्ग्, यिंग जिओवेइ इत्यादीनां विरुद्धं एकैकस्य अभियोगः कृतः, तथा च जिंगहुआनगरस्य अध्यक्षः चेन् युकुन् इत्ययं ताइपेनगरसर्वकारस्य पूर्वनगरविकासनिदेशकः लिन् झोउमिन्, ताइपेनगरस्य पूर्वसर्वकारस्य उपमहासचिवः च व्याख्यातुं आहूतः dequan अपि साक्ष्यं दातुं आहूताः आसन्, उभौ अपि कृपया पुनः आगच्छन्तु।

कालः मध्यशरदमहोत्सवः आसीत् पेग्गी चेन् ताइपे-निरोधकेन्द्रस्य बहिः "i miss you so much" इति उद्घोषयति स्म । अभियोजकः अद्य के वेन्झे इत्यस्याः प्रश्नोत्तरं कृतवान् तस्मात् पूर्वं पीतवर्णीयं कारागारस्य वर्दीं नीलवर्णीयं श्वेतवर्णीयं च जूतां धारयन् कारागारस्य लेनतः बहिः मीडियायाः उच्चैः पृच्छनानां प्रतिक्रियां न दत्तवान्। अस्मिन् मासे ५ दिनाङ्के निरुद्धः अभवत् ततः परं अभियोजकः तस्य प्रश्नार्थं तृतीयवारं अपि याचितवान्।

तदतिरिक्तं विशिष्टमाध्यमेन प्रकरणस्य विषये अद्यतनप्रकाशनस्य प्रतिक्रियारूपेण अभियोजकः शीघ्रमेव तर्कयति स्म यत् अखण्डतानिरीक्षणेन अन्वेषणस्य गोपनीयतायाः उल्लङ्घनं न भवति, येन चर्चा उत्पन्ना अद्य केचन नेटिजनाः ज्ञातवन्तः यत् गूगल-नक्शेषु "ताइपे-जिल्ला-अभियोजककार्यालयः" इति अन्वेषणं कुर्वन्तः तस्य नाम परिवर्तनं "ताइवान-ताइपे-पूर्व-पुलिस-कारखानम् (पूर्व-कारखानम्)" इति कृतम्

एकः नेटिजनः एकस्मिन् सुप्रसिद्धे ताइवान-सामाजिकमञ्चे पोस्ट् कृतवान् यत् ताइपे-जिल्ला-अभियोजककार्यालयस्य अन्वेषणेन "ताइवान-ताइपे-पूर्व-पुलिस-कारखानम्" इति ज्ञातम्, ततः पृष्टवान् यत्, "एकं निमेषं प्रतीक्ष्यताम्, किं नपुंसकः मां उद्धृत्य गृह्णीयात्?" एतावत् हास्यं, परन्तु एतावत् विचित्रं भवति।" अहं पश्यामि यः तत् परिवर्तयति स्म सः शीघ्रमेव गृहीतः भवति be checked if i change this?" "किं भवन्तः गुप्तरूपेण जनान् नपुंसकत्वेन ताडयन्ति?"(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)