समाचारं

अवलोकन |. लेबनानदेशे बृहत्प्रमाणेन पेजरविस्फोटे मृतानां संख्या ४,००० इत्येव वर्धते, निर्माता च "oem" इति दावान् करोति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य जनानां जीवनस्य च प्रायः क्षीणतां प्राप्तानां पेजर्-समूहानां कृते लेबनान-देशे सहस्राणि जनाः मृताः अभवन्, लेबनान-देशस्य हिजबुल-सङ्घः पेजर्-इत्यस्य अस्य बृहत्-प्रमाणस्य बम-प्रहारस्य अपराधी इजरायल्-देशः इति मन्यते

सीसीटीवी न्यूज् इत्यस्य प्रतिवेदनानुसारं १८ सितम्बर् दिनाङ्के स्थानीयसमये १७ दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरे दक्षिणपूर्वोत्तरपूर्वोत्तरयोः अनेकस्थानेषु पेजरविस्फोटाः अभवन् नवीनतमवार्ता दर्शयति यत् लेबनानदेशस्य स्वास्थ्यमन्त्री फिरास अबियाद् इत्यनेन उक्तं यत् एतस्मिन् घटनायां ४,००० तः अधिकाः घातिताः ११ जनाः च मृताः, येषु प्रायः २०० जनानां स्थितिः गम्भीरा अस्ति।

लेबनानदेशस्य हिजबुल-सङ्घः पेजर-विस्फोटस्य कृते इजरायल्-देशं “पूर्णतया उत्तरदायी” इति कृत्वा एकं वक्तव्यं प्रकाशितवान्, प्रतिकारात्मक-कार्याणि कर्तुं च प्रतिज्ञां कृतवान् । तदतिरिक्तं लेबनानदेशस्य परिचर्याकर्तासर्वकारः अपि तस्मिन् दिने एतस्य घटनायाः निन्दां कृतवान् । एतावता इजरायलसैन्येन एतस्य घटनायाः प्रतिक्रिया न दत्ता।

पेजर विस्फोटस्य दृश्यस्य दृश्यम्। विडियो स्क्रीनशॉट

विस्फोटानां स्थानानि हिजबुल-दुर्गेषु केन्द्रीकृतानि आसन्, अधिकांशः मृताः हिजबुल-सदस्याः आसन् ।

समाचारानुसारं प्रथमः विस्फोटः मंगलवासरे (१७ दिनाङ्के) स्थानीयसमये अपराह्णे ३:४५ वादने अभवत्, ततः लेबनानदेशे बहुषु स्थानेषु २००० तः अधिकाः पेजर्-विस्फोटाः अभवन्, एषा सम्पूर्णा घटना प्रायः एकघण्टापर्यन्तं यावत् अभवत्