समाचारं

१८ सितम्बर् दिनाङ्कस्य घटनायाः विषये कः पूर्वमेव चेतावनीम् अददात् ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर घटना स्मारक

अद्य ९३ वर्षपूर्वं जापानदेशेन १८ सितम्बर्-दिनाङ्कस्य घटनायाः आरम्भः कृतः, चीनस्य पूर्वप्रान्तत्रयं च कब्जाकृतम्, येन जापानविरोधियुद्धस्य आरम्भः अभवत् घटनायाः बहुपूर्वं सीसीपी-सङ्घस्य गुप्तमोर्चा जापानीसैन्यस्य कार्याणि निकटतया निरीक्षितुं गुप्तचरबलं नियोजितवान्, १८ सितम्बर्-दिनाङ्कस्य घटनायाः पूर्वचेतावनी च दत्तवान् गुप्तचर्याधारितं चीनस्य साम्यवादीदलः जापानीयानां आक्रमणप्रवृत्तिं सम्यक् गृहीत्वा जापानविरुद्धं सशस्त्रप्रतिरोधस्य ध्वजं उत्थापयितुं अग्रणीः अभवत्

लाल-एजेण्ट्-जनाः जापान-विरुद्धं युद्धक्षेत्रं उद्घाटयन्ति

चीनदेशे जापानदेशस्य आक्रमणस्य योजना चिरकालात् कृता अस्ति । रूस-जापानयुद्धस्य अनन्तरं जापानदेशेन पूर्वोत्तरचीनस्य दक्षिणप्रदेशं बलात् स्वस्य प्रभावक्षेत्रत्वेन निर्दिष्टं कृत्वा पूर्वोत्तरस्य व्यापकं राजनैतिकसैन्यनियन्त्रणं आर्थिकलुण्ठनं च कृतम् जापानी-आक्रामकतायाः सम्मुखे बेइयाङ्ग-सर्वकारः, राष्ट्रवादी-सर्वकारः च असहायः भूत्वा जापानं पदे पदे अग्रे गन्तुं अनुमतिं दत्तवन्तः । तस्य प्रतिक्रियारूपेण चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या गुप्तमोर्चाय निर्देशः दत्तः यत् ते स्थानीयगुप्तचरकार्यं, जापानविरुद्धं भूमिगतसङ्घर्षं च सुदृढं कर्तुं पूर्वोत्तरदिशि महत्त्वपूर्णसैनिकाः प्रेषयन्तु

पूर्वोत्तरसेनाव्याख्यानभवनस्य पूर्वस्थलम्

१९२८ तमे वर्षे अन्ते दलस्य केन्द्रीयसमितेः केन्द्रीयगुप्तचरसुरक्षाविभागेन, केन्द्रीयविशेषशाखायाः, पूर्वोत्तरचीने जापानविरुद्धं गुप्तचरसुरक्षाकार्यं विकसितुं शङ्घाईतः शेन्याङ्गनगरं कै बोक्सियाङ्ग् (शाओ फुमिन्) प्रेषितम् १९२९ तमे वर्षे पूर्वोत्तरचीनदेशम् आगमनानन्तरं कै बोक्सियाङ्ग् इत्यस्य नेतृत्वं कृत्वा शेन्याङ्गस्य उच्चपदेषु विस्तृतसामाजिकसम्बन्धानां कारणेन झाओ वेइगाङ्ग इत्यादीनां नेतृत्वं कृत्वा जापानीसेनायाः आक्रामकक्रियाकलापानाम् विरुद्धं गुप्तचरसङ्ग्रहणं प्रति केन्द्रितम् आसीत् तथा गुप्तसेवासंस्थाः। १९३० तमे वर्षे कै बोक्सियाङ्गः स्वस्य चिकित्साकौशलस्य लाभं गृहीत्वा गुप्तकार्यकवरं शौशान्-अस्पतालस्य स्थापनां कृतवान्, वैद्यत्वेन पूर्वोत्तरस्य उच्चवर्गीयसैन्यराजनैतिकव्यक्तिभिः सह विस्तृतं मित्रतां कृतवान्, अनेकेषां नूतनानां परिस्थितीनां विषये च ज्ञातवान्

जापानीसैन्यजागृतिं कर्तुं "झोङ्गटोङ्ग्" इत्यस्य बुद्धिमान् उपयोगः

१९३० तमे वर्षे कुओमिन्ताङ्गस्य विभिन्नगुटानां युद्धप्रमुखाः सत्तायाः कृते युद्धे प्रवृत्ताः पूर्वोत्तरसेना मूल्यं प्रतीक्षमाणा आसीत्, स्थानान्तरणस्य अवसरान् च प्रतीक्षमाणा आसीत्, येन चियाङ्ग काई-शेक् "अतिअस्वस्थः" अभवत् चियाङ्गः कुओमिन्ताङ्ग-पक्षस्य अन्वेषण-अनुभागस्य प्रमुखं (केन्द्रीय-एकीकरण-समितेः पूर्ववर्ती) जू एन्जेङ्ग् इत्यनेन पूर्वोत्तर-सेनायाः गुप्त-अनुसन्धानं कर्तुं आदेशं दत्तवान् केन्द्रीयविशेषशाखायाः) एतत् कार्यं कर्तुं । चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः एतस्याः घटनायाः विषये ज्ञात्वा अस्य अवसरस्य लाभं ग्रहीतुं निर्णयः कृतः, ततः केन्द्रीयविशेषगुप्तचरविभागस्य प्रमुखं चेन् गेङ्गं किआन् झुआङ्गफेइ, हू डी च इत्यनेन सह ईशानदिशि प्रेषितम् , ते कुओमिन्ताङ्ग-पक्ष-अनुसन्धान-विभागाय पूर्वोत्तर-सेनायाः स्थितिं अन्वेषयन्ति स्म, परन्तु वस्तुतः ते चीन-देशे जापानीयानां आक्रमणस्य अन्वेषणं कुर्वन्ति स्म षड्यंत्रस्य पूर्ण-अनुसन्धानं प्रारब्धम्

तदा केन्द्रीयविशेषशाखागुप्तचरविभागस्य प्रमुखः चेन् गेङ्गः

तस्मिन् समये शेन्याङ्ग-नगरे जापानदेशेन विशालसेना, पुलिस, जेण्डर्मेरी, गुप्तचरव्यवस्था च स्थापिता, गुप्तगुप्तचराः च प्रसारिताः । विशेषतः जापानीयानां आवासीयक्षेत्रस्य समीपे स्थिते रेलस्थानकक्षेत्रे सुरक्षा अपि कठिनतरं भवति, विदेशिनां अनुसरणं, प्रश्नोत्तरं च अत्यन्तं विस्तृतं भवति स्थानीयस्य भूमिगतपक्षस्य साहाय्येन, आच्छादनेन च चेन् गेङ्गः पूर्वोत्तरक्षेत्रे जापानीसैन्यमुख्यालयस्य अन्वेषणं प्रारब्धवान् । कुओमिन्ताङ्ग-गुप्तसेवायाः प्रमाणपत्राणि आच्छादनरूपेण उपयुज्य ते न केवलं पूर्वोत्तर-उत्तर-चीनयोः विषये महत्त्वपूर्ण-गोपनीय-सूचनाः महतीं मात्रां प्राप्तवन्तः, अपितु ईशान्य-देशे जापानी-सैनिकानाम् गतिशीलतायां विस्तरेण निपुणतां प्राप्तवन्तः, येन दलस्य कार्याणि सफलतया सम्पन्नानि केन्द्रीय समिति।

"जापानीजनाः कार्यवाही कर्तुं गच्छन्ति" इति अलार्मं ध्वनयन्तु।

१९३१ तमे वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्कस्य घटनायाः पूर्वसंध्यायां अस्माकं भूमिगतदलेन शेन्याङ्ग-नान्मैन्-रेलस्थानके टोही-कार्यं कृत्वा ज्ञातं यत् जापानी-जनाः आक्रामकरूपेण गोदामानां विस्तारं कृतवन्तः, स्टेशनस्य परितः बहवः अस्थायी-सैन्य-तम्बूः निर्मितवन्तः, बहूनां बङ्कर्-निर्माणं कृतवन्तः, काष्ठस्य उपयोगं कृतवन्तः boards instead of barbed wire to cover the training site, and listened to जापानीसेना बृहत्प्रमाणेन अभ्यासं करोति इति अन्तः वार्ता आसीत् जापानीसेनायाः गतिशीलतायाः अधिकं सत्यापनार्थं ते टोही-कार्यं कर्तुं जिलिन्-नगरस्य सिपिङ्ग्-नगरं गत्वा तथैव घटनाः आविष्कृतवन्तः शत्रुणाम् अन्तः प्राप्ता गुप्तचर्या अपि ज्ञायते यत् जापानदेशः प्रमुखं सैन्यकार्यक्रमं योजनां कुर्वन् अस्ति । भूमिगतपक्षः तत्क्षणमेव स्वस्य वरिष्ठानां समक्षं निवेदितवान् यत् "जापानीजनाः कार्यवाही कर्तुं गच्छन्ति!" प्रासंगिकनीतिसज्जता तथा युद्धसज्जता समये एव। अस्माकं भूमिगतपक्षः अपि तत्कालीनस्य लिओनिङ्ग-प्रान्तीयसर्वकारस्य अध्यक्षाय जाङ्ग शियी इत्यस्मै विभिन्नमार्गेण स्थितिं सूचयति स्म । परन्तु चियाङ्ग काई-शेक् आन्तरिकयुद्धप्रमुखस्य युद्धे, लालसेनायाः "वेरणं दमनं च" इति व्यस्तः आसीत्, सः जापानं प्रति सम्झौतानीतिं स्वीकृतवान्, पूर्वोत्तरस्य अधिकारिणः "प्रतिरोधं न कुर्वन्तु" इति आग्रहं कृतवान्, जापानी-षड्यंत्रस्य सफलतां च पश्यति स्म

१८ सितम्बरदिनाङ्कस्य घटनायाः प्रकोपस्य अनन्तरं चीनस्य साम्यवादीदलेन तत्क्षणमेव देशभक्तसैनिकानाम्, नागरिकानां च आह्वानं कृत्वा नेतृत्वं कृत्वा जापानीयानां आक्रमणकारिणां विरुद्धं दृढसङ्घर्षः आरब्धः, एकतः पूर्वोत्तरे जापानविरोधी सशस्त्रसेनाः स्थापिताः, वहन्ति च out local resistance wars on the other hand, it established wide underground party organizations in गुप्तयुद्धक्षेत्रेषु, ते जापानविरुद्धस्य पूर्वोत्तरस्य प्रतिरोधस्य मेरुदण्डः अभवन्