समाचारं

सिचुआन् इत्यनेन ख श्रेणीनुसारं चिकित्साबीमाभुगतानार्थं १५ "अन्तर्जाल" चिकित्सासेवानां मूल्यानि घोषितानि

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : सिचुआन् इत्यनेन घोषितं यत् १५ "इण्टरनेट् +" चिकित्सासेवानां मूल्यं खवर्गस्य श्रेणीनुसारं चिकित्साबीमेन भुक्तं भविष्यति

अधुना एव, संवाददातारः प्रान्तीयचिकित्साबीमाब्यूरोतः ज्ञातवन्तः यत् ब्यूरो इत्यनेन प्रासंगिकसूचनाः जारीकृताः, १५ "इण्टरनेट +" चिकित्सासेवामूल्यवस्तूनाञ्च घोषणा कृताः, चिकित्साबीमाभुगताननीतिः च, यत्र अन्तर्जालस्य अनुवर्तनपरामर्शः, दूरस्थपरामर्शः, दूरस्थपेसमेकरनिरीक्षणं च सन्ति

हालवर्षेषु राष्ट्रियचिकित्साबीमाप्रशासनस्य प्रासंगिकावश्यकतानां अनुरूपं सिचुआन् इत्यनेन सम्पूर्णे प्रान्ते क्रमशः १९ "इण्टरनेट् +" चिकित्सासेवामूल्यवस्तूनाम् एकीकृतशुल्कमानकानां च प्रवर्तनं कृतम्, येषु १५ परीक्षणसमये समाप्ताः सन्ति प्रासंगिकविनियमानाम् अनुसारं प्रान्तीयचिकित्साबीमाब्यूरो इत्यनेन प्रासंगिकप्रक्रियाः कार्यान्विताः सन्ति तथा च परीक्षणसमये समाप्ताः १५ "इण्टरनेट +" चिकित्सासेवामूल्यवस्तूनाम् औपचारिकचिकित्सासेवामूल्यवस्तूनाम् परिवर्तनं कृतम् अस्ति। अत्र १५ "अन्तर्जाल +" चिकित्सासेवामूल्यवस्तूनि सन्ति, येषु १ अन्तर्जाल-अनुवर्तनपरामर्शः, ९ दूरस्थपरामर्शः, ४ दूरस्थ-बहिःरोगी-चिकित्सालयाः, १ दूरस्थ-पेसमेकर-निरीक्षणं च सन्ति

प्रान्तीयचिकित्साबीमाब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते घोषितानां १५ "इण्टरनेट् +" चिकित्सासेवानां मूल्यानि प्रान्ते सार्वजनिकचिकित्सासंस्थाभिः कार्यान्वितानि मानकानि सन्ति। तेषु प्रान्ते द्वितीयश्रेणीतः अधः सार्वजनिकचिकित्सासंस्थासु "अन्तर्जालस्य अनुवर्तनपरामर्शस्य" मूल्यं ३ युआन्/समयः अस्ति ।

यदा रोगिणः "इण्टरनेट +" चिकित्सासेवाः प्राप्नुवन्ति तदा ते सेवाआमन्त्रितेन कृतस्य परियोजनायाः मूल्यानुसारं भुङ्क्ते यदि आमन्त्रितपक्षः, आमन्त्रितः पक्षः, तकनीकीसमर्थनपक्षः इत्यादयः बहुविधाः संस्थाः सम्मिलिताः सन्ति, अथवा भिन्नविभागाः समानं सत्तां प्रवृत्ताः सन्ति, पक्षाः स्वयमेव वार्तालापं कृत्वा आवंटनसम्बन्धं निर्धारयिष्यन्ति .

सार्वजनिकचिकित्सासंस्थाः रोगिणां सूचितसहमतिं आधाररूपेण गृह्णीयुः, मूल्यप्रकाशनं स्पष्टतया चिह्नितमूल्यनिर्धारणप्रणालीं च सख्तीपूर्वकं कार्यान्वितव्याः, सामाजिकपरिवेक्षणं च स्वीकुर्वन्तु।

अवगम्यते यत् अगस्तमासस्य २६ दिनाङ्के १५ "अन्तर्जाल +" चिकित्सासेवामूल्यवस्तूनि कार्यान्विताः सन्ति, ते ५ वर्षाणि यावत् वैधाः भविष्यन्ति । तस्मिन् एव काले चिकित्साबीमा-देयता ख-वर्गानुसारं भवति ।

संवाददाता लियू चुनहुआ

स्रोतः सिचुआन दैनिक

प्रतिवेदन/प्रतिक्रिया