समाचारं

भग्नशेयरयुक्तस्य बैके बायोटेक्नोलॉजी इत्यस्य शेयरधारकाः स्वस्य धारणानि न्यूनीकर्तुं २०२१ तमे वर्षे सूचीकरणात् १.५ अरबं धनं संग्रहीतुं योजनां कुर्वन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन आर्थिक जालम्

चीन आर्थिक नेट, बीजिंग, सितम्बर १८, बेइक बायोटेक्नोलॉजी (688276.sh) इत्यनेन एकां घोषणां प्रकटितम् यत् कम्पनीं "शेयर-कमीकरण-योजनायाः विषये अधिसूचना-पत्रं" प्राप्तवती यत् शेयरधारकेन वेई ज़्यूनिङ्गेन 13 सितम्बर, 2024 दिनाङ्के जारीकृतम् अस्ति।वेई ज़्यूनिङ्ग् समायोजितुं योजनां करोति बाजारस्य परिस्थितिषु आधारितं शेयरधारकतानिवृत्तियोजना केन्द्रीकृतनिविदाद्वारा कम्पनीयाः भागानां धारणं 500,000 अधिकं न न्यूनीकर्तुं योजना अस्ति न्यूनीकरणकालः घोषणायाः अनन्तरं १५ व्यापारदिनानि भविष्यति।

घोषणादिनाङ्कपर्यन्तं वेई ज़ुएनिङ्ग इत्यस्य कम्पनीयाः २०,९५४,६८८ भागाः आसन्, येषां भागः कम्पनीयाः कुलशेयरपुञ्जस्य ५.०७% भागः आसीत् । उपर्युक्ताः भागाः सर्वे कम्पनीयाः प्रारम्भिकसार्वजनिकप्रस्तावात् पूर्वं धारितेभ्यः भागेभ्यः प्राप्ताः सन्ति, ते च २७ जून २०२२ दिनाङ्के प्रसारणार्थं सूचीबद्धाः भविष्यन्ति

baike biotechnology इति 25 जून 2021 दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतम् आसीत् share, and the ponsor was citic securities co., ltd., प्रायोजकप्रतिनिधिः dong zhiru तथा zhu shaohui अस्ति। सम्प्रति अस्य स्टोक् इत्यस्य शेयरमूल्यं भङ्गबिन्दौ अस्ति ।