समाचारं

इन्जागी जूनियरः - नूतनं चॅम्पियन्स् लीग् प्रारूपं अतीव रोचकं भवति तथा च पेप् गार्डियोला सर्वोत्तमः प्रशिक्षकः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १८ दिनाङ्कः : इण्टर मिलान-क्लबस्य चॅम्पियन्स्-लीग्-क्रीडायाः प्रथमे क्रीडायां म्यान्चेस्टर-नगरस्य सामना भविष्यति ।

दलस्य कृते काः आवश्यकताः सन्ति ?

इन्जाघी जूनियरः "मम म्यान्चेस्टर-नगरस्य परिचयस्य आवश्यकता नास्ति, वयं एकस्य दलस्य सम्मुखीभवन्ति यत् सुसंगठितं सशक्तं च अस्ति। अस्माभिः अस्य क्रीडायाः कृते उत्तमरीत्या सज्जता कृता, अस्माकं धावनस्य आवश्यकता अस्ति, सकारात्मकतायाः आवश्यकता अस्ति "त्यागं कर्तुं इच्छुकतायाः आवश्यकता अस्ति क उत्तमं क्रीडां क्रीडितुं बहु वस्तूनि।"

किं भवतः कार्यप्रदर्शनस्य स्तरं निर्वाहयितुम् किमपि तत्क्षणमेव सम्यक् कर्तव्यम् अस्ति?

इन्जाघी जूनियरः - "अवश्यं, मोन्जा-नगरे आरम्भं अन्तिमं च क्रीडां पश्चात् पश्यन् वयं पर्याप्तं लयेन न क्रीडितवन्तः। परन्तु वयं केवलं राष्ट्रियदलस्य मैच-दिनात् पुनः आगताः, क्रीडायाः मार्गः च बहु भिन्नः अस्ति - मम बहु क्रीडकाः यूरोपे सन्ति, लौटारो, तारेमी इत्यादयः क्रीडकाः सम्पूर्णे विश्वे सन्ति वयं तालरहितं क्रीडां क्रीडितवन्तः श्वः च अस्माकं भिन्नतीव्रता आवश्यकी यतः वयं जानीमः यत् यूरोपीयकार्यक्रमे तदेव आवश्यकम् सिटी, लिवरपूल्, रियल मेड्रिड्, आर्सेनलः च सर्वाधिकं बलिष्ठाः दलाः सन्ति तथा च वयं म्यान्चेस्टर सिटी इत्यस्य आकर्षणं कृतवन्तः परन्तु वयं प्रसन्नाः स्मः यतोहि वयं उत्तमं क्रीडां कर्तुं प्रयतेम।”