समाचारं

किमर्थं पेजरस्य विस्फोटः भवितुम् अर्हति स्म, येन सहस्राणि जनाः मृताः भवन्ति स्म । विशेषज्ञाः : अथवा हैकर्-जनाः आक्रमणं कृत्वा बैटरी-अतिभारं कृतवन्तः, अथवा प्रतिद्वन्द्विनः अन्तः विस्फोटकं स्थापयन्ति स्म ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १७ तमे स्थानीयसमये अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारस्य मन्त्रि-समागमस्य समये लेबनान-राजधानी-बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्याद् इत्यनेन उक्तं यत् अस्मिन् विस्फोटे ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च, येषु प्रायः २०० जनानां स्थितिः गम्भीरा अस्ति।

विस्फोटकः पेजरः (स्रोतः : फाइनेन्शियल एसोसिएटेड् प्रेस)

समाचारानुसारं प्रथमः विस्फोटः मंगलवासरे स्थानीयसमये अपराह्णे ३:४५ वादने अभवत्, ततः प्रायः सहस्रं पेजर् विस्फोटितम् अभवत् एषा विस्फोटस्य तरङ्गः प्रायः एकघण्टापर्यन्तं यावत् अभवत्

इदं ज्ञातं यत् पेजर्-इत्येतत् लेबनान-हिजबुल-सदस्यैः प्रयुक्ता बन्द-सञ्चार-प्रणाली अस्ति, ते हैकर-आक्रमणानां, चोरी-श्रवणस्य च प्रवणाः न सन्ति इजरायल्-देशः तेषां स्थानस्य निरीक्षणं न कर्तुं हिज्बुल-सदस्यानां मध्ये अद्यतनकाले निम्न-प्रौद्योगिकी-सञ्चार-उपकरणं अधिकं प्रचलति ।

लेबनानदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं पेजर्-इत्यस्य बैटरी दूरतः विस्फोटिता आसीत् । प्रासंगिकव्यावसायिकाः विश्लेषयन्ति यत् विस्फोटः द्वयोः प्रकारयोः भवितुम् अर्हति : एकः हैकर्-माध्यमेन एकस्मिन् समये सहस्राणि पेजर्-इत्येतयोः उपरि बृहत्-परिमाणेन जाल-आक्रमणं करणीयम्, येन तेषां लिथियम-बैटरी-इत्यस्य शॉर्ट-सर्किटः अथवा अतिभारः भवति, अतः विस्फोटः प्रवर्तते

अन्यत् पूर्वं पेजरे विस्फोटकं रोपयितुं भवति। कतारस्य अलजजीरा-पत्रिकायाः ​​अनुसारं लेबनान-सुरक्षाक्षेत्रस्य स्रोतांसि उद्धृत्य, यः पेजर-समूहः विस्फोटितवान्, सः पञ्चमासपूर्वं लेबनान-हिजबुल-सङ्घस्य कृते वितरितुं पूर्वं इजरायल-गुप्तचर-गुप्तसेवा-संस्थायाः (मोसाद्) अवरुद्धः आसीत्, तथा च a trace amount of less than पेजरस्य अन्तः २० ग्रामं विस्फोटकं स्थापितं आसीत् । परन्तु अधुना उपर्युक्तवार्तायाः पूर्णतया पुष्टिः कठिना अस्ति ।

परन्तु केचन सुरक्षाविशेषज्ञाः पेजर-बैटरी-विस्फोटेन एतादृशी क्षतिः भवितुम् अर्हति वा इति विषये संशयं प्रकटितवती अस्ति ।

सैन्यविशेषज्ञः डु वेन्लोङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् एकः सम्भावना अस्ति यत् पेजरः दूरतः नियन्त्रितः भवति - पेजरमध्ये वायरससॉफ्टवेयरं प्रत्यारोपितं भवति यत् सॉफ्टवेयरस्य हार्ड-किल्-भार इत्यादीनि भवन्ति, येन हार्डवेयर-क्षतिः भवति

१७ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरुट्-नगरे पेजिंग्-यन्त्रस्य विस्फोटे आहतानाम् रक्तदानार्थं जनाः पञ्जीकरणं कृतवन्तः । (स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अन्तर्जालस्य विस्फोटस्य बहुसंख्याकाः भिडियाः दर्शयन्ति यत् पेजरविस्फोटस्य शक्तिः अत्यधिका नास्ति, परन्तु चोटं विकलाङ्गतां च जनयितुं पर्याप्तं भवति आहताः क्षेत्राणि मुख्यतया बाहू, उदरं, मुखं च भवन्ति

लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन जनान् स्वस्य पेजरं परित्यक्तुं आग्रहं कृतवान् तथा च आपत्कालीनस्वास्थ्यसेवानां तत्कालीनावश्यकताम् पूर्तयितुं "उच्चसतर्कतां" स्थापयितुं अस्पतालेभ्यः चेतवति।

सैन्यविश्लेषकः एलियाह मैग्नियरः अवदत् यत् वितरणात् पूर्वं संचारसाधनानाम् अस्य समूहस्य परिवर्तनं कृतम् यत् एतानि उपकरणानि मूलतः इरान्देशात् आगच्छन्ति, यस्य अर्थः अस्ति यत् इरान् अपि तेषां सर्वेषां उत्पादानाम् उपकरणानां च निरीक्षणं कर्तुं आवश्यकम् अस्ति।

उपलब्धसूचनानाम् सत्यापनानन्तरं हिजबुल-सङ्घस्य मतं यत् सम्पूर्णे लेबनान-देशे अनेकेषु स्थानेषु घटितानां पेजर-बम-विस्फोटानां श्रृङ्खलायाः कृते इजरायल्-देशः पूर्णतया उत्तरदायी अस्ति, अतः इजरायल्-देशस्य दण्डः भविष्यति हिजबुल-सङ्घः विस्फोटस्य कारणस्य विषये "सुरक्षा-वैज्ञानिक-अनुसन्धानं" कुर्वन् अस्ति इति अवदत् ।

अमेरिकन-बेरुत-विश्वविद्यालयस्य प्रमुखः विद्वान् रमी खौरी इत्यस्य मतं यत् पेजर-विस्फोटः वर्षेभ्यः हिजबुल-सङ्घस्य “अति-खतरनाक-घटना” अस्ति, एषा घटना इजरायल्-देशः हिजबुल-सङ्घस्य उन्मूलनस्य विषये कथयति इति बृहत्तरस्य कार्यस्य आरम्भः भवितुम् अर्हति मासान् यावत् दलस्य धमकी।

जिमु न्यूज इत्यत्र सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, चीन फाइनेन्शियल न्यूज एजेन्सी, चीन न्यूज सेवा च संयोजनं भवति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः। २४ घण्टासु 027-86777777 इति प्रतिवेदनहॉटलाइन् अस्ति ।