समाचारं

ए शेयर्स् इत्यस्य भविष्यस्य प्रवृत्तेः विषये साहसिकं भविष्यवाणी: उपरि वा अधः वा?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि श्वः ए-शेयरस्य प्रवृत्तिविषये अहं निश्चितः नास्मि तथापि मम अद्वितीयं मतम् अस्ति। वर्तमान विपण्यवातावरणे ए-शेयरस्य प्रदर्शनं बहुभिः कारकैः प्रभावितं भविष्यति, येषु अनेके महत्त्वपूर्णाः कारकाः ध्यानं दातुं अर्हन्ति ।

एकं शाङ्घाई-समष्टिसूचकाङ्कस्य तान्त्रिकप्रवृत्तिः अस्ति । यद्यपि अद्यतनकाले सूचकाङ्कस्य क्षयः अभवत् तथापि शीघ्रमेव सः तलतः गमिष्यति। दैनिकं चार्टं दृष्ट्वा वयं पश्यामः यत् सूचकाङ्कः अधः गच्छन्तं मार्गस्य निम्नपट्टिकासमर्थनबिन्दुस्य समीपे अस्ति, यस्य अर्थः अस्ति यत् सः एकं मञ्चतलं मारयितुं प्रवृत्तः अस्ति श्वः तलभागे प्रहारं कृत्वा पुनः उच्छ्वासस्य, उत्तमं पुनर्प्राप्तिप्रवृत्तिं दर्शयितुं च अवसरः भवितुम् अर्हति।

द्वितीयं पञ्चतरङ्गप्रतिमानं पश्यामः । शङ्घाई समग्रसूचकाङ्कस्य वर्तमान उतार-चढावः विशिष्टं पञ्चतरङ्गसंरचनां प्रस्तुतं करोति यदि श्वः किञ्चित् पतनं निरन्तरं भवति तर्हि संरचना पूर्णा भवितुं प्रवृत्ता भविष्यति। पञ्चतरङ्गानाम् निर्माणं प्रायः पुनः उत्थानस्य पूर्ववर्ती भवति, यत् विपण्यस्य वृषभभावनाम् उत्तेजितुं शक्नोति तथा च निवेशकान् भविष्यस्य प्रवृत्तीनां विषये अधिकं आत्मविश्वासं जनयितुं शक्नोति।

अन्ते फेडरल् रिजर्वस्य आगामिनी मौद्रिकनीतिसमागमः महत्त्वपूर्णः बाह्यकारकः अस्ति । समागमस्य परिणामः वैश्विकविपण्यभावनाम् प्रभावितं कर्तुं शक्नोति बूटस्य फलं प्राप्तुं पूर्वं विपण्यं सावधानं तिष्ठति, प्रतीक्षां च कर्तुं शक्नोति। अतः अल्पकालीनरूपेण विपण्यं अनिश्चिततायाः अवस्थायां भविष्यति, परन्तु सामान्यप्रवृत्तिः उत्तमः अस्ति।