समाचारं

रात्रौ वैश्विकवार्ताः भवद्भिः बुधवासरे ज्ञातव्याः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रात्रौ वैश्विकवार्ताः भवद्भिः बुधवासरे ज्ञातव्याः] 1. ब्लैकरॉक्, माइक्रोसॉफ्ट च कृत्रिमबुद्धिनिवेशार्थं ३० अरब अमेरिकीडॉलर् संग्रहीतुं योजनां कुर्वन्ति, एनविडिया च समर्थनं प्रदास्यति। 2. त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः मिश्रित-लाभैः सह बन्दाः अभवन्, एस एण्ड पी 500-इत्यस्य 0.03% वृद्धिः, तथा च सत्रस्य कालखण्डे द डाउ-इत्यस्य 0.04% न्यूनता अभवत् . 3. लेबनानदेशस्य राजधानी बेरूतनगरे, दक्षिणपूर्वोत्तरपूर्वोत्तरलेबनानदेशे च अनेकस्थानेषु १७ दिनाङ्के लघुरेडियोसञ्चारसाधनविस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य हताहतानां विषये नवीनतमेन अद्यतनेन उक्तं यत् एतस्मिन् घटनायां ९ जनानां मृत्योः, प्रायः २७५० जनानां घातितानां च पुष्टिः अभवत्। 4. बिटकॉइन मंगलवासरे 6.4% वर्धमानं $61,337 यावत् अभवत्, यत् अगस्तमासस्य 8 दिनाङ्कात् परं तस्य बृहत्तमः अन्तर्दिवसस्य लाभः अस्ति।फेडरल रिजर्व् द्वारा व्याजदरे कटौतीयाः सम्भावना सट्टा-सम्पत्त्याः माङ्गं वर्धयिष्यति इति अपेक्षा अस्ति। 5. jpmorgan chase apple इत्यस्य क्रेडिट् कार्ड् व्यवसायस्य विकासाय goldman sachs इत्यस्मात् कार्यभारं ग्रहीतुं apple इत्यनेन सह वार्तालापं कुर्वन् अस्ति। 6. "नव बाण्ड् किङ्ग्" गुण्डलाच् भविष्यवाणीं करोति यत् फेडरल् रिजर्व् बुधवासरे बेन्चमार्कव्याजदरं 50 आधारबिन्दुभिः न्यूनीकर्तुं शक्नोति तथा च वर्षस्य समाप्तेः पूर्वं कुलम् 125 आधारबिन्दुभिः न्यूनीकर्तुं शक्नोति। 7. मस्कस्य स्वामित्वं विद्यमानं मस्तिष्क-कम्प्यूटर-कम्पनी neuralink इति उक्तवती यत् "blindsight" परियोजनायाः कृते u.s. 8. सामरिकभण्डारं पुनः पूरयितुं अमेरिकादेशः ६० लक्षं बैरल् यावत् तैलं क्रेतुं प्रयतते। 9. संघीयविमानप्रशासनेन स्पेसएक्स् इत्यत्र प्रायः ६३०,००० अमेरिकीडॉलर्-रूप्यकाणां नागरिकदण्डः स्थापयितुं प्रस्तावः कृतः । 10. डब्ल्यूटीआई कच्चे तेलस्य वायदायाः निपटानमूल्यं 1.57% वर्धमानं 71.19 अमेरिकीडॉलर्/बैरलं यावत् अभवत्; 11. comex सुवर्णस्य वायदा 0.47% न्यूनीभूतः अभवत्, प्रति औंसः 2,596.80 अमेरिकी डॉलरः अभवत्; 12. फेडरल् रिजर्वस्य रात्रौ विपर्ययपुनर्क्रयणसम्झौतेः (rrp) आकारः 256.337 अरब अमेरिकीडॉलर् अस्ति ।
प्रतिवेदन/प्रतिक्रिया