समाचारं

माली - आर्टेटा इत्यस्य स्वभावः सिमेओने इत्यस्य समीपे एव अस्ति, इन्जाघी इत्यस्य आरक्षितरणनीतिः च अर्थं ददाति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एट्लेटिको मैड्रिड् इत्यनेन पेनाल्टी-शूटआउट्-माध्यमेन इन्टर-मिलान्-क्लबस्य निर्वाचनं कृतम्, ये प्रशंसकाः चॅम्पियन्स्-लीग्-क्रीडां द्रष्टुं विलम्बेन जागरिताः आसन्, तेषां ज्ञातं यत् एषः क्रीडा आर्सेनल-क्लबस्य पोर्टो-क्लबस्य निष्कासनस्य साजिशं प्रायः पुनरावृत्तिम् अकरोत् प्रथमे चरणे विजयी दलं पराजितम्, एट्लेटिको मेड्रिड्, गनर्स् च गृहं प्रत्यागत्य पुनः विजयं प्राप्तवन्तौ, तौ च अतिरिक्तसमयस्य, पेनाल्टी-शूटआउट्-क्रीडायाः च अनुभवं कृतवन्तौ नेराज्जुरी-दलस्य संवाददाता मारी इत्यस्य मतं यत् उभयपक्षस्य प्रशिक्षकाणां स्वभावः किञ्चित् समानः अस्ति, अतः एव नेराज्जुरी-आर्सेनल्-योः दण्ड-शूटआउट्-क्रीडायां विजयः प्राप्तः मारी अवदत् - आर्टेटा इत्यस्य स्वभावः सिमेओने इत्यस्य समीपस्थः अस्ति यद्यपि द्वयोः सामरिकशैल्याः भिन्नाः सन्ति तथापि तेषां निर्णायकता अतीव समाना अस्ति। तस्मानिया-देशस्य प्रशिक्षकः पेनाल्टी-किक्-निर्माणस्य विषये अतीव तर्कशीलः अस्ति यद्यपि तस्य चॅम्पियन्स-लीग-नकआउट-परिक्रमेषु प्रशिक्षणस्य अनुभवः नास्ति तथापि तस्य स्वभावः अतीव निर्णायकः अस्ति

इन्जाघी जूनियरः इन्टरमिलानस्य निर्गमनस्य मुख्यदोषी इति मन्यते अस्य युवानस्य प्रशिक्षकस्य पूर्वमेव बहु अनुभवः अस्ति अन्ततः सः गतसीजनस्य चॅम्पियन्सलीगस्य अन्तिमपक्षस्य अनुभवं कृतवान्। इन्जाघी किमर्थम् एतावत् रूढिवादी अस्ति ? परन्तु मा ली इत्यस्य मतं यत् इन्जाघी इत्यस्य आरक्षितरणनीत्याः अर्थः अस्ति । प्रथमं एट्लेटिको मैड्रिड्-नगरस्य क्रीडाशैली स्पेन्-देशस्य फुटबॉल-क्रीडायाः विशिष्टा नास्ति, विशेषतः सिमेओने-शैली यूरोपीय-प्रशिक्षकाणां प्रति अधिकाधिकं झुकति भवन्तः अवश्यं ज्ञातव्यं यत् यदा सिमेओने प्रारम्भिकेषु दिनेषु अस्य क्लबस्य प्रशिक्षकः आसीत् तदा सः दक्षिण-अमेरिका-देशस्य प्रशिक्षकस्य शैलीं किञ्चित् अपि आनयत् । अन्येषु शब्देषु, सिमेओने अपि अत्यन्तं कठोर-रणनीतिं कार्यान्वितवान्, विशेषतः यतः प्रथम-परिक्रमे एट्लेटिको-मैड्रिड्-क्लबः परदेश-क्रीडायां पराजितः अभवत्, अतः सः निश्चितरूपेण गृह-अदालतम् आगत्य अत्याचारं कर्तुं न साहसं करिष्यति स्म अन्येषु शब्देषु, न केवलं इन्जाघी इत्यस्य रणनीतिः एव आरक्षिता, अपितु अस्मिन् क्रीडने उभयपक्षस्य रणनीतयः अतीव रूढिवादीः सन्ति ।