समाचारं

अस्मिन् मध्यशरदमहोत्सवे, ते "डिजिटलव्यापारस्य प्रकाशः" प्रतीक्षन्ते।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्य-शरद-महोत्सवस्य अवकाशस्य समये २०२४ तमे वर्षे हाङ्गझौ-अन्तर्राष्ट्रीय-वाहन-कार्निवल-मोबाइल-यात्रा-प्रदर्शनम्, नील-सज्जा-गृह-प्रदर्शनी च हाङ्गझौ-सम्मेलन-प्रदर्शन-केन्द्रे पूर्णतया प्रचलति सजीवप्रदर्शनस्य पृष्ठतः एकः जनानां समूहः अस्ति यः विद्युत्प्रदायं सुनिश्चित्य अग्रपङ्क्तौ अटन्ति तथा च विद्युत्प्रदायं सुनिश्चित्य उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं सर्वं कुर्वन्ति।
"पम्पिंग् समाप्तस्य अनन्तरं वयं जलस्तरस्य विषये ध्यानं दास्यामः। यदि सः वर्धते तर्हि तत्क्षणमेव अवरुद्धं कुर्वन्तु।" पावर सप्लाई कम्पनी, तस्य सहकारिणः च 110 केवी हाङ्गझान ट्रांसफार्मरस्य पार्श्वे केबलकूपस्य जलस्तरस्य जाँचं कुर्वन्ति स्म। कूपे जलस्तरः न वर्धितः इति दृष्ट्वा सर्वाम् रात्रौ चिन्तितः लाई हानबिन् निःश्वासं निःश्वसति स्म ।
अस्मिन् वर्षे १३ तमे दिने बेबिगा-तूफानस्य पूर्वचेतावनीं प्राप्य विगतकेषु दिनेषु आन्ध्रप्रदेशस्य तूफाननिवारणार्थं तृतीयस्तरस्य आपत्कालीनसूचना प्राप्तः लाइ हानबिन् तत्क्षणमेव आयोजनस्थलेन सहकार्यं कृत्वा सम्मेलने प्रदर्शने च आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य जलप्रलयनिवारणकार्यं च नियोजितवान् केंद्र। जलपम्पस्य आरम्भः, बाढनियंत्रणवालुकापुटस्य स्तम्भनं... आपत्कालीन-उद्धार-उपायानां श्रृङ्खला तीव्र-व्यवस्थित-रीत्या कृता। "डिजिटलव्यापारमेलायां उल्टागणनायां केवलं १० दिवसाः अवशिष्टाः सन्ति। बेबिगाट्-तूफानस्य आगमनम् अपि अस्माकं कृते एकं आव्हानं वर्तते। सम्प्रति अस्माकं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य जलप्रलयानां च विरुद्धं निवारककार्यं पूर्णतया नियोजितम् अस्ति तथा च वयं सुनिश्चित्य यथाशक्ति प्रयत्नशीलाः स्मः यत् विद्युत् आपूर्तिसुरक्षा प्रभाविता न भवति।" लाई हानबिन् व्याख्यायते।
एकः कार्यक्रमः, एकः वाकी-टॉकी च आयोजनस्थलस्य कृते विद्युत् आपूर्तिं सुनिश्चित्य असंख्यकार्यं एकत्र आनयति, पदे पदे विघटयति, समन्वययति च, कर्मचारिणः सटीकरूपेण परिनियोजयति, तथा च प्रत्येकं स्विचः प्रत्येकं सॉकेटं च सावधानीपूर्वकं कार्यं करोति इति सुनिश्चितं करोति . परीक्षणप्रदर्शनानां अन्तिमः समूहः अपि अन्तिमप्रशिक्षणः अस्ति यत् डिजिटलव्यापारेण विद्युत्प्रदायस्य गारण्टी भवति लाई हानबिन् तस्य सहकारिभिः च गारण्टीप्रवाहरेखाः बहुवारं व्यवस्थिताः, तथा च व्यापकरूपेण बिन्दुसाधननिरीक्षणं गुप्तसंकटनिरीक्षणं च कृतम्।
"मध्यशरदमहोत्सवस्य अवकाशस्य समये अस्माकं कुलम् ४७ विद्युत् आपूर्तिकर्मचारिणः आँकडानां व्यापारस्य च अग्रपङ्क्तौ सन्ति। राष्ट्रिय-अन्तर्राष्ट्रीय-प्रतियोगिता सुनिश्चित्य अस्माकं अशर्क्य-दायित्वम् अस्ति।
प्रतिवेदन/प्रतिक्रिया