समाचारं

वेइहाई-नगरस्य एकस्मिन् मार्केट्-मध्ये अनेके स्तम्भाः प्रचण्डवृष्ट्या प्रक्षालिताः अधिकारिणः : फसितस्य ५ जनाः उद्धारिताः, यत्र कोऽपि क्षतिः न अभवत् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर दु गुआंग्रान्

१७ सितम्बर् दिनाङ्के प्रातःकाले शाण्डोङ्ग-प्रान्तस्य वेइहाई-नगरे अनेके नेटिजनाः एकं भिडियो स्थापितवन्तः यत् अस्मिन् क्षेत्रे अचानकं प्रचण्डवृष्टिः अभवत्, हुआन्कुई-मण्डलस्य एकः विपण्यः अपि प्रक्षालितः अभवत् केचन च स्तम्भाः जलेन प्रक्षालिताः आसन्।

१७ दिनाङ्के अपराह्णे वेइहाई हुआन्कुई-जिल्ला आपत्कालीन-प्रबन्धन-ब्यूरो-संस्थायाः कर्मचारिभिः जिमु-न्यूज-सञ्चारमाध्यमेन उक्तं यत् तेषां कृते वास्तवमेव "अल्पकालीन-प्रचण्ड-वृष्ट्या मार्केट्-प्रक्षालनस्य" घटना प्राप्ता, तथा च प्रासंगिक-विभागाः एकस्मिन् समये एव ।

विपण्यं प्रक्षालितम् आसीत् (वीडियो स्क्रीनशॉट्)

आपत्कालीन-ब्यूरो-संस्थायाः प्रतिवेदनानुसारं १७ सितम्बर्-दिनाङ्के प्रायः ७:०० वादने आकस्मिक-प्रचण्डवृष्ट्या हुआन्कुइलो-वीथिकायां नागरिकरक्षामार्गस्य समीपे स्टॉल-सञ्चालकाः फसन्ति स्म, मालस्य क्षतिः च अभवत् अलार्मं प्राप्य जनसुरक्षा, अग्निसंरक्षणम्, आपत्कालीनम् इत्यादयः विभागाः उद्धारस्य आयोजनार्थं घटनास्थले त्वरितम् आगतवन्तः, पञ्च अपि फसितानां जनानां उद्धारः अभवत्, अन्ये अपि क्षतिग्रस्ताः न अभवन् प्रायः १० वादने घटनास्थले व्यवस्था पुनः स्थापिता।

ब्रीफिंग

संवाददातुः अन्वेषणेन ज्ञातं यत् वेइहाई-मौसम-वेधशालायाः १७ सितम्बर्-दिनाङ्के ५:०० वादने जारीकृते मौसमपूर्वसूचने उक्तं यत् दिवा रात्रौ च लघुवृष्ट्या सह मेघयुक्तः भविष्यति, पूर्वोत्तर-वायुः च पूर्व-स्तरं ४ तः ५ यावत् भवति इति राष्ट्रीय आपत्कालीनप्रसारणवार्तानुसारं वेइहाई मौसमविज्ञानवेधशाला १७ दिनाङ्के ७:०५ वादने हुआन्कुईमण्डले (उच्चक्षेत्रं, आर्थिकक्षेत्रं, लिङ्गङ्गमण्डलं च सहितम्) अत्यधिकवृष्टेः नीलवर्णीयं चेतावनीसंकेतं जारीकृतवान् तदनन्तरं १७ दिनाङ्के ८:०० वादने मौसमविज्ञानवेधशाला हुआन्कुई-मण्डले (उच्चक्षेत्रं, आर्थिकक्षेत्रं, लिङ्गाङ्गमण्डलं च समाविष्टं) नीलवर्णीयं वर्षातूफानचेतावनीसंकेतं नारङ्गवर्णीयवर्षतूफानचेतावनीसंकेतं प्रति उन्नयनं कृतवती