समाचारं

साक्रामेण्टो किङ्ग्स् आधिकारिकतया २०२४-२५ ऋतुस्य क्लासिकजर्सी विमोचयति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये १७ सितम्बर् दिनाङ्के साक्रामेण्टो किङ्ग्स्-क्लबः २०२४-२५ ऋतुस्य कृते जर्सी-क्लासिक्-संस्करणं विमोचितवान् यत् दलस्य साक्रामेण्टो-नगरं गमनस्य ४० तमे सत्रस्य उत्सवः अभवत् जर्सी २००२ तः २००८ पर्यन्तं किङ्ग्स्-क्लबः धारितस्य क्लासिक-बैंगनी-रोड्-जर्सी-इत्यस्य श्रद्धांजलिम् अयच्छति, यत् फ्रेञ्चाइज-इतिहासस्य सफलतम-कालस्य एकः, यस्मिन् काले किङ्ग्स्-क्लबः चतुर्वारं प्ले-अफ्-क्रीडां प्राप्तवान्, एकस्मिन् सत्रे त्रीणि वाराः ५० विजयं प्राप्तवान्

जर्सी इत्यस्य डिजाइनस्य उपरि संख्यानां उपरि वक्राणि "सैक्रामेण्टो" इति अक्षराणि, जर्सी-शॉर्ट्स्-योः पार्श्वेषु कृष्ण-श्वेत-वर्ण-अवरोधः, १९९४ तः २०१४ पर्यन्तं प्रयुक्तः किङ्ग्स्-क्लबस्य गौण-चिह्नः, राइट्-उपरि अपि कशीदाकारः अस्ति ह्रस्वस्य पार्श्वे । किङ्ग्स् नूतने सत्रे अष्टसु क्रीडासु जर्सी-इत्यस्य एतत् क्लासिकं संस्करणं धारयिष्यति, प्रथमवारं च नवम्बर्-मासस्य २५ दिनाङ्के ब्रुकलिन्-नेट्स्-विरुद्धं नियमित-सीजन-क्रीडा भविष्यति

"इदं २०२४-२५ तमस्य वर्षस्य क्लासिकजर्सी केवलं जर्सी इत्यस्मात् अधिकम् अस्ति, अस्माकं नगरस्य, अस्माकं प्रियस्य बास्केटबॉलस्य च श्रद्धांजलिः अस्ति, द किङ्ग्स् इत्यनेन विज्ञप्तौ उक्तं यत्, "इदं वयं यत् गर्विताः स्मः तस्य प्रतिनिधित्वं करोति। इतिहासः, अविस्मरणीयक्षणाः च वयं क्षेत्रे भागं कृतवन्तः” इति ।

(एनबीए) ९.

प्रतिवेदन/प्रतिक्रिया