समाचारं

xiaomi su7 इत्यनेन अग्निः धूमः च गृहीतः, तथा च वस्तुतः बहु प्रशंसाम् आकर्षितवान् किमर्थम्?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे का घरेलुकारकम्पनी सर्वाधिकं प्रसिद्धा भविष्यति? अधुना एव उद्योगे प्रविष्टा xiaomi motors इति संस्था तेषु अन्यतमः इति न संशयः ।

एकं पदं पुरतः गत्वा २०२४ तमे वर्षे चीनदेशे कस्य नूतनस्य ऊर्जायानस्य सर्वाधिकं ध्यानं भविष्यति? तेषु xiaomi su7 अवश्यमेव भविष्यति।

अवश्यं, xiaomi auto तथा xiaomi su7 इत्येतयोः अतिरिक्तं xiaomi अध्यक्षः lei jun अपि कारस्य घोषणायाः अनन्तरं घरेलु-वाहन-वृत्ते "शीर्ष-अन्तर्जाल-प्रसिद्धः" अभवत् ऑनलाइन वा कारप्रदर्शने वा लेइ जुन् सर्वदा ध्यानस्य केन्द्रं दृश्यते।

अस्मिन् मध्यशरदमहोत्सवस्य अवकाशकाले xiaomi su7 पुनः एकवारं उष्णविषयः अभवत् अस्य घटनायाः कारणं यातायातदुर्घटना आसीत् ।

मीडिया-समाचारस्य अनुसारं १६ सितम्बर्-दिनाङ्के प्रातः १० वादनस्य समीपे जियांग्सू-प्रान्तस्य नानजिङ्ग्-नगरस्य नानजिङ्ग्-स्थानकस्य समीपे अप्रत्याशित-यातायात-दुर्घटने सम्बद्धा अभवत्, येन वाहनस्य तलभागे अग्निः, धूमः च अभवत्

उद्धारकाणां आगमनेन अग्निः शीघ्रमेव निष्प्रभः अभवत्, कारशरीरस्य संरचना मूलतः अक्षुण्णा आसीत् ।

पश्चात् xiaomi motors इत्यस्य अधिकारिणः अपि अस्य विषयस्य प्रतिक्रियां दत्तवन्तः सम्भवतः अस्य अर्थः अस्ति यत् वाहनस्य स्खलितमार्गस्य पृष्ठभागस्य कारणेन चालकस्य अनुचितसञ्चालनस्य कारणेन च पुष्पशय्यायाः पृथक्करणक्षेत्रे दुर्घटना अभवत्, येन अग्रे बम्परस्य, चेसिस् क्षेत्रस्य च क्षतिः अभवत् वाहनम् ।

सम्भवतः आघातस्य अनन्तरं बैटरी-अन्तर्गतं आंशिक-शॉर्ट-सर्किट्-कारणात् एव वाहनस्य धूमपानं कृत्वा अग्निः गृहीतः ।

परन्तु ज्ञातव्यं यत् अग्निः चित्रात् ऊर्ध्वं न प्रसृतः, अपितु दबावः अधः मुक्तः अभवत्, अतः सम्पूर्णः काकपिट् अद्यापि अक्षुण्णः अस्ति

दुर्घटनायाः अनन्तरं अन्तर्जालस्य माध्यमेन नेटिजन्स् मध्ये शीघ्रमेव उष्णविमर्शः उत्पन्नः ।

केचन नेटिजनाः अवदन् यत् प्रथमवारं विद्युत्कारस्य अग्निः दृश्यते, तस्य निर्वाचनं कर्तुं शक्यते इति। केचन नेटिजनाः अवदन् यत् xiaomi su7 दुर्घटना अग्निः च शीघ्रं नियन्त्रितः इति कारणं xiaomi काराः बैटरी इन्वर्सन प्रौद्योगिक्याः उपयोगं कुर्वन्ति इति।

अप्रत्याशितरूपेण xiaomi su7 इत्यस्य अस्य यातायातदुर्घटनायाः न केवलं xiaomi कारानाम् उपरि नकारात्मकः प्रभावः न अभवत्, अपितु तस्य स्थाने बहु प्रशंसाम् आकर्षितवती यत् एतत् वास्तवतः घरेलुपरीक्षासु दुर्लभम् अस्ति।

प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।