समाचारं

राज्यक्रीडासामान्यप्रशासनम् : क्रीडाक्षेत्रे उच्चस्तरीयानाम् “मेड इन चाइना इंटेलिजेण्ट्” ब्राण्ड्-सङ्ख्यानां निर्माणं कुर्वन्तु

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता ।

उन्नत चीनीयक्रीडासाधनसम्बद्धविषयेषु चर्चां कुर्वन् राज्यस्य क्रीडासामान्यप्रशासनस्य क्रीडा अर्थशास्त्रविभागस्य निदेशकः याङ्ग ज़ुएयुआन् अवदत् यत् ते ब्राण्ड्-संवर्धनं निरन्तरं करिष्यन्ति तथा च "चाइना इंटेलिजेण्ट् मेड" उच्चस्तरीयब्राण्ड्-सङ्ख्यां निर्मास्यन्ति अधिकविश्वस्तरीयब्राण्ड्-संवर्धनार्थं क्रीडाक्षेत्रं क्रीडा-उद्यमैः क्रीडासामग्रीनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च त्वरितं कर्तव्यं तथा च स्वस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायां अधिकं सुधारं कर्तव्यम्।

१८ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता ।

उन्नत चीनीयक्रीडासाधनसम्बद्धविषयेषु चर्चां कुर्वन् राज्यस्य क्रीडासामान्यप्रशासनस्य क्रीडा अर्थशास्त्रविभागस्य निदेशकः याङ्ग ज़ुएयुआन् अवदत् यत् ते ब्राण्ड्-संवर्धनं निरन्तरं करिष्यन्ति तथा च "चाइना इंटेलिजेण्ट् मेड" उच्चस्तरीयब्राण्ड्-सङ्ख्यां निर्मास्यन्ति अधिकविश्वस्तरीयब्राण्ड्-संवर्धनार्थं क्रीडाक्षेत्रं क्रीडा-उद्यमैः क्रीडासामग्रीनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च त्वरितं कर्तव्यं तथा च स्वस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायां अधिकं सुधारं कर्तव्यम्।

▲ राज्यस्य क्रीडासामान्यप्रशासनस्य क्रीडा अर्थशास्त्रविभागस्य निदेशकः यांग xuejuan इति guoxin.com इत्यस्य अनुसारम्

याङ्ग ज़ुएयुआन् इत्यनेन उक्तं यत् क्रीडासामग्री-उद्योगः क्रीडा-उद्योगस्य महत्त्वपूर्णः भागः अस्ति, तस्य भागः "देशस्य आर्धभागः" इति वक्तुं शक्यते । अन्तिमेषु वर्षेषु राज्यक्रीडासामान्यप्रशासनेन क्रीडासामग्री-उद्योगस्य परिवर्तनं उन्नयनं च सक्रियरूपेण प्रवर्धितम् अस्ति तथा च क्रीडासामग्रीनिर्माण-उद्यमानां नवीनता-क्षमतां वर्धितम् अस्ति तथा च क्षेत्रे राष्ट्रिय-स्तरीय-विशेष-नव-उद्यमानां द्वौ बैचौ क्रमशः घोषितौ विनिर्माण-उद्योगे क्रीडा-व्यक्तिगत-विजेता-उद्यमानां च। अधुना एतेषु द्वयोः वर्गयोः क्रमशः ८०, १५ च कम्पनयः सन्ति, क्रीडा-उत्पादानाम् गुणवत्ता, प्रभावः च निरन्तरं सुधरति