समाचारं

अङ्कीयव्यापारविकासमञ्चः आयोजितः, "चीनीविदेशीयउद्यमानां कृते एकस्थानसेवामञ्चः" च स्थापितः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के चीनसेवाव्यापारमेलायां विशेषमञ्चेषु अन्यतमः २०२४ तमस्य वर्षस्य डिजिटलव्यापारविकासमञ्चः बीजिंगनगरस्य राष्ट्रियसम्मेलनकेन्द्रे आयोजितः "विदेशं गन्तुं" केन्द्रीकृत्य, मञ्चः डिजिटलव्यापारे आधारितः अस्ति, तस्य उद्देश्यं संयुक्तरूपेण डिजिटल-आर्थिक-पारिस्थितिकीतन्त्रस्य निर्माणं, वैश्विक-संसाधनं, प्रौद्योगिकी, बुद्धिः च एकीकृत्य, अन्तर्राष्ट्रीय-सहकार्यं प्रवर्धयितुं, वैश्विक-बाजारे एकीकृत्य च अस्ति

चीनदेशस्य विशालः विपण्य आकारः, उत्तमः औद्योगिकः आधारः, समृद्धाः अनुप्रयोगपरिदृश्याः च सन्ति, ये चीनीय उद्यमानाम् अङ्कीयव्यापारक्षेत्रे विकासाय उत्तमाः परिस्थितयः प्रददति जापान-जर्मनी-देशयोः संस्थागतप्रतिनिधिभिः चीनीय-उद्यमिनैः च प्रत्येकस्य देशस्य डिजिटल-विकासस्य गहनपरिचयः दत्तः, वैश्विक-आर्थिक-विकासस्य नूतन-इञ्जिनस्य डिजिटल-व्यापारस्य च संयुक्तरूपेण चर्चा कृता

अन्तर्राष्ट्रीयनीलसागरे नौकायानं कर्तुं उद्यमानाम् नेतृत्वं कर्तुं मञ्चे अन्तर्राष्ट्रीयनिवेशस्य प्रवर्धनपरिषदः उद्यमविदेशपरामर्शसेवाकार्यसमितिः औपचारिकरूपेण स्थापिता आसीत् यत् चीनस्य विदेशेषु सेवां कर्तुं एकस्थानीयसेवामञ्चस्य निर्माणार्थं प्रतिबद्धा भविष्यति उद्यमाः तथा च उद्यमानाम् समीचीनानि व्यावसायिकपरामर्शसेवाः सर्वतोमुखीरूपेण प्रदातुं , चीनीय उद्यमानाम् कृते "विदेशं गन्तुं" उत्तमः मार्गदर्शकः अनुरक्षणं च भवतु, चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं।

मञ्चः उद्यमानाम् कृते व्यावसायिकावकाशान् साझां कर्तुं संयुक्तरूपेण विकासं प्रवर्धयितुं च डॉकिंग् मञ्चं निर्माति। घटनास्थले हैडियन इन्टरप्राइज गुओशु टेक्नोलॉजी इत्यनेन विश्वस्य प्रमुखेन होलोग्राफिक टेक्नोलॉजी कम्पनी नेदरलैण्ड्स् इत्यस्य होलोकनेक्ट्स् इत्यनेन सह प्रौद्योगिकीसहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतम्, यस्य अनुबन्धराशिः ३० मिलियन यूरोपर्यन्तं भवति इदं ज्ञातं यत् holoconnects’ प्रौद्योगिकी उपयोक्तुः होलोग्राफिकप्रतिमं वास्तविकसमये केबिनमध्ये पुनः प्रदर्शयितुं शक्नोति एतस्य तकनीकीसमाधानस्य उपयोगेन जनाः व्यक्तिगतरूपेण दृश्यं न गत्वा दूरस्थव्याख्यानानि, चिकित्सासेवाः, विज्ञानशिक्षा इत्यादीनि प्राप्तुं शक्नुवन्ति। सम्झौतेः अनुसारं होलोकनेक्ट्स् होलोग्राफिक केबिन् उत्पादानाम् ब्राण्ड्-माडलयोः पूर्ण-श्रेणीं निर्मातुं गुओशु-प्रौद्योगिक्याः उपयोगं स्वस्य महत्त्वपूर्णवैश्विक-निर्माणकेन्द्ररूपेण करिष्यति एतत् हस्ताक्षरं चीनदेशे विश्वस्य प्रमुखस्य होलोग्राफिकप्रौद्योगिक्याः विपण्यप्रयोगं प्रवर्धयिष्यति तथा च चीनस्य उच्चस्तरीयनिर्माणद्वारा वैश्विकविपण्यं प्रति निर्यातयिष्यति।

"चीनदेशः अधिकाधिकं मुक्तः भवति, चीनदेशः च वैश्विकसेवाव्यापारसहकार्यं सक्रियरूपेण प्रवर्धयति, येन विश्वे नूतनाः अवसराः आनयन्ति। वयं चीनीयविपण्ये विश्वासेन परिपूर्णाः स्मः। होलोकनेक्ट्स् इत्यस्य मुख्यकार्यकारी आन्द्रे स्मिथः मञ्चे होलोग्राफिकप्रौद्योगिक्याः विषये उक्तवान् प्रयुक्तं वाक् । सः अवदत् यत् गुओशु प्रौद्योगिक्याः सहकार्यं तेषां कृते एकः अवसरः अस्ति तथा च सः तदर्थं अपेक्षाभिः परिपूर्णः अस्ति तथा च सः आशास्ति यत् द्वयोः पक्षयोः सहकार्यं चीनीय-डच्-कम्पनीनां मध्ये सहकार्यस्य आदर्शः भवितुम् अर्हति तथा च यूरोपीय-देशे अधिकाधिक-नवीन-कम्पनीनां मार्गदर्शनं कर्तुं शक्नोति देशाः चीनीयकम्पनयः च विकसितुं परस्परं लाभं प्राप्तुं विजय-विजय-परिणामं च प्राप्तुं सहकार्यं कुर्वन्तु।

मञ्चेन "सेवाव्यापारे २०२४ हैडियन-मुख्य-उद्यमानां" तथा "२०२४-हैडियन-डिजिटल-व्यापार-विशिष्ट-प्रकरणानाम्" अनुशंस-सूचीं अपि प्रकाशिता, येन डिजिटल-व्यापार-क्षेत्रे उद्यमानाम् अभिनव-उपार्जनानां सफल-अनुभवानाम् अन्वेषणं, प्रदर्शनं च भवति, एतेषां उद्यमानाम् सहायतां च कर्तुं शक्यते विदेशेषु बाजारेषु उत्तमविस्तारं कर्तुं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं च।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य यिंग

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया