समाचारं

२०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयसूचनासञ्चारप्रदर्शनी बीजिंगनगरे सितम्बर् २५ तः २७ पर्यन्तं आरभ्यते।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयसूचनासञ्चारप्रदर्शनी (संक्षेपेण पीटी प्रदर्शनी) बीजिंगनगरस्य राष्ट्रियसम्मेलनकेन्द्रे २५ सितम्बर् तः २७ सितम्बर् पर्यन्तं भविष्यति।
१९९० तमे वर्षे स्थापनायाः अनन्तरं पीटी प्रदर्शनी सर्वदा चीनीयलक्षणानाम् अन्तर्राष्ट्रीयदृष्टेः च पालनम् अकरोत्, सूचनासञ्चार-उद्योगस्य द्रुतविकासस्य गौरवपूर्ण-इतिहासस्य साक्षी अभवत्, वैश्विकसूचनायां आदान-प्रदानं सहकार्यं च प्रवर्तयितुं सेतुरूपेण स्वस्य भूमिकां पूर्णतया निर्वहति तथा च संचारक्षेत्रं, तथा च प्रदर्शनं, आदानप्रदानं, तथा च सहकार्यस्य साझेदारीयाश्च कृते एकः विशालः मञ्चः स्थापितः।
२०२४ तमे वर्षे पीटी प्रदर्शन्याः विषयः अस्ति "नवीन उत्पादकता निर्मातुं आँकडानां वास्तविकतायाः च गहनं एकीकरणं प्रवर्तयितुं" तथा च त्रयः विभागाः समाविष्टाः सन्ति: प्रदर्शनयः, मञ्चाः, क्रियाकलापाः च, यत्र सूचनासञ्चारक्षेत्रेषु अत्याधुनिकप्रौद्योगिकीनां पूर्णतया प्रदर्शनं भवति यथा ५जी- ए, 10जी ऑप्टिकल नेटवर्क, तथा 6जी, तथा च बुद्धिमान् प्रौद्योगिकीः विनिर्माण, स्मार्ट परिवहन, उपग्रहसञ्चार इत्यादिषु एकीकृतनवीनप्रयोगानाम् परिणामाः डिजिटलरूपान्तरणं बुद्धिमान् विकासं च प्रवर्धयितुं सूचनासञ्चारप्रौद्योगिक्याः प्रमुखभूमिकां व्यापकरूपेण प्रदर्शयन्ति विभिन्न उद्योगानां । तस्मिन् एव काले प्रदर्शनी 5g इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां उपयोगेन न्यून-उच्चता-अर्थव्यवस्था, वाहन-मार्ग-मेघ-एकीकरण, मानवरूपी रोबोट् इत्यादीनां क्षेत्रेषु प्रासंगिक-उद्यमैः प्राप्तानां नवीनतम-अनुप्रयोग-प्रकरणानाम् एकां श्रृङ्खलां एकत्र आनयिष्यति | -ए तथा एआई बृहत् मॉडल्, "नवीन उत्पादकतायां उच्चगुणवत्तायुक्तविकासे" विशेषप्रदर्शनपङ्क्तिः "नवीनप्रेरणशक्तिः" नवीनगुणवत्तायुक्तस्य उत्पादकतायां निर्माणे त्वरिततायां उद्योगस्य नवीनतमसाधनानां प्रकाशनं कर्तुं केन्द्रीक्रियते।
प्रदर्शन्याः समवर्तीरूपेण आयोजितस्य महत्त्वपूर्णस्य आयोजनस्य रूपेण अस्मिन् वर्षे "ict china·high-level forum" इति क्रियाकलापानाम् श्रृङ्खलायां प्रायः ४० विषयगतमञ्चाः विशेषमञ्चाः च भविष्यन्ति विषयेषु 5g-a, 10g ऑप्टिकल् नेटवर्क्, आर्टिफिशियल इन्टेलिजेन्स्, नवीन औद्योगिकजालम्, क्वाण्टम् कम्प्यूटिङ्ग्, कम्प्यूटिंग् पावर नेटवर्क् इत्यादयः उष्णविषयाः सन्ति अस्मिन् अनेके उद्योगस्य अभिजातवर्गाः, सुप्रसिद्धाः विशेषज्ञाः, विद्वांसः च एकत्र आनयन्ति येन शोधपरिणामानां साझेदारी भवति, विकासविचारानाम् आदानप्रदानं च भवति ।
तदतिरिक्तं प्रदर्शन्याः कालखण्डे रोमाञ्चकारीणां क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता भविष्यति, यत्र ict china (2024) प्रकरणसङ्ग्रहस्य परिणामानां विमोचनं, द्वितीयस्य "नवस्य हरितकपस्य" सूचनासञ्चारउद्योगस्य सशक्तीकरणस्य कार्बनशिखरकार्बनस्य पुरस्कारसमारोहः च अस्ति तटस्थ नवीनता प्रतियोगिता, चीन दूरसंचार "tianyi बादल कप" महाविद्यालय एआई प्रतियोगिता के प्रारम्भ समारोह, ऊर्जा डिजिटल परिवर्तन के विशिष्ट प्रकरणों की विमोचन, "क्वांटम कम्प्यूटिंग विकास स्थिति रिपोर्ट", "दूरसंचार उद्योग विकास नील पुस्तक (2024) - बुद्धिमान विकास", " दत्तांशतत्त्वानां एकीकृतविकासस्य उन्नतसञ्चयस्य च शोधं" प्रतिवेदनम्" विमोचितम् इत्यादि। हुवावे, जेडटीई, इन्टेल्, चीनसूचनाप्रौद्योगिकी, टीडी उद्योगगठबन्धनम्, आपत्कालीनसञ्चारउद्योगगठबन्धनम् इत्यादयः १० अधिकानि गोष्ठीः, पत्रकारसम्मेलनानि, मैचमेकिंग्-समागमाः च आयोज्यन्ते
प्रतिवेदन/प्रतिक्रिया