समाचारं

५७ वर्षीयः वाङ्ग ज़ुक्सियनः मध्यशरदमहोत्सवस्य उत्सवं कर्तुं ताइवानदेशं प्रत्यागतवान् तस्य रूपं गम्भीररूपेण न्यूनीकृतम् अस्ति, परन्तु तस्य शरीरम् अद्यापि अतीव सुरुचिपूर्णम् अस्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के ताइवानप्रान्ते नेटिजनाः वाङ्ग ज़ुक्सियन इत्यनेन सह मिलितवन्तः।

वाङ्ग ज़ुक्सियनः साधारणवस्त्रेषु प्रकटितः अभवत्, बौद्धशिक्षकेन सह संवादं च कृतवान् । सा कॅमेरे सुस्थिता अस्ति, परन्तु तस्याः रूपं गम्भीररूपेण न्यूनीकृतं दृश्यते ।

परन्तु सा ५७ वर्षीयः अस्ति, एषा व्यक्तिगतस्थितिः वस्तुतः अतीव सम्यक् परिपालिता अस्ति ।

चित्रं विस्तारयन्तु तस्याः आकृतिं च समीपतः पश्यन्तु अतीव सुरुचिपूर्णं सुन्दरं च। यद्यपि सा अतिप्रमाणं सूर्यचक्षुः धारयति तथापि सा अद्यापि अतीव सुन्दरी अस्ति, स्वस्य सम्यक् पालनं च करोति ।

परन्तु तस्याः मुखस्य आकारः, समोच्चयः च बहु परिवर्तिताः इव दृश्यन्ते यत् अनेके नेटिजनाः तस्याः मुखं किञ्चित् समायोजनं कृत्वा पर्याप्तं स्वाभाविकं न दृश्यते इति वर्णितवन्तः ।

वाङ्ग ज़ुक्सियन अस्मिन् समये ताइवान-प्रान्ते प्रत्यागतवती, परन्तु अहं मध्य-शरद-महोत्सवस्य समये मित्रैः सह पुनः मिलितुं चीनदेशं गन्तुम् इच्छामि स्म, एतदपि प्रकाशितम् यत् तस्याः पुनरागमनस्य विशेषव्यवस्था नासीत् बहुवर्षेभ्यः वैङ्कूवर-नगरे निवसन्ती सा चिरकालात् तत्र जीवनस्य अभ्यस्ता अस्ति, प्रायः किमपि विशेषं नास्ति, सा च दुर्लभतया चीनदेशं प्रति आगच्छति ।

पूर्वं मनोरञ्जनक्षेत्रे "दीर्घपदाः" देवी अधुना शनैः शनैः वृद्धा भवति, परन्तु सा एकप्रकारस्य स्वाभाविकजरा अस्ति ।

सर्वे एकस्मिन् दिने वृद्धाः भविष्यन्ति, ब्रिगिट् लिन् अपि कालेन अवशिष्टानि लेशानि कोऽपि सौन्दर्यः न सहते।

तथापि केचन नेटिजनाः अवदन् यत् सा मुखं चालितवती, परन्तु सा चालितवती वा न वा इति अनुमानमात्रम्।

केचन नेटिजनाः अपि अवदन् यत् सा कारदुर्घटने अभवत् इति उक्तम् अतः तस्याः मुखं पूर्ववत् उत्तमं नासीत् ।

यथा यथा भवन्तः वृद्धाः भवन्ति तथा तथा भवन्तः स्वस्य परिपालनस्य तालमेलं स्थापयितुं शक्नुवन्ति, परन्तु भवतः वयसः परिवर्तनस्य कोऽपि उपायः नास्ति ।

अतः अद्य जोय वोङ्गं दृष्ट्वा तस्याः परिपालनं पर्याप्तं न इति भवन्तः मन्यन्ते वा? षष्ठश्रेणीयाः कृते धावितुं प्रवृत्ता महिला पूर्वमेव अतीव सुरुचिपूर्णा, सुन्दरी च अस्ति ।

यथा यथा भवतः वृद्धत्वं भवति तथा तथा भवतः रूपस्य शरीरस्य च परिवर्तनं सामान्यं भवति सा एतादृशं शिखरं प्राप्तवती यत् सामान्यजनाः न प्राप्नुवन्ति ।

पूर्वदेवी इदानीं परिवर्तिता इति बहवः जनाः वदन्ति, परन्तु एतत् एव कालस्य विनाशात् किमपि न पलायितुं शक्नोति।

आम्, सर्वेषां कृते अपि तथैव अस्ति, प्रसिद्धानां कृते अपि ।

अवश्यं, अहम् अपि आशासे यत् सर्वे ३० वर्षपूर्वस्य सौन्दर्यशास्त्रस्य उपयोगं कृत्वा पूर्वं तस्याः सौन्दर्यस्य चर्चां न करिष्यन्ति।

सौन्दर्यं न स्थिरं भवतः पूर्वं सुन्दरं आसीत्, तस्य भवितुं पर्याप्तम्।

अतः अपि महत्त्वपूर्णं यत्, जोई वोङ्गः वस्तुतः वर्तमानक्षणस्य आनन्दं लभते, वैङ्कूवरनगरे स्वस्य पालतूकुक्कुरेन सह स्वस्य शान्तजीवनं यापयति।

स्वावलम्बी सा बौद्धधर्मं प्रविष्ट्वा सर्वं त्यक्तवती इव अस्मिन् समये ताइवानप्रान्तं प्रत्यागत्य अपि सा पूजां कर्तुं मन्दिराणि गता ।

मनोरञ्जनक्षेत्रे सर्वेषु विषयेषु वाङ्ग ज़ुकियान् इत्यनेन सम्यक् निर्णयः कृतः इति वक्तुं शक्यते ।

गतग्रीष्मकाले एव वाङ्ग ज़ुक्सियन् नानजिङ्ग्-नगरस्य निउशौ-पर्वते अपि प्रादुर्भूतवती तदा सा मुखौटं धारयति स्म, परन्तु तस्याः स्थितिं समीपतः अवलोक्य तस्याः स्थितिः अतीव उत्तमः इति ज्ञातम्

किन्तु तस्याः आधारः अत्रैव अस्ति यदि सा इच्छानुसारं तत्र स्थगयति चेदपि सा साधारणेभ्यः शौकियाभ्यः बहु भिन्ना अस्ति ।

वाङ्ग ज़ुक्सियनः १७७से.मी.उच्चः अस्ति, उत्कृष्टरूपं च अस्ति, अतः सा आकस्मिकरूपेण परिधानं करोति चेदपि सा अद्यापि अतीव सुन्दरी अस्ति ।

वस्तुतः सा वयसि यशः भाग्यं वा न अन्वेषयति, केवलं स्थिरं आन्तरिकं जगत् अन्वेषयति।

मम सच्चिदानन्दस्य, वर्तमानक्षणस्य शान्ततया आनन्दं प्राप्तुं पर्याप्तम् ।

अहं मुक्तवान्, निश्चिन्तः च अभवम्, मनोरञ्जन-उद्योगे वाङ्ग ज़ुक्सियन-सदृशः अन्यः कोऽपि तारा-कलाकारः नास्ति ।

अतः सा किमपि विकल्पं करोतु, केवलं तस्याः सम्मानं कुरुत, अवगच्छतु, आशीर्वादं ददातु च।