समाचारं

मध्यशरदमहोत्सवस्य अवकाशस्य अनन्तरं प्रथमे कार्यदिने प्रातःकाले व्यस्तसमये एतेषु मार्गेषु यातायातस्य दबावः अधिकः भविष्यति इति अपेक्षा अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बरतः २२ दिनाङ्कपर्यन्तं यात्रायाः युक्तयः
सप्ताहदिनेषु प्रातः सायं च व्यस्तसमये यातायातस्य अत्यधिकदबावः
अस्मिन् सप्ताहे कार्यदिनानि १८ (बुधवासर) तः २० (शुक्रवासर) पर्यन्तं भवन्ति । बुधवासरे प्रातःकाले व्यस्तसमये शुक्रवासरे सायं व्यस्तसमये च यातायातस्य दबावः अधिकः भवति।
बुधवासरः मध्यशरदमहोत्सवस्य अवकाशस्य अनन्तरं प्रथमः कार्यदिवसः अस्ति, प्रातःकाले चरमसमये यातायातस्य दबावः अधिकः भविष्यति इति अपेक्षा अस्ति। नगरक्षेत्रे उत्तरीयः रिंगमार्गः पूर्वतः पश्चिमपर्यन्तं, पूर्वपश्चिमस्य च रिंगमार्गस्य केचन खण्डाः दक्षिणतः उत्तरपर्यन्तं, तथा च लिआन्शी पूर्वमार्गः, फुशीमार्गः, टोङ्गहुई हेबेईमार्गः, गुआङ्ग्कु-द्रुतमार्गः, कैहुयिङ्ग् इत्यादीनां संयोजकरेखाः च सन्ति दक्षिणमार्गः नगरे प्रवेशं करोति ।
यदा छात्राः प्रातः ७:४५ तः ८:१५ पर्यन्तं विद्यालयं आगच्छन्ति तदा अपेक्षा अस्ति यत् हैडियन प्रयोगात्मकप्राथमिकविद्यालयस्य, १०१ मध्यविद्यालयस्य, सिङ्हुआ सम्बद्ध उच्चविद्यालयस्य च परितः मार्गेषु मन्दयानयानस्य प्रवृत्तिः भविष्यति। प्रातः ७ तः ९ वादनपर्यन्तं बालचिकित्सालये, पेकिङ्गविश्वविद्यालयप्रथमचिकित्सालये, पेकिङ्गविश्वविद्यालयतृतीयचिकित्सालये इत्यादिषु चिकित्सालयेषु पार्किङ्गस्थानेषु प्रवेशद्वारेषु निर्गमेषु च परितः मार्गेषु च वाहनानां पङ्क्तयः भविष्यन्ति इति अपेक्षा अस्ति।
गुरुवासरे लघुवृष्टिः अभवत् यथा स्खलितमार्गाः, वर्षाकारणात् दृश्यतायाः न्यूनता इत्यादिभिः कारकैः प्रभावितः, प्रातःकाले सायं च शिखरयोः यातायातस्य दाबः अधिकः आसीत्, सामान्यतया जामयुक्तेषु केषुचित् मार्गखण्डेषु अल्पकालीनदाबः केन्द्रितः आसीत्।
शुक्रवासरे ३/८ दिनाङ्के यातायातस्य प्रतिबन्धः भवति, सायंकाले चरमसमये आवागमनस्य, शॉपिङ्गस्य, पार्टीयात्रायाः च प्रबलमागधा भवति बीजिंग, वाङ्गफुजिंग, जॉय सिटी, सैन्लितुन्, लान्झौ इत्यादिषु व्यापकव्यापारजिल्हेषु यात्रिकाणां वाहनानां च विशालः यातायातः अस्ति, प्रवेशद्वारेषु अल्पकालं यावत् वाहनानां पङ्क्तिः भवति तथा परितः मार्गाणां, पार्किङ्गस्थानानां च निर्गमाः।
सप्ताहान्ते बहवः बृहत्कार्यक्रमाः
शनिवासरे रात्रौ राष्ट्रियक्रीडाङ्गणे, वुकेसोङ्ग हुआक्सी, बेइझान् नाट्यगृहे च संगीतसङ्गीतं भवति; आयोजनात् पूर्वं पश्चात् च आयोजनस्थलस्य परितः मार्गेषु जनानां वाहनानां च भारी प्रवाहः भविष्यति, अल्पकालं यावत् यातायातस्य दबावः केन्द्रीकृतः भविष्यति, यथायोग्यं केषुचित् मार्गेषु अस्थायी यातायातप्रबन्धनपरिपाटाः कार्यान्विताः भविष्यन्ति।
यात्रायुक्तयः
01
यात्रायोजनानि तर्कसंगतरूपेण व्यवस्थापयन्तु, सार्वजनिकयानस्य हरितयात्रायाः च प्राथमिकताम् अददात्, यात्रासमयस्य रक्षणं च कुर्वन्तु
02
वाहनचालनकाले विद्यालयानां, चिकित्सालयानाञ्च परितः इत्यादिषु शिखरसमयान्, जामप्रवणमार्गान् च परिहरितुं प्रयतध्वम् ।
03
व्यापारमण्डलस्य परितः बहु यातायातस्य, जनाः च सन्ति यदा वाहनचालनं कुर्वन्ति तदा कृपया सुरक्षायाः शिष्टाचारस्य च विषये ध्यानं ददतु, व्यवस्थितरूपेण उत्तीर्णं कुर्वन्तु, मानकीकृतरूपेण पार्कं कुर्वन्तु च।
04
यातायातदुर्घटनानि ये सरलप्रक्रियाणाम् अधीनाः सन्ति, यथा लघु-खरचना, पृष्ठभागस्य टकरावः, यातायातस्य प्रभावं न्यूनीकर्तुं शीघ्रमेव नियन्त्रिताः भवन्ति
प्रतिवेदन/प्रतिक्रिया