समाचारं

१९ सेप्टेम्बर् दिनाङ्के न्यायालयेन कम्पनीयाः पुनर्गठन-आवेदनं स्वीकुर्वितुं निर्णयः कृतः ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के एसटी रेड सन इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बर् मासस्य १३ दिनाङ्के कम्पनी जियांग्सू प्रान्तस्य नानजिङ्ग् मध्यवर्ती जनन्यायालयात् (२०२४) सु ०१ पो क्रमाङ्कः २० "नागरिकनिर्णयः" प्राप्तवती, यत् आवेदकं नानजिंग ताइयुआन् स्वीकुर्वितुं निर्णयं दत्तवान् कम्पनीयाः पुनर्गठनार्थं केमिकल कम्पनी लिमिटेड् इत्यस्य आवेदनम्।

एसटी रेड सन इत्यनेन उक्तं यत् पुनर्गठनप्रक्रियायाः कालखण्डे कम्पनी नानजिंग-मध्यमन्यायालयेन प्रशासकेन च सहकार्यं करिष्यति यत् कानूनानुसारं प्रासंगिकं पुनर्गठनकार्यं कर्तुं शक्नोति, कम्पनीयां सर्वेषां पक्षानाम् अधिकारानां हितानाञ्च अधिकतमं रक्षणं करिष्यति, तथा पुनर्गठनकार्यं यथाशीघ्रं सम्पन्नं कर्तुं प्रयतन्ते। यदि कम्पनी पुनर्गठनं सफलतया कार्यान्वितं करोति पुनर्गठनयोजनां च सम्पन्नं करोति तर्हि कम्पनीयाः सम्पत्तिदायित्वसंरचनायाः अनुकूलनार्थं अनुकूलं भविष्यति।

कम्पनीयाः स्टॉकः १९ सितम्बर् २०२४ दिनाङ्के सूचीविच्छेदनजोखिमचेतावनीयाः अधीनः भविष्यति, स्टॉकसंक्षेपः "*st hongyang" इति परिवर्तितः भविष्यति, तथा च स्टॉकव्यापारे दैनिकवृद्धिः न्यूनता वा ५% यावत् सीमितः भविष्यति

वर्षद्वयात् पूर्वं पुनर्गठनार्थं आवेदनं कृतवान्

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के आवेदकः नानजिङ्ग् ताइहुआ केमिकल-कम्पनी लिमिटेड् इत्यनेन रेड सन-कम्पनी-लिमिटेड्-इत्यस्य दिवालियापन-पुनर्गठनार्थं न्यायालये आवेदनं कृतवान् यत् नानजिङ्ग्-रेड-सन-कम्पनी-लिमिटेड् स्वस्य बकाया भुक्तिं कर्तुं असमर्था इति आधारेण ऋणानि च स्पष्टः सॉल्वेन्सी-अभावः आसीत् । नानजिंग-मध्यम-जनन्यायालयेन रेड सन-कम्पनी-लिमिटेड्-इत्यस्य पूर्व-पुनर्गठनं आरभ्यत इति निर्णयः कृतः, पुनर्गठनपूर्वकाले च जियांग्सु-शताब्द्याः टोङ्गरेन्-कानून-संस्थायाः प्रशासकत्वेन नियुक्तिः कृता

२०२४ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के पुनर्गठनपूर्वप्रशासकेन न्यायालये पुनर्गठनपूर्वकार्यप्रतिवेदनं प्रस्तुतं कृत्वा रेड सन कम्पनी लिमिटेड् इत्यस्य पुनर्गठनप्रक्रियायां स्थानान्तरणस्य प्रस्तावः कृतः १ अप्रैल दिनाङ्के न्यायालयेन सुनवायी समीक्षा च कृता, यत्र रेड सन कम्पनी लिमिटेड्, कम्पनीयाः श्रमिकसङ्घः, कर्मचारीप्रतिनिधिः, ऋणदातृप्रतिनिधिः, शेयरधारकप्रतिनिधिः च सन्ति, सर्वे रेड सन कम्पनीयाः समर्थनं प्रकटितवन्तः ., लिमिटेड् पुनर्गठनप्रक्रियायां प्रवेशं कर्तुं।

न्यायालयेन ज्ञातं यत् आवेदकस्य ताइहुआ कम्पनी तथा रेड सन कम्पनी लिमिटेड् इत्येतयोः दीर्घकालीनः आपूर्तिसन्धिसम्बन्धः अस्ति इति द्वयोः पक्षयोः निपटानानन्तरं रेड सन कम्पनी लिमिटेड् इत्यस्य ताइहुआ कम्पनी इत्यस्य १३.१५०६ मिलियनरूप्यकाणां भुक्तिः अस्ति इति पुष्टिः अभवत् yuan., ताइहुआ कम्पनीयाः भुगतानार्थं बहुवारं दबावस्य अनन्तरं रेड सन कम्पनी लिमिटेड् संयुक्त-स्टॉक-कम्पनी देयऋणं परिशोधयितुं असफलतां प्राप्तवती ।

रेड सन कम्पनी लिमिटेड एकः संयुक्त-स्टॉक-कम्पनी अस्ति यस्याः मुख्यव्यापारः हरितकीटनाशकानां तथा तेषां अपस्ट्रीम-डाउनस्ट्रीम-मध्यवर्तीनां अनुसन्धानं विकासं च, उत्पादनं च विक्रयणं च अस्ति २०२४ तमे वर्षे मार्चमासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः कुलशेयरपूञ्जी ५८१ मिलियनं भागाः, कुलभागधारकाणां संख्या २३,८७५ च आसीत् ।

अन्तिमेषु वर्षेषु आर्थिककठिनतासु पतन्

विभिन्नैः प्रतिकूलकारकैः प्रभावितः रेड सन कम्पनी लिमिटेड् क्रमेण अन्तिमेषु वर्षेषु आर्थिककठिनतासु पतिता अस्ति । रेड सन कम्पनी लिमिटेड् इत्यस्य प्रासंगिकवित्तीयप्रतिवेदनानि दर्शयन्ति यत् २०२०, २०२१, २०२३ च वर्षेषु कम्पनीयाः हानिः भविष्यति। २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः कुलपुस्तकसंपत्तिः ६.७६७ अरब युआन्, कुलपुस्तकदेयता ६.९१४ अरब युआन्, शुद्धसम्पत्तयः -१४८ मिलियन युआन् च आसीत्

कम्पनीयाः आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं रेड सन कम्पनी लिमिटेड् ७१ मुकदमेषु मध्यस्थताप्रकरणेषु च संलग्नः अस्ति, यतः सः समये ऋणं न परिशोधितवान्, यस्य कुलराशिः ४.९०५ अरब युआन् अस्ति स्वस्य उचितऋणानां पूर्तये असमर्थतायाः कारणात् रेड सन कम्पनी लिमिटेड् इत्यस्य प्रासंगिकाः सम्पत्तिः संरक्षणार्थं जप्ताः भूत्वा निष्पादनस्य अधीनानाम् अनैष्ठिकानां सूचीयां समाविष्टाः

पुनर्गठनपूर्वकाले प्रबन्धकेन मूलतः दावाघोषणायाः पूर्वसमीक्षा, परिसमापनार्थं निवेशकानां नियुक्तिः, पूंजीसत्यापनार्थं, पुनर्गठनपूर्वयोजनायाः परामर्शः, निर्माणं, पूर्वमतदानं च सम्पन्नं कृत्वा पुनर्गठनपूर्वकार्यप्रतिवेदनं निर्मितम् . सार्वजनिकनियुक्तेः अनन्तरं इच्छुकनिवेशकानां पहिचानं कृत्वा पुनर्गठनपूर्वयोजना निर्मितवती । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के पुनर्गठनपूर्वप्रशासकः रेड सन कम्पनी लिमिटेड् च पुनर्गठनपूर्वस्य ऋणदातृसभायाः आयोजनं कृतवन्तः, पुनर्गठनपूर्वयोजनायाः समीक्षां मतदानं च कर्तुं निवेशकसमूहस्य सभायाः आयोजनं कृतवन्तः पुनर्गठनपूर्वयोजना ऋणदातृसमागमस्य निवेशकसमूहसमागमस्य च उच्चानुपातेन अनुमोदिता आसीत् ।

न्यायालयेन उक्तं यत् रेड सन कम्पनी लिमिटेड्, कम्पनीयाः श्रमसङ्घः, कर्मचारीप्रतिनिधिः, ऋणदातृप्रतिनिधिः, भागधारकप्रतिनिधिः अन्ये च पक्षाः सर्वे रेड सन कम्पनी लिमिटेड् इत्यस्य पुनर्गठनप्रक्रियायां प्रवेशार्थं समर्थनं प्रकटितवन्तः। उद्योगस्य हरितरूपान्तरणं, उत्पादनं विक्रयं च, प्रौद्योगिकी तथा प्रौद्योगिकी, ब्राण्डप्रभावः, तथैव पुनर्गठनपूर्वकाले कम्पनीयाः परिचालनस्थितीनां च पुनर्गठनपूर्वसम्बद्धकार्यस्य प्रगतिः च संयोजयित्वा रेड सन कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति पुनर्गठनस्य मूल्यं व्यवहार्यता च।

एसटी रेड सन स्मरणं करोति यत् यद्यपि नानजिंग-मध्यमन्यायालयेन पुनर्गठनं स्वीकुर्वितुं कम्पनीयाः निर्णयः कृतः अस्ति तथापि "चीनगणराज्यस्य उद्यमदिवालियापनकानूनस्य" प्रासंगिकप्रावधानानाम् अनुसारं तथापि कम्पनीद्वारा दिवालिया घोषितस्य जोखिमः अस्ति पुनर्गठनस्य असफलतायाः कारणात् न्यायालयः। यदि कम्पनी दिवालिया घोषिता भवति तर्हि शेन्झेन् स्टॉक एक्सचेंजस्य स्टॉक लिस्टिंग नियमस्य प्रासंगिकप्रावधानानाम् अनुसारं कम्पनीयाः शेयर्स् सूचीकरणात् समाप्तुं जोखिमस्य सामनां करिष्यति।