समाचारं

शङ्घाई-समष्टिसूचकाङ्कः २७०० अंकानाम् उपरि कष्टेन एव अस्ति, राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणा च प्रवृत्तिं प्रतिकारयति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा इवनिंग न्यूज, चाङ्गशा, सितम्बर १८ (सर्वमीडिया रिपोर्टर झोउ कोङ्गक्सियाओ) गतशुक्रवासरे बाजारे उतार-चढावः अभवत् तथा च दिनभरि पतितः शङ्घाई स्टॉक एक्सचेंज सूचकाङ्कः ०.४८% न्यूनीभूतः भूत्वा २७०० अंकस्य समीपे अभवत् तथा च नूतनमञ्चस्य निम्नतमं स्तरं प्राप्तवान्। व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, समग्रं विपण्यं च ४,००० तः अतिक्रान्तम् केवलं भण्डारः पतितः । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारस्य कारोबारः ५२४.८ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिवसस्य अपेक्षया ९.१ अरबं अधिकम् अस्ति । बाजारे राज्यस्वामित्वयुक्ताः उद्यमसुधारसंकल्पनासमूहाः प्रवृत्तेः विरुद्धं भग्नाः, अचलसम्पत्क्षेत्रे आघातेन पुनः उछालः, विलयन-अधिग्रहण-अवधारणा-समूहाः सक्रियरूपेण प्रदर्शनं कृतवन्तः, पेन्शन-अवधारणा-समूहाः च विलम्बेन व्यापारे परिवर्तनं कृतवन्तः क्षयस्य दृष्ट्या ठोस-अवस्था-बैटरी, हुवावे-हिसिलिकन्, मद्यः, मेघक्रीडाः इत्यादयः क्षेत्राणि शीर्ष-क्षय-स्थानेषु अन्यतमाः आसन् ।
समाचारस्य दृष्ट्या मंगलवासरे अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः मिश्रित-लाभ-हानि-सहिताः बन्दाः अभवन्, एस एण्ड पी ५०० ०.०३% वृद्धिः, सत्रस्य कालखण्डे च अभिलेख-उच्चतां प्राप्तवान् सत्रस्य समये एकः नूतनः अभिलेखः उच्चः अस्ति। आन्तरिकरूपेण : केन्द्रीयबैङ्कस्य प्रारम्भिकसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः २१.९ खरबयुआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.३२ खरबयुआन् न्यूनम् अस्ति १४.४३ खरब युआन्, अपेक्षितं १४.५७४१ खरब युआन् इति अनुमानितम्, अगस्तमासस्य अन्ते व्यापकधनस्य शेषं (m2) ३०५.०५ खरब युआन् आसीत्, वर्षे वर्षे वृद्धिः ६.३% । राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३,८७२.६ अरब युआन् आसीत्, अगस्तमासे निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् अतिरिक्तमूल्ये वास्तवतः वृद्धिः अभवत् ४.५% वर्षे वर्षे, राष्ट्रियनगरीयस्थिरसंपत्तिनिवेशः ३२,९३८.५ अरब युआन् आसीत्, जनवरीतः अगस्तपर्यन्तं ३.४% वृद्धिः विकासनिवेशः ६,९२८.४ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता अभवत् ।
संस्थागतदृष्टिकोणानां दृष्ट्या सीआईटीआईसी सिक्योरिटीजस्य मतं यत् सितम्बरमासात् आरभ्य आधारभूतनिधिनां प्रवाहः न्यूनीकृतः, तथा च, स्टॉकमूल्यं पूर्णतया बाजारस्य अपेक्षां प्रतिबिम्बयितुं त्वरिता अभवत्, वृद्धिशीलनीतीनां आरम्भात् पूर्वं तलीकरणस्य प्रक्रिया लघुकृता भविष्यति , अल्पकालिकपूञ्जीक्रीडाः अद्यापि विपण्यां वर्तन्ते इति अपेक्षा अस्ति, निवेशकान् च धैर्यपूर्वकं प्रतीक्षां कर्तुं सल्लाहः दत्तः अस्ति inflection point signal. सर्वप्रथमं, त्रयाणां प्रमुखसंकेतानां परिवर्तनात् न्याय्यं चेत्, मूल्यसंकेतानां दृष्ट्या, बाह्यसंकेतानां दृष्ट्या कोर-सीपीआई इतिहासस्य निम्नतमस्तरस्य समीपे अस्ति, फेडरल् रिजर्वः "जोखिमप्रबन्धनशैली" आरभुं शक्नोति; सितम्बरमासे व्याजदरे कटौती कृता। द्वितीयं, बाजारस्य तलीकरणस्य चरणस्य दृष्ट्या, केन्द्रीयहुइजिन् विगतसप्ताहद्वये स्टॉक ईटीएफ-क्रयणस्य परिमाणं न्यूनीकर्तुं निरन्तरं प्रयतते, "बैकअप" पूंजीप्रवाहस्य न्यूनीकरणेन बाजारस्य अपेक्षाः पूर्णतया प्रतिबिम्बयितुं शेयरमूल्यानां प्रगतिः त्वरिता भवितुम् अर्हति and sentiments, shortening a स्टॉकस्य तलीकरणकालः। आवंटनस्य दृष्ट्या, यस्मिन् वातावरणे दीर्घकालीनसरकारीबन्धकव्याजदराणि निरन्तरं पतन्ति, तत्र लाभांशस्य तलस्थानमूल्यं अद्यापि विद्यते, परन्तु संरचनात्मकरूपेण मौलिक उतार-चढावस्य जोखिमयुक्तानि विविधानि, तत्सहकालं, जोखिमान् परिहरितुं आवश्यकम् विदेशेषु मन्दतायाः व्यापारघर्षणस्य च विदेशनिवेशेषु पूर्णतया प्रतिबिम्बितम् अस्ति।
चाङ्गजियाङ्ग सिक्योरिटीज हुनान् शाखायाः मुख्यविश्लेषकः वाङ्ग झेन्हुआई इत्यनेन उक्तं यत् मार्केट् इत्यत्र गतशुक्रवासरे अचलसम्पत्क्षेत्रं सक्रियम् आसीत् विन्ड्-आँकडानां अनुसारं अगस्तमासे घरेलु-अचल-सम्पत्-विकास-कम्पनीभिः ४३ घरेलु-ऋण-बाण्ड्-पत्राणि जारीकृतानि, यत्र कुलवित्तपोषणं ४०.१२९ अभवत् अरब युआन्, मासे मासे ५५.९७% वृद्धिः । घरेलु-अचल-सम्पत्-कम्पनीनां वित्तपोषण-वातावरणं सुधरति । यथा यथा अमेरिकीव्याजदरेषु कटौतीनां अपेक्षाः तापयन्ति तथा च घरेलुव्याजदराणि अधः स्थानं उद्घाटयन्ति तथा तथा सेकेण्डहैण्ड् आवासस्य विक्रयदबावः सुधरति, सेकेण्डहैण्ड् आवासविपण्ये आपूर्तिमाङ्गसम्बन्धे सीमान्तरूपेण सुधारं करिष्यति, स्थिरीकरणं च प्रवर्धयिष्यति इति अपेक्षा अस्ति सम्पत्तिविपण्यस्य । विपण्यस्थितेः दृष्ट्या गतशुक्रवासरे मार्केट् इत्यस्य दुर्बलतलप्रवृत्तिः निरन्तरं कृता, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २७००-बिन्दु-चिह्नं धारयितुं लाभांश-बृहत्-वित्त-इत्यादीनां भारितक्षेत्राणां बलस्य उपरि अवलम्बितवान् दृश्यानि केवलं सन्दर्भार्थं सन्ति।
प्रतिवेदन/प्रतिक्रिया