समाचारं

पुटिन् राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृतवान् : रूसीसशस्त्रसेनायाः सैनिकानाम् संख्या १८०,००० इत्येव वर्धिता

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आरआईए नोवोस्टी इत्यस्य अनुसारं क्रेमलिन-जालस्थले १६ तमे दिनाङ्के प्रकाशितवार्तानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् वर्षे डिसेम्बर्-मासस्य १ दिनाङ्कात् आरभ्य रूसीसशस्त्रसेनायाः सैनिकानाम् संख्यां १८०,००० इत्येव वर्धयितुं तस्मिन् एव दिने राष्ट्रपति-आज्ञापत्रे हस्ताक्षरं कृतवान्, येन कुलम् १५ लक्षं यावत् । समाचारानुसारं राष्ट्रपतिस्य फरमानस्य अनुसारं रूसीसशस्त्रसेनायाः संख्या २,३८९,१३० अस्ति, येषु १५ लक्षं सैनिकाः सन्ति गतवर्षस्य डिसेम्बर्-मासस्य प्रथमे दिने पुटिन् राष्ट्रपति-आज्ञापत्रे हस्ताक्षरं कृतवान् यत् रूसीसशस्त्रसेनानां कार्मिकबलं २,२०९,१३० इति, यत्र १३.२ लक्षं सैन्यकर्मचारिणः अपि सन्ति

समाचारानुसारं रूसस्य सैन्यस्य आकारस्य विस्तारस्य प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १७ दिनाङ्के अवदत् यत् रूसस्य सीमानां परितः "बहुसंख्याकानां धमकीनां" कारणेन एतत् कदमः अभवत् situation" इति रूसस्य पश्चिमसीमायां तथा तस्य पूर्वसीमायां "अत्यन्तं वैरिणः स्थितिः" इति । "अस्थिरतायाः" कारणेन रूसस्य "अनुरूपपरिहारस्य आवश्यकता" अभवत्

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूसीसेना स्वस्य सशस्त्रसेनायाः सैनिकानाम् संख्यां तृतीयवारं वर्धितवती अस्ति रूसी "news.ru" इति समाचारजालेन १६ तमे दिनाङ्के उक्तं यत् पूर्वं २०२२ तमस्य वर्षस्य अगस्तमासे २०२३ तमस्य वर्षस्य डिसेम्बरमासे च पुटिन् रूसीसशस्त्रसेनायाः सैनिकानाम् संख्यां क्रमशः १३७,०००, १७०,००० इत्येव वर्धयितुं राष्ट्रपतिनिर्णयेषु हस्ताक्षरं कृतवान्, येन कुलम् ११५,००० अभवत् दशसहस्राणि, १३.२ लक्षं । समाचारानुसारं रूसीसैन्यस्य एतस्य विस्तारस्य अर्थः न भवति यत् रूसः नूतनं परिचालनं करिष्यति, अपितु प्रासंगिकयोजनाभिः प्रक्रियाभिः च अनुरूपं सामान्यः उपायः अस्ति

१६ तमे दिनाङ्के रूसी "संसद" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) रक्षासमितेः अध्यक्षः कार्टापोलोवः अवदत् यत् सैनिकानाम् संख्यायां वृद्धिः रूसीसैन्यं प्रतिक्रियां दातुं समर्थं करिष्यति बाह्यधमकीनां अधिकप्रभावितेण कुशलतया च वर्धयितुं। यथा, रूसदेशः नवनिर्मितसैनिकानाम् माध्यमेन स्वस्य पश्चिमसीमायाः सुरक्षां सुनिश्चितं कर्तुं प्रवृत्तः अस्ति, यत् वायव्यदिशि रूसस्य सीमायां स्थितं फिन्लैण्ड् नाटो-सङ्घं सम्मिलितवान् अस्ति । रूसीसेना प्रासंगिकविकासयोजनानां, वर्तमानस्य अन्तर्राष्ट्रीयस्थितेः, बाह्यसैनिकानाम् कार्याणां च आधारेण चरणबद्धरूपेण सैनिकानाम् संख्यां वर्धयति

रायटर्-पत्रिकायाः ​​१६ दिनाङ्के उक्तं यत् एतेन कदमेन रूसीसेना संख्यायाः दृष्ट्या विश्वस्य द्वितीया बृहत्तमा सेना भविष्यति । यद्यपि रूसीजनसंख्या युक्रेनदेशस्य त्रिगुणाधिका अस्ति तथापि युक्रेनदेशस्य सेना इव रूसीसेना अपि युद्धक्षेत्रे महतीं हानिम् अनुभवति, युद्धस्य शीघ्रमेव समाप्तिः भविष्यति इति कोऽपि संकेतः नास्ति समाचारानुसारं रूसीसेना सम्प्रति पूर्वीययुक्रेनदेशस्य विशालस्य अग्रपङ्क्तौ केषुचित् भागेषु अग्रेसरति, रूसस्य कुर्स्क-प्रान्तात् युक्रेन-सेनायाः निष्कासनं कर्तुं च प्रयतते। रूसस्य रक्षामन्त्रालयेन १६ दिनाङ्के उक्तं यत् रूसीसैनिकाः कुर्स्क-प्रान्तस्य बस्तीद्वयस्य नियन्त्रणं कृतवन्तः ।