समाचारं

सूचीबद्धप्रतिभूतिसंस्थानां अर्धवार्षिकप्रतिवेदनम् : राजस्वं लाभं च ७०% अधिकं न्यूनीकृतम्, यदा तु प्रतिभूतिसंस्थानां शुद्धपूञ्जी वर्धिता

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकसूचनाः कंघी कृत्वा ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ४५ प्रतिभूतिसंस्थानां कुलराजस्वं २३६.८६६ अरब युआन् तथा च शेयरधारकाणां कृते ६३.९५८ अरब युआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे क्रमशः १२.५५% तथा २२.०८% न्यूनता अभवत्

राजस्वस्य दृष्ट्या ८०% प्रतिभूतिसंस्थानां राजस्वस्य वर्षे वर्षे न्यूनता अभवत् -वर्षे । बीजिंग कैपिटल सिक्योरिटीज तथा डोंगक्सिंग सिक्योरिटीज सहित १२ प्रतिभूतिसंस्थानां मूलकम्पनीनां कृते शुद्धलाभः वर्षे वर्षे वर्धितः, यदा तु वेस्ट् चाइना सिक्योरिटीज तथा गुओलियन सिक्योरिटीज इत्यादीनां ९ प्रतिभूतिसंस्थानां लाभः ५०% अधिकं न्यूनः अभवत्

पूर्ववर्षस्य अन्ते ७०% अधिकं प्रतिभूतिसंस्थानां शुद्धपूञ्जी वर्धिता । सीआईटीआईसी सिक्योरिटीज, चाइना गैलेक्सी, जीएफ सिक्योरिटीज च शीर्षत्रयेषु स्थानं प्राप्तवान्, चांगजियांग सिक्योरिटीज, गुओयुआन सिक्योरिटीज च हुआन सिक्योरिटीज तथा कैपिटल सिक्योरिटीज सहित पञ्च प्रतिभूतिसंस्थानां शुद्धपूञ्जी ३% अधिकं न्यूनीभूता। .

जोखिमनियन्त्रणसूचकानाम् दृष्ट्या प्रत्येकस्य प्रतिभूतिसंस्थायाः औसततरलताकवरेज-अनुपातः प्रायः २९७.६१% आसीत्, यत् पूर्ववर्षस्य अन्ते औसत-शुद्ध-स्थिर-वित्तपोषण-अनुपातः, पूंजी-उत्तोलन-अनुपातः, जोखिम-कवरेज-अनुपातः च सर्वेषु वृद्धिः अभवत् पूर्ववर्षस्य अन्तेन सह तुलने । तेषु प्रशान्तप्रतिभूतिषु दक्षिणप्रतिभूतिषु च सूचकाः समानप्रतिभूतिकम्पनीषु तुल्यकालिकरूपेण अधिकाः सन्ति ।

राजस्वस्य वर्षे वर्षे १२.५५% न्यूनता अभवत्, लाभः २२.०८% न्यूनः अभवत् ।

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ४५ प्रतिभूतिसंस्थाभिः कुलराजस्वं २३६.८६६ अरब युआन् प्राप्तम्, यत् मूलकम्पन्योः कारणं शुद्धलाभः ६३.९५८ अरब युआन् आसीत्, ए वर्षे वर्षे २२.०८% न्यूनता अभवत् ।