समाचारं

digital intelligence morning ginseng—चीनदेशेन पुनः उपयोगयोग्यरॉकेट्-विषये नूतनं सफलतां प्राप्तम्;

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨गुरुवार, 12 सितम्बर, 2024丨

no.1 भारतं विश्वस्य द्वितीयं बृहत्तमं 5g मोबाईल-फोन-विपण्यं भवति

११ सितम्बर् दिनाङ्के काउण्टरपॉइण्ट् इत्यस्य नवीनतमसंशोधनपरिणामेषु ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकं ५जी मोबाईलफोनस्य प्रेषणं वर्षे वर्षे २०% वर्धते भारतं प्रथमवारं अमेरिकादेशं अतिक्रम्य विश्वस्य द्वितीयं बृहत्तमं 5g मोबाईलफोनविपण्यं जातम्। वरिष्ठविश्लेषकः प्रचिरसिंहः अवदत् यत् - "वर्षस्य प्रथमार्धे भारतं अमेरिकादेशं अतिक्रम्य द्वितीयं बृहत्तमं 5g मोबाईलफोनबाजारं जातम्। बजट् खण्डे शाओमी, विवो, सैमसंग इत्यादीनां ब्राण्ड्-संस्थानां सशक्तं प्रेषणं मुख्यकारणानि सन्ति।" for this trend.others उदयमानबाजाराः अपि 5g-फोनेषु उच्चवृद्धिं पश्यन्ति, उदयमान-विपण्येषु उपभोक्तारः 5g-फोनान् स्वयन्त्राणां कृते उन्नयनरूपेण पश्यन्ति, न्यूनमूल्यकक्षेषु अपि।

टिप्पणियाँ : १.निम्नस्तरीयस्य 5g मोबाईलफोनस्य लोकप्रियता वैश्विकस्य 5g मोबाईलफोनविपण्यस्य विकासं चालयितुं प्रमुखकारकेषु अन्यतमम् अस्ति । यथा यथा 5g प्रौद्योगिक्याः व्ययः न्यूनः भवति तथा च अधिकानि न्यूनमूल्यानि 5g मोबाईलफोनानि प्रक्षेप्यन्ते तथा तथा 5g मोबाईलफोनानां विपण्यभागः निरन्तरं वर्धते इति अपेक्षा अस्ति।

no.2 पुनः उपयोगयोग्य रॉकेट् मध्ये नवीनं सफलता! झुके-३ दशकिलोमीटर् यावत् ऊर्ध्वाधर-उड्डयनं, अवरोहणं च प्राप्नोति

११ सितम्बर् दिनाङ्के १२:०० वादने ब्लू एरो एरोस्पेस् टेक्नोलॉजी कम्पनी लि.सुजाकु सं.3vtvl-1 पुनः उपयोगयोग्यः ऊर्ध्वाधर-उड्डयन-अवरोहण-पुनर्प्राप्ति-परीक्षण-बाणः मम देशः।

टिप्पणियाँ : १.उद्योगस्य मूल्याङ्कनस्य मतं यत् एषा प्रगतिः चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगे पुनः उपयोगयोग्य-प्रक्षेपण-वाहन-प्रौद्योगिक्यां प्रमुखं सफलतां चिह्नयति, तथा च भविष्ये बृहत्-क्षमता, न्यून-लाभ-, उच्च-आवृत्ति-पुनः-उपयोग्य-अन्तरिक्ष-प्रक्षेपणस्य साकारीकरणस्य दिशि अत्यन्तं महत्त्वपूर्णं कदमम् अस्ति

no.3 शेन्झेन् जनचिकित्सालये निदेशकः एआइ विषये वदति : सर्वाधिकं महत्त्वपूर्णः विषयः आँकडा सुरक्षा अस्ति

अद्यैव शेन्झेन् पीपुल्स हॉस्पिटलस्य अध्यक्षः गेङ्ग किङ्ग्शान् २०२४ तमे वर्षे टेन्सेण्ट् ग्लोबल डिजिटल इकोसिस्टम् सम्मेलनस्य डिजिटल स्मार्ट मेडिकल सत्रे अतिथिरूपेण चिकित्साक्षेत्रे कृत्रिमबुद्धेः (ai) अनुप्रयोगस्य विषये स्वविचारं साझां कृतवान् गेङ्ग किङ्ग्शान् इत्यस्य मतेन एआइ-चिकित्सायाः आँकडासुरक्षाविषयः तात्कालिकः अस्ति, सर्वथा, अस्मिन् रोगीनां गोपनीयतायाः रक्षणं सम्मिलितम् अस्ति । इदानीं यदा शेन्झेन् जनचिकित्सालये अन्यैः कम्पनीभिः सह सहकार्यस्य विषये चर्चा भवति तदा प्रथमं ते चर्चां कर्तुं उपविशन्ति, न तु गुणवत्ता, तेषां गोपनीयतासम्झौतेषु अपि हस्ताक्षरस्य आवश्यकता वर्तते। "(किन्तु) एतादृशं चेदपि मम कृते डीनत्वेन निश्चिन्तः भवितुं कठिनम् अस्ति।"

टिप्पणियाँ : १.चिकित्साक्षेत्रे एआइ-प्रौद्योगिक्याः विकासस्य रोगीनां गोपनीयतासंरक्षणस्य च सन्तुलनं जटिलः महत्त्वपूर्णः च विषयः अस्ति । अस्माभिः न्यूनतमदत्तांशसङ्ग्रहस्य सिद्धान्तस्य अनुसरणं करणीयम्, विशिष्टचिकित्साप्रयोजनानां प्राप्त्यर्थं आवश्यकं न्यूनतमं दत्तांशमात्रं संग्रहणीयम्, अनावश्यकव्यक्तिगतसूचनासङ्ग्रहणं परिहरितव्यं, दत्तांशस्य लीकेजस्य जोखिमं न्यूनीकर्तव्यम् तदतिरिक्तं रोगिणां पहिचानस्य रक्षणार्थं आँकडानां संसाधनं विश्लेषणं च कुर्वन् आँकडा-अनामीकरण-अथवा-परिचय-प्रौद्योगिक्याः उपयोगः करणीयः ।

no.4 विपण्यचुनौत्यस्य निवारणाय मानवसंसाधनविनियोगस्य निरन्तरं अनुकूलनस्य घोषणां करोति डेल्

सद्यः,डेल्प्रौद्योगिकीकम्पनीभिः चालूवित्तवर्षे, यत् २०२५ तमस्य वर्षस्य फरवरीमासे समाप्तं भवति, तस्मिन् शिरःगणनायाः न्यूनीकरणं निरन्तरं कर्तुं योजनां घोषितवन्तः, यतः व्यक्तिगतसङ्गणकानां (pcs) माङ्गं पुनः उत्थापनं कर्तुं असफलं भवति तथा च कृत्रिमबुद्धेः (ai) कृते अनुकूलितसर्वरस्य विक्रयः अन्येषां उत्पादानाम् अपेक्षया न्यूनलाभप्रदः भवति व्ययस्य नियन्त्रणार्थम् ।

टिप्पणियाँ : १.वर्षद्वयस्य मन्दतायाः अनन्तरं डेल्-कम्पन्योः पीसी-विक्रयः यथा अपेक्षितं तथा न पुनः प्राप्तः तुलने तस्य प्रतियोगिनां लाभाः अधिकाधिकं स्पष्टाः भवन्ति इति दृश्यते । यदा डेल् एआइ-कार्यस्य कृते उच्च-प्रदर्शन-सर्वर्-मध्ये स्वव्यापारस्य विस्तारं कर्तुं केन्द्रीक्रियते, तदा तेषु सर्वरेषु महत्-सङ्गणक-चिप्स-आवश्यकता वर्तते, येन लाभ-मार्जिनः न्यूनः भवितुम् अर्हति फलतः लाभप्रदतां निर्वाहयितुम् डेल् इत्यस्य व्ययस्य नियन्त्रणस्य आवश्यकता वर्तते ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया