समाचारं

मस्कस्य मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनीयाः “अन्ध-दृष्टि”-यन्त्रेण “ब्रेकथ्रू-यन्त्र-पदनाम” प्राप्तम् अस्ति, पूर्वं च वानरेषु परिणामः दर्शितः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोगिणां सङ्गणकं नियन्त्रयितुं चिन्तनस्य माध्यमेन च वीडियो गेम्स् क्रीडितुं साहाय्यं कृत्वा मस्कस्य स्वामित्वं विद्यमानं मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनी neuralink इति प्रयोगात्मक-प्रत्यारोपण-माध्यमेन रोगिणां दृष्टिः पुनः स्थापयितुं साहाय्यं कर्तुं प्रयतते

१७ सितम्बर् दिनाङ्के स्थानीयसमये विदेशीयमाध्यमानां समाचारानुसारं टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कस्य स्वामित्वेन स्थापिता मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी न्यूरालिङ्क्-इत्यनेन उक्तं यत् "ब्लाण्ड्साइट्" इति प्रयोगात्मकं यन्त्रं अमेरिकी-खाद्य-औषध-प्रशासनस्य "ब्रेक्थ्रू-उपकरणस्य" अनुमोदनं प्राप्तवान् एफडीए द्वारा पदनाम। एतत् पदनाम कतिपयानां अन्वेषणयन्त्राणां विकासं समीक्षां च शीघ्रं करिष्यति इति अपेक्षा अस्ति ।

कम्पनीयाः अनुसारं ब्लाण्ड्साइट्-यन्त्रेण तेषां दृष्टिः पुनः प्राप्तुं शक्यते येषां नेत्राणि, दृष्टि-तंत्रिकाः च नष्टानि सन्ति । सम्प्रति अधिकारिणः विशिष्टविवरणं न प्रकाशितवन्तः यत् एतत् यन्त्रं कदा मानवपरीक्षासु प्रवेशं करिष्यति इति।

२०२२ तमे वर्षे न्यूरालिङ्क्-कार्यक्रमे मस्कः उल्लेखितवान् यत्, “मानव-अनुप्रयोगस्य दृष्ट्या वयं प्रथमं दृष्टि-पुनर्स्थापनस्य क्षेत्रे ध्यानं दास्यामः यत् जन्मजात-अन्धाः अपि येषां दृष्टिः कदापि न अभवत्, तेषां दृष्टिः पुनः प्राप्तुं साहाय्यं कर्तुं शक्नुमः इति वयं मन्यामहे |. प्रकाशं पश्यन्तु यतो हि दृक्प्रकोष्ठः अद्यापि तत्रैव अस्ति, यद्यपि ते कदापि किमपि न पश्यन्ति, तथापि वयं मन्यामहे यत् ते अन्ते दृष्टिक्षमतां प्राप्नुयुः।"

अस्मिन् वर्षे मार्चमासे मस्कः प्रकाशितवान् यत् "ब्लाण्ड्साइट्" इम्प्लाण्ट् प्रौद्योगिक्याः वानरेषु कार्यं कृतम् अस्ति । मस्कः अवदत् यत्, "प्रथमं रिजोल्यूशनं न्यूनं भविष्यति, प्रारम्भिकानि निन्टेन्डो-ग्राफिक्स् इव, परन्तु अन्ते सामान्यमानवदृष्टिम् अतिक्रमितुं शक्नोति" इति अपि सः "न्यूरालिङ्क्-यन्त्रैः कोऽपि वानरः मारितः वा गम्भीररूपेण घातितः वा न अभवत्

न्यूरालिङ्क् इत्यस्य स्थापना २०१६ तमे वर्षे अभवत् ।अस्य मुख्या शोधदिशा मस्तिष्क-कम्प्यूटर-अन्तरफलकम् अस्ति कम्पनीयाः स्थापनायाः अनन्तरं बहुविधं वित्तपोषणं प्राप्तम् अस्ति ।

दृष्टिसमस्यानां समाधानस्य प्रयासात् पूर्वं न्यूरालिङ्क् इत्यनेन मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रत्यारोपण-परीक्षणद्वयस्य प्रगतिः प्रकटिता अस्ति, एतस्य प्रौद्योगिकीयाः नाम टेलिपैथी, तथा च ब्लाण्ड्साइट् द्वितीयं प्रौद्योगिकी-उत्पादं भविष्यति

अस्मिन् वर्षे जनवरीमासे २९ दिनाङ्के प्रथमः मानवरोगी नोलैण्ड् आर्बाउग् इत्यनेन न्यूरालिङ्क् इम्प्लाण्ट् प्राप्तम् । मस्कः अवदत् यत्, “भवन्तः केवलं चिन्तयित्वा एव स्वस्य दूरभाषं वा सङ्गणकं वा नियन्त्रयितुं शक्नुवन्ति, तेषां माध्यमेन च प्रायः कस्यापि यन्त्रस्य नियन्त्रणं कर्तुं शक्नुवन्ति येषां अङ्गं नष्टं भवति कल्पयतु यदि स्टीफन् हॉकिंग् शीघ्रं संवादं कर्तुं शक्नोति तर्हि एकः टङ्कनकर्ता अथवा नीलामकारः द्रुततरः अस्ति। " " .

परन्तु मे ८ दिनाङ्के न्यूरालिङ्क् इत्यनेन प्रकाशितं यत् मस्तिष्कस्य ऊतकयोः निहिताः केचन आर्बाउ इत्यस्य ताराः निवृत्ताः पतिताः च, येन सूचनासञ्चारस्य गतिः प्रभाविता अभवत्, केचन दत्तांशाः अपि नष्टाः अभवन्, येन यन्त्रं सम्यक् कार्यं न करोति पश्चात् न्यूरालिङ्क् इत्यनेन उक्तं यत् प्रथमे रोगी तारस्य प्रत्याहारस्य, विरक्तिस्य च समस्या निराकृता अस्ति, मस्तिष्क-सङ्गणक-अन्तरफलकस्य उपयोगं कुर्वतां विषयाणां वर्तमानस्थितिः अतीव स्थिरा अस्ति

अगस्तमासस्य २१ दिनाङ्के न्यूरालिङ्क् इत्यनेन उक्तं यत् द्वितीयः विषयः यः मस्तिष्क-सङ्गणक-अन्तरफलक-प्रत्यारोपणं प्राप्तवान् सः सम्यक् स्वस्थः भवति । विषयः सङ्गणकेन सह सम्बद्धः जातः ततः परं तस्य मनसा कर्सरस्य नियन्त्रणं कर्तुं ५ निमेषेभ्यः न्यूनं समयः अभवत् । तस्य वीडियो गेम्स् क्रीडितुं क्षमता सुधरति, तथा च सः 3d मॉडलिंग् कृते सङ्गणक-सहायक-डिजाइन (cad) सॉफ्टवेयरस्य उपयोगः कथं कर्तव्यः इति शिक्षितुं आरब्धवान् ।

न्यूरालिङ्क् इत्यनेन बोधितं यत् एतत् "उच्च-प्रदर्शन-अन्तर्क्रिया" प्रति प्रौद्योगिक्याः कृते अन्यत् प्रमुखं पदानि चिह्नयति यत् चतुर्धातुकरोगिभिः डिजिटल-यन्त्राणां नियन्त्रणं वर्धयिष्यति, तेषां स्वायत्ततां पुनः प्राप्तुं च साहाय्यं करिष्यति इति अपेक्षा अस्ति

मस्कः एकस्मिन् साक्षात्कारे प्रकटितवान् यत् न्यूरालिङ्क् अस्मिन् वर्षे अष्टभ्यः अधिकेभ्यः रोगिभ्यः प्रत्यारोपणं प्रदास्यति इति अपेक्षा अस्ति। अन्येषु शब्देषु न्यूरालिङ्क् अस्मिन् वर्षे मस्तिष्क-सङ्गणक-अन्तरफलक-रोगी-प्रत्यारोपणस्य कुलम् १० नैदानिक-परीक्षणं सम्पन्नं करिष्यति ।