समाचारं

एप्पल् अमेरिकादेशे चिप्स्-उत्पादनं आरभते, tsmc इत्यस्य अमेरिकी-कारखानस्य प्रथमः ग्राहकः च भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अमेरिकादेशे ए१६ चिप्स् इत्यस्य उत्पादनं आरभते

ifeng.com technology news बीजिंगसमये १८ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यस्य पूर्वसम्वादकस्य टिम कल्पनस्य मते एप्पल् अमेरिकादेशे स्वस्य ए१६ चिप् उत्पादयति। वर्षद्वयात् पूर्वं a16 इत्यस्य उपयोगः प्रथमवारं iphone 14 pro इत्यस्मिन् अभवत् ।

कुलपनः सामग्रीमञ्चे substack इत्यत्र प्रकाशितवान् यत् अमेरिकादेशस्य एरिजोना-नगरे tsmc इत्यस्य नूतनः कारखानः प्रथमस्य चिप्स्-समूहस्य उत्पादनं कुर्वन् अस्ति । एप्पल् कारखानस्य प्रथमः ग्राहकः भविष्यति, यः tsmc इत्यस्य 5nm प्रक्रियायाः उपयोगेन मोबाईल प्रोसेसरस्य उत्पादनं करिष्यति ।

विषये परिचिताः जनाः कुलपान् इत्यस्मै अवदन् यत् एप्पल् इत्यस्य ए१६ चिप्स् एरिजोना-नगरे tsmc इत्यस्य fab 21 कारखानस्य प्रथमचरणस्य उत्पादनं क्रियते, यत् लघु किन्तु महत्त्वपूर्णं (परीक्षण-उत्पादनस्य सदृशम्) अस्ति यदा परियोजनायाः द्वितीयचरणं सम्पन्नं भवति, उत्पादनं च भवति तदा उत्पादनं महतीं वृद्धिं प्राप्स्यति, येन २०२५ तमस्य वर्षस्य प्रथमार्धे आधिकारिकरूपेण उत्पादनं कर्तुं संयंत्रस्य लक्ष्यं प्राप्तुं साहाय्यं भविष्यति इति अपेक्षा अस्ति

एतेषु ए१६ चिप्स् एन४पी प्रक्रियायाः उपयोगं कुर्वन्ति, या चीनदेशस्य ताइवानदेशे ए१६ चिप्स् इत्यस्य उत्पादनार्थं टीएसएमसी इत्यनेन प्रयुक्ता एव प्रक्रिया अस्ति ।परन्तु n4p कदाचित् 4nm प्रक्रिया कदाचित् 5nm इति उच्यते, परन्तु वस्तुतः 5nm प्रक्रियापरिवारस्य अस्ति । tsmc इत्यनेन 5nm इत्यस्य वर्धितं संस्करणं कथ्यते ।

सम्प्रति tsmc इत्यस्य एरिजोना-कारखानस्य उपजस्य दरः ताइवान-कारखानस्य अपेक्षया किञ्चित् न्यूनः अस्ति, यत् तुलनीयम् इति अपि वक्तुं शक्यते परन्तु कारखानस्य उपजदरे तीव्रगत्या सुधारः अभवत्, आगामिषु कतिपयेषु मासेषु ताइवानकारखानस्य उपजदरं गृह्णीयात् इति अपेक्षा अस्ति।

अतः,एते अमेरिके निर्मिताः a16s कस्य apple-यन्त्रस्य कृते उपयुज्यन्ते? एकः सम्भावना भविष्ये प्रारब्धः ipad इति अस्ति ।अस्मिन् वर्षे अक्टोबर् मासे नूतनं ipad mini इत्येतत् प्रदर्शितं भविष्यति इति दृष्ट्वा एतानि चिप्स् इत्यस्य उपयोगं करिष्यति इति असम्भाव्यम्। अन्यः अग्रिमः iphone se भवितुम् अर्हति । यतः एषः फ़ोन् a16 प्रोसेसरस्य उपयोगेन iphone 14 डिजाइन इत्यस्य आधारेण अस्ति, आगामिवर्षे अपि प्रक्षेपणं भविष्यति, अतः अमेरिकीनिर्मितस्य a16 चिप् इत्यस्य उपयोगः भवितुम् अर्हति ।

टीएसएमसी-प्रवक्ता गाओ मेन्घुआ अवदत् यत्, "एरिजोना-कारखान-परियोजना यथानियोजितं सुचारुतया प्रचलति।" सा संयंत्रस्य ग्राहकानाम् उत्पादानाम् वा विषये किमपि वक्तुं अनागतवती । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।