समाचारं

व्यावसायिकक्रीडकानां साधारणक्रीडकानां च मध्ये कियत् महत् अन्तरं वर्तते?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदिवसस्य स्थगितस्य अनन्तरं अद्य टीकाकपस्य द्वौ क्रीडौ भविष्यतःbo5 द्वन्द्वयुद्धम्। आइकन-दलः स्माइल-दलः च ३:० इति समये विजयं प्राप्य अग्रिम-परिक्रमं प्रति अगच्छत् ।

icon team 3:0 zzm दलम्

टिप्पणीकपस्य शीर्षस्थयोः मिडलेनर्-योः आइकनस्य चेङ्गफेङ्ग'र्-इत्यस्य च द्वन्द्वयुद्धम् अस्य bo5 इत्यस्य बृहत्तमं मुख्यविषयं भवति तथा च उभयपक्षस्य परिणामस्य कुञ्जी अस्ति प्रथमे क्रीडने तौ द्वौ अपि हेड-ऑन पीके-इत्यस्य कृते एडी-असासिन्-इत्यस्य चयनं कृतवन्तौ, परन्तु आइकॉन् अद्यापि श्रेष्ठः आसीत्, चेङ्गफेङ्गस्य कियाना-इत्यस्य त्रिवारं एकवारं वधं कृतवान् । icon jie इत्यस्य विकासः उन्नतः अतुलनीयः च आसीत् team icon सहजतया अग्रतां स्वीकृत्य १:० अग्रतां प्राप्तवान् ।

एडी-नायकानां क्रीडायाः अनन्तरं द्वितीय-पक्षस्य मध्य-लेनर्-जनाः सर्वसम्मत्या एपी-नायकं चयनं कृतवन्तः, ततः परं आइकोन्-इत्यस्य लाभः अभवत्, ततः याओ जी-इत्यनेन चेङ्गफेङ्गर्-इत्यस्य क्लॉकवर्क्-डेमन्-इत्यस्य त्रिवारं वधः कृतः आइकनस्य नेतृत्वे अन्येषां सङ्गणकस्य सहचरानाम् अपि उत्तमं आर्थिकं अग्रता अस्ति । यद्यपि एन्चान्ट्रेस् विलम्बेन दलयुद्धे बहु समर्थः नासीत् तथापि चिह्नदलस्य सर्वे सदस्याः परिश्रमं कृत्वा २:० इति समये मेलबिन्दुं जित्वा ।

तृतीये क्रीडने zzm इत्यस्य शीर्षलेनरः tetsuo miller इत्यनेन यथाशक्ति कृतं, महत्त्वपूर्णक्षणे चिह्नं मारितवान्, तथा च दलेन बैरनं पराजयितुं निराशः प्रयासः कृतः परन्तु आइकॉन्-दलस्य शेषचतुर्णां सदस्यानां युद्धक्षमता अपि अस्ति, ते च zzm-दलस्य नाशं कर्तुं आगच्छन्ति । आइकनदलः सहजतया ३:० इति स्कोरेन विजयं प्राप्तवान् ।

चेङ्गफेङ्ग्'र् इत्यस्य उपहासः ९ स्तरीयः मिड् लेनर् इति कृतम्

कतिपयदिनानि पूर्वं भाष्यकारः चेङ्गफेङ्गर्, वाङ्ग सोङ्गः च परस्परं कण्ठे आसन्, चेङ्गफेङ्ग्'र् इत्यस्य तृतीयश्रेणीयाः मिड् लेनरः इति उक्तवान् । अद्य चेङ्गफेङ्ग'र् त्रयः क्रीडासु तृतीय-श्रेणी-मध्य-लेनर्-रूपेण आइकॉन्-इत्यनेन पराजितः, ते च मिलित्वा ९-श्रेणी-मध्य-लेनर्-रूपेण पराजिताः । क्रीडायाः अनन्तरं चेङ्गफेङ्ग्'र् इत्यनेन क्षमायाचनाय "क्षम्यतां" इति अपडेट् स्थापितं ।

परन्तु अहं न मन्ये यत् चेङ्गफेङ्ग’र् मूलतः टिप्पणीकारकपस्य प्रथमक्रमाङ्कस्य मिड् लेनरः आसीत् यः जानाति स्म यत् अस्मिन् वर्षे नियमाः परिवर्तिताः भविष्यन्ति तथा च पूर्वव्यावसायिकक्रीडकानां समूहः आगमिष्यति इति। icon इत्यनेन lpl इत्यत्र अपि season solo kill इति उपाधिः प्राप्तः, परन्तु chengfeng'er तं पराजयितुं न शक्नोति, तथा च यदि सः एकलः अस्ति तर्हि सः किमपि कर्तुं न शक्नोति।

स्माइल टीम ३:० वुल्फपैक्

प्रथमे क्रीडने पक्षद्वयं समानरूपेण क्रीडितवन्तौ, अत्यल्पं आर्थिकं अन्तरं च । वुल्व्स्-क्लबस्य प्रशिक्षकः डोइन्ब्-इत्यनेन वुल्व्स्-क्लबस्य कृते वैन्-इत्यस्य चयनं कृतम्, परन्तु स्माइल्-दलस्य वेइ-इत्यस्य कृते वेन्-इत्यनेन सः सर्वथा कार्यं कर्तुं असमर्थः आसीत् । स्माइल टीम स्माइलस्य हस्ताक्षरं कै'सा कैरी १:० अग्रतां प्राप्तवान् ।

द्वितीयक्रीडायाः अपि तथैव कथानकं आसीत्, स्माइल-दलस्य जेली-इत्यनेन अधः लेन्-मध्ये लाभः प्राप्तः । वल्फ-दलस्य जैक्सः शीर्षमार्गात् भित्तुं इच्छति स्म, परन्तु प्रतिद्वन्द्वी एकं बलवान् पुरुषं चिनोति स्म, यः गोपुरस्य रक्षणाय अतीव समर्थः अस्ति, अतिक्रमणं कर्तुं न बिभेति केवलं wolf line इत्यस्य आर्थिकलाभः अस्ति, अतः एकः एव विजयः कठिनः अस्ति the smile team 2:0 अग्रणी अस्ति।

तृतीयस्य क्रीडायाः आरम्भिकः भागः सः आसीत् यत्र वृक्स्-क्लबस्य सर्वोत्तमः अवसरः आसीत् ।

परन्तु दलयुद्धे हसन् जिन्क्सः अद्यापि सुजी इत्यस्मात् उत्तमं प्रदर्शनं कृतवती, अन्ते च सा सुपर-गॉड् +५ किल् रिकार्ड् प्राप्तवती । स्माइल-दलः सहजतया ३:० इति स्कोरेन विजयं प्राप्तवान् ।

व्यावसायिकक्रीडकानां साधारणक्रीडकानां च मध्ये किं भेदः ?

अद्यतनक्रीडातः वयं व्यावसायिकक्रीडकानां साधारणक्रीडकानां च भेदं द्रष्टुं शक्नुमः चेङ्गफेङ्गर्, सुजी च पूर्वं टिप्पणीकारकपस्य अतीव उत्तमौ क्रीडकौ आस्ताम्।

icon इति lpl मध्ये सर्वाधिकं लोकप्रियं नास्तिशीर्षस्थः मध्यलेनरः केवलं एकवारं विश्वचैम्पियनशिपं प्राप्तवान्, क्रमेण सर्वेषु प्रमुखेषु स्पर्धासु मध्यलेनर्-इत्यनेन ताडितः अभवत् । यद्यपि स्माइलः व्यावसायिकरूपेण अतीव बलवान् आसीत् तथापि सः बहुवर्षेभ्यः निवृत्तः अस्ति । टिप्पणीकारकपस्य अफलाइनप्रतियोगितायां आइकनः स्माइलः च सुपरमॉडेल् इति क्रीडायाः परिणामस्य निर्णयार्थं एकः व्यक्तिः एव पर्याप्तः।

zzm तथा langxing अपि पूर्वव्यावसायिकक्रीडकाः सन्ति, परन्तु तेषां स्थानानां कारणात्, jungler तथा top laner इत्येतयोः प्रभावः क्रीडायां निश्चितरूपेण double c इत्यस्य प्रभावः इव महत् नास्ति किञ्चित् लाभः अस्ति चेदपि सम्पूर्णं दलं प्रति विकिरणं कर्तुं न शक्नोति । टीकाकप इत्यादिषु स्पर्धासु यत्र क्रीडकबलस्य महत् अन्तरं भवति तत्र कः कप्तानः श्रेष्ठः इति स्पर्धा भवति ।

श्वः टिप्पणीकारकपस्य अवकाशदिवसः भविष्यति, १९ तमे २० दिनाङ्के च सेमीफाइनल्-क्रीडाद्वयं भविष्यति । ते बिल्लीदलः बनाम आइकनदलः, तथा च we गृहयुद्धे ९५७ दलः बनाम स्माइलदलः ।

अन्ते अस्मिन् मध्यशरदमहोत्सवे सर्वेषां कृते सुस्वास्थ्यं पारिवारिकं मिलनं च कामना।