समाचारं

वर्षस्य बृहत्तमः आईपीओ हाङ्गकाङ्ग-शेयर-बजारे अवतरितवान् अस्ति मिडिया-समूहेन ३० अरब-हॉन्ग-डॉलर्-रूप्यकाणि संग्रहितानि, तस्य विपण्यां किं प्रभावः भविष्यति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : @ interface news weibo

चित्रस्य स्रोतः : अन्तरफलकसङ्ग्रहालयः

अस्मिन् वर्षे हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-मध्ये बृहत्तमः आईपीओ अत्र अस्ति ।

१७ सितम्बर् दिनाङ्के मिडिया समूहः (00300.hk) हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतः, विगत-त्रयवर्षेषु हाङ्गकाङ्ग-शेयर-बजारे बृहत्तमः आईपीओ अभवत् ।

दिवसस्य समाप्तिपर्यन्तं मिडिया-समूहस्य शेयरमूल्यं प्रतिशेयरं ५९.१ हाङ्गकाङ्ग-डॉलर्-रूप्यकेण समाप्तम्, यत् जारीमूल्यानां तुलने ७.८५% वृद्धिः अभवत् ।

हाङ्गकाङ्ग-देशे मिडिया-समूहस्य सूचीकरणं एकवर्षात् अधिकं यावत् प्रचलति । गतवर्षस्य अगस्तमासे कम्पनी प्रथमवारं घोषितवती यत् सा गौणसूचीकरणाय हाङ्गकाङ्गं गमिष्यति, तस्मिन् एव वर्षे अक्टोबर्मासे कम्पनी अस्मिन् वर्षे एप्रिलमासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-समित्याम् सूचीकरण-आवेदनं प्रदत्तवती हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्वितीयं आवेदनपत्रं प्रदत्तवान्, अगस्त-मासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सुनवायी च उत्तीर्णः अभवत् ।

घोषणायाः अनुसारं मिडिया समूहेन अस्मिन् समये वैश्विकरूपेण प्रायः ५६६ मिलियन एच् भागाः विक्रीताः, यत्र हाङ्गकाङ्ग-देशे सार्वजनिकप्रस्तावस्य २८.२९२८ मिलियनं भागाः (लगभग ५%), अन्तर्राष्ट्रीयस्थापनस्य ५३८ मिलियनं भागाः (लगभग ९५% भागाः) च विक्रीताः । . अन्तिमप्रस्तावमूल्यं प्रतिशेयरं ५४.८ हाङ्गकाङ्गडॉलर् आसीत्, वैश्विकप्रस्तावशुद्धेन च ३०.६६८ अब्ज हाङ्गकाङ्ग डॉलरं संग्रहितम् ।